________________
(२८६)
-
अथ श्री संघपट्टकर
-
MWWW
तदिति तादृशस्यापि तथाविधान्यर्चनादिकं जूचितं लीलायित ॥ तथाहि ॥ नगुरुपदर्शितत्वं निर्गुणे पितरिष्येऽन्यचनादि निबंधनं ॥ यदिहिगुरुस्वाजन्यादिना निमित्तेन निर्गुणमपिशिष्यं मोहादगुरुतया दर्शयति नेतावता सौ बहुमान मर्हति विवे किना। गुणानामेव बहुमानहेतुत्वात् ॥ ते चेत्तत्र नसति तदा किं निः फलेन गुरुपदर्शितेन ॥
अर्थ:-हवे जाणता एवाय पण श्रावकने ते प्रकारनो चितमा गबनो आग्रह रहे तेनुं शुं कारण ? तो ए जगाए उत्तर कहे
जे ते प्रकारना जाण पुरुषोने ते प्रकारना लिंगधारीओनु पूजन कर ए सर्व मोहनी लीला . एटले ए सर्व मिथ्यानि निवेशन प्रगटपणुं . तेज देखामे जे गुण रहित शिष्यने विषे पूजादिक जे करवातुं ते गुरुतुं देखा न जाणवू. केम जे गुरु थइने आपोतानो शिष्य में इत्यादिक कारणे पण निर्गुण शिष्यने गुरुपणे देखा तोपण ए शिष्य बहुमानपणाने न पामे केम जे विवेकीआ योनी मध्ये गुणज बहुमानपणुंडे ए हेतुं माटे जो ते गुण ते शिष्यमां नथी तो निष्फळ एवं गुरुनु देखाम, तेणे करी शुं? कांइ नहि.
टीकाः यमुक्तं ॥ गौरवबीजं शिष्ये,गुणाःसतांनगुरुदर्शित. त्वं यतागुरुदिष्टमप्पसच्चा होकायतमतमगौरव्यं ॥ तथा स्ववंशजान्युपगमस्यापि निर्गुणगुरुबहुमानहेतुत्वे लक्ष्मीप्राप्तावपि नृणां स्वकुलक्रमागतदारियादरे परित्यागप्रसंगान चैवं लोके नपलच्यते ॥