________________
-
अथ श्री संचपट्टक
-
(२४९)
wwwimarwarimmmmmmmmmmmmmmwwwwwwww %3
Ammm
॥ मूल काव्यम् ॥
दुःप्रापा गुरुकर्मसंचयवतां सधर्मबुद्धिर्नृणां,जातायामपि दुर्वनः शुनगुरुः प्राप्तस पुण्येन चेत् ॥ कर्तुं न स्वहितं तथाप्यलममी गच्छस्थितिव्याहताः, कं ब्रूमः कमिहाश्रयेमदि कमाराध्येम किं कुर्महे ॥ १४ ॥
टीका:-:प्रापा दुर्लना सद्धर्मबुद्धिनगवत् प्रणीतनिरुपचरितधर्मजिवृक्षा ॥ अथ पारमेश्वरस्य सर्वस्यापि शोजनत्वा विशेषात् किं सदिति विशेषणेने तिचेत् न तस्यापीदानी कालदोपादनुश्रोतःप्रतिश्रोतोरुपत्वेनकै विध्यदर्शनात् ॥
अर्थः-जे सारा धर्मने विषे बुद्धि थवी ते मुलन ,एटले तीर्थकरे, उपचार रहित कहेलोजे धर्म तेनी ग्रहण करवानी जे इच्छा ते पुर्लन . आशंका करे जे जे परमेश्वरे कहेलो जे ते सर्व सारोज डे तेमां को नो वधारे नथी, साटे सत् ए प्रकारचें धर्मनुं विशेषण कहेवानुं शुं प्रयोजन ले ! उत्तरः-ए प्रकारे तमारे आशंका न करवी केम जे आ कालना दोषथी धर्मनुं वे प्रकारे देख थाय ठे एक तो अनुश्रोतपणे न वीj प्रतिश्रोतपणे ॥
टीका:-तथाहि ॥ विषयकुमार्गअव्य क्रियानुकूट्ये सुखशीलजनैः सिझांतनिरपेक्षवच्छंदमतिप्ररुपितो बहुजनप्रवृत्ति गोचरपंथा अनुश्रोत- ।। अयमर्थः ॥ अनुपथेनहि गच्छतः