________________
(१५४)
-g. अथ श्री संघपट्टका
-
% 3A
wwwm
टीकाः--इत्यबुध्वैवागमार्थं यत्रतत्र युंजानस्य कस्ते प्रतिमहति ॥ तदेवं व्यवस्थितमेतत्, नगवदाशातनातस्त्रासो महामुनीनामिति ॥ ए तेनाधुनिकमुनीनां चैत्यवासमंतरेणोद्यानवासो वा स्यादित्यादि कथमुद्यानवासोऽधुनातनयतीनां कपमानःशोनेतेत्यंतं यदुक्तं परेण तत्र संप्रतिपत्तिरुत्तरं ॥
अर्थः-ए प्रकारे आगमनो अर्थ जाण्याविना जेम तेम पा. गमना अर्थने जोमतो एवो जे तुं, तेने निवारण करवा कोण समर्थ बे, माटे ए. प्रकारे स्थापन थयु जे नगवतनी आशातना थाय तेथी महामुनिने चैत्यवास करवामां त्रास नपजे डे एणे करीने लिंगधारीए जे का तु जे आ कालना मुनिने चैत्यवास विना उद्यानवास थशे इत्यादिथी ते यतिने आ कालमा नद्यानवास केम शाने त्यां सुधी तेने विषे उपन्यास पूर्वक उत्तर ए जे.
टीकाः-यथोक्तोदयानानावेन तस्करादिनयेन च संप्रत्यु द्यानवासनिषेधस्यास्मानिरप्युपगमातू ॥ ततश्चैत्यं मुनीना मुपत्नोगयोग्य, आधाकर्मदोषरहितत्वादितिहेतु रुक्तन्योयन मुनीनां चैत्योपन्नोगयोग्यताया देवाव्योपत्तोगादिदोष रागमेन वाधित्वात् कालात्ययापदिष्टः ॥
अर्थः-जे शास्त्रमा जेई नद्यान कह्यु , तेवू श्रा कालमा मळतुं नथी. ने चोर आदिकना नय करीने आ कालमां उद्यान वासनो जे निषेध कर्यो ते पण अमारे मान्य के. वली सिंगधारीए कडं हतुं जे तेज कारण माटे मुनिने चैत्यवास करवा योग्य ते.