________________
(२४२)
Ag. अथ श्री संघपटक:
Aarmanorammam
MAAAAMANARm
-
न होय ए हेतु माटे । ने जो एम न कहीए तो समकित प्रातिनी सिकिन थाय ए हेतु माटे ॥
टीका:-तमुक्तं ॥ काजक्तिस्तस्य येनात्मा सर्वथा नहि युज्यते । अन्नतः कार्यमेवाहु, रेशेनाप्यनियोजनं ॥ नचैवंगुरोर
पि तदनुमत्यादिना तमताधिकरणप्रसंगः ॥ ममकारविरहित .' त्वेन तस्य जगवदाइयैव प्रवर्त्तमानस्य तदनावात् ॥
अर्थ:-जेनो नक्तिए करीने आत्मा सर्वथा न जोमाय तो ते पुरुषनी एनक्ति सारी न कहेवाय केम जे अंश मात्र पण जेने जोगाव तेतो अजक्तिनुं कार्य जे. एटले गुरुने आत्मानुं समर्पण करते गुरु साथे पोतानो आत्मा जोमवा ने जो आत्मा अंश मात्र पण न जोमाय ए नक्ति न कहेवाय. ने वळी एम पण आशंका न करवी जे गुरुने पण तेनी अनुमोदना आदिके करीने तेमा रह्यां जे अधिकरण तेनो प्रसंग गुरुने पण थाय; केम जे ते गुरुने ममतारहितपणे जगवंतनी आझाए करीनेज प्रवृतपणुं डे, माटे ते अधिकरणनी प्राप्ति नथी.
टीका-यदुक्तं ॥ गुरुणोविनाहिगरणं, ममत्तरहियस्स एत्य वत्थुमि ॥ तन्नावसुद्धिहेतुं, आणा पयहमाणस्स ॥ एतेन श्रकानुगुण्येन दानोपदेशादिना गुरोर्यबाद्धस्वीकारसमर्थनं, तदप्पसंगतमेव ॥ स्वीकारमंतरेणैव नावानुरूप्येण धर्म वृध्यर्थं गुरोस्तेषु सहिषयदानाद्युपदेशप्रवृत्तेः ॥ यमुक्तं ॥ नाऊणयतब्जावं,जह हो श्मस्सधम्मवृद्धित्तिादाणावएसाई, अणेण तइश्त्यजश्वं ॥