________________
-
अथ श्री संघपटक
( २९७१
जमे जे. जेम गामानातुंबने लागेला श्रारा जमे तेम संसार चक्रमा ते प्राणी जमे ले माटे बहुधा आ काळम उत्सूत्रना नाषण करनार
आचार्य घणा माटे जेवो सिद्धांतमां कह्यो ले तेवा लक्षणवाळो धर्माचार्य घणा जाग्ये करीने पमाय बे.
टीकाः यमुक्तं ॥ यस्यानस्पविकल्पजपलहरीयुग युक्तयः सूक्तयः स जर्जरयंति संसदि मदं विस्फूर्जतां वादिन। यश्चोत्सूत्रपदंन जातुदिशति व्याख्यासु सप्राप्यते सञ्चारित्र पवित्रितः शुजगुरुः पुण्यैरगण्यैरको ।
अर्थ:-जेनी वाणी.अनेक विकल्प सहित जे भाषण तेनी सहेरो एटले परंपरा ते सहित युक्तिन ते जेने विषे एवी बे. वळी जे गुरु सन्नाने विषे अति शय दिदीप्यमान एवं वादी लोकना प्रवलमदने नाश करे ? ने जे गुरु व्याख्यान ते विषे क्यारेय पण नत्सूत्रप्ररुपण नथी करता एवा सुंदर चारित्रवमे पवित्र ययेला शुन गुरु ते जो अगणित पुण्यनो उदय होय तो तेने मळे .
टीका:-प्राप्त: समासादित्तः सनदितगुणः गुरुगुरुः पुण्येन नवांतरसंतृतसुकृतेन चेत्यदि तथापि शुजगुरु प्राप्तावपिकर्तुं विधातुं स्वहित मात्मनायति सुखावहं कर्म सद्धर्मप्रतिपत्ति लक्षणं नालं न समर्थाः ॥ अमीपुण्य प्राप्त शुनगुरवो माः ॥ आसादितसुगुरुवोपि ते किमिति न स्वहिताय यतंत इत्यत आह॥