________________
18 जय श्री संघपट्टक
( ३१५ )
किनो परिणाम थाय ए प्रकारनुं वचन से ए हेतु माटे श्रा प्रकारनो अर्थ यो जे जे लिंगधारीनो श्रा जन जे ते अधमर्ण नथी. एटले ते लिंगधारी rat sorat बेनार नथी, एम आगळ पण जेम घटे सेम ' येषां' कहेतां जे संबंधी ए प्रकारे पदनो संबंध करवो.
टीकाः -- तथा ॥ यैः प्राग् पूर्वं दृष्टोऽवलोकितो नच॥ श्रयमर्थः ॥ यैलिंगि निःस्वश्रद्धा व विष्टदेशवर्ति त्वात्कदाचिदपि न दृष्टास्ते पि स्वगग्रहग्रस्तत्वादन्यं गुरुं वाचापि न संज्ञार्षते ॥ तमेव गछ गुरुं ध्यायतः कालम तिवायंति ||
तेनो
श्रा
अर्थ:-वळी जे लिंगधारीउए पूर्वे दीठो पण नयी एटले अर्थ वे जे लिंगधारीए पोताना श्रावक अतिशय दूर देशमां रह्या बे माटे क्यारेय पण ते दीवा नथी ते श्रावक पण पोताना गच्छना आग्रह व गलाया वे ए हेतु माटे वीजा गुरुने वाणीए करीने पण नयी बोलावता. ने केवळ तेज गच्छ गुरुनुं ध्यान करता ता कालन निर्वाह करे बे.
टीका:-बांधवः पितृमातृव्यादि संबंधनाग् न च येषां ॥ चप्रेान वलत मैत्र्यादिसंबंधेन नच प्रीणितो दानज्ञानातिशयादिना तोषितः ॥ श्रत्रचेदानींतनरूढ्या यद्यपि केषां - चिह्नर्द्वितत्वादिसंभव स्तथाप्ययं पटसंवृतएव शोजत इति न्यायेना तिखजनी यत्वादिना तदविवकणान्नचवर्द्धित इत्यायुक्तं तथा केषां चिद्वधिवत्वादिसंजवेपि दवीयसां नूयसां च तद संजबेन तद विवपानच बांधव इत्याद्युक्तमिति ॥