________________
(२७४)
-g. अथ श्री संघपटकः
mmnna
-
बिंबनी प्रतिष्ठानो उद्देश करीने गृहस्थे करावी ते पण स्वार्था कहीए, पण ए साधर्मिक निमित्त करावी . माटे यतीने नही कल्पे एम नही कहेवं एतो साधुने कल्पे ने एम कहे .
टीकाः-तत्कर्मतुल्या जिनाधाकर्मसमा॥ यथा जिनस्थासाधर्मिकत्वाचन्निमित्तं निष्पन्नं जक्तादिमुनीनां कल्पते एवं वसतिरपि॥ यथोक्तंसाहम्मिन न सक्खा, तस्सकयं तेण कप्पर जईणं ॥ जंपुण पमिमाण कयं, तस्स कहा का अजीवत्ता ॥
अर्थः-जे ते जीवना कर्मने तुल्य जे. एटले जिनना प्राधाकर्म समान केम जे जिनना साधर्मिक . ए हेतु माटे ते जिनने अर्थे निपज्यु जे नकादि ते मुनिने पण कल्पे २ ते शास्त्रमा कां ने जे.
टीकाः तेनैतदुक्तं नवति॥पूर्व हिप्रतिष्ठा प्रयोजनेन रहिणा स्वअविणेनपृथकू मंगपादिः कारितः ॥ ततः पश्चादृत्ते प्रतिष्ठाप्रयोजने प्रतिमा मध्ये जिनगृह निवेशिता, मंगपादिश्च प्रतिमाधिष्टानशून्य: श्रावकसत्यैव ॥ ततस्तदनुज्ञयातद्गो हे व तत्रापि यतीनां निवासे न चैत्यवाससिद्धिः जिनविंबशून्य त्वात्तस्येति ॥
अर्थः-तेहीज कारण माटे कछु ले जे पूर्वप्रतिष्ठानुं प्रयोजन , ते हेतु माटे गृहस्थे पोताना अव्यवते जूदा मंगपादिक क