________________
(१५६)
19 अथ श्री संघपटक
AMARAN
ये नीपजाव्युं ते निश्राकृत कहीए एम निश्राकृत शब्दनो श्रर्थ डे.
टीकाः कथमयमों निश्राकृतशब्दस्य निर्णीतइतिचेत् ॥ उसन्नाविय तत्थेव ती चेइवंदगा जेसि निस्साइ तंजवणं सकाईहियकारिय मितिवृद्धसंप्रदायात, अयमपि कुतशतिचेत् ॥हाइमगोसरण मंगवा संजयहदेसेवाति कल्पनाष्यवचनात् ॥
अर्थ लिंग धारी पूजे जे एवो निश्राकृत शब्दना अर्थ एम कीये प्रकारे निर्णय को एटले एवा अर्थ क्याथी खाव्या त्यारे सुविहित उत्तर आपे जे जे जो तुं एम कहे तो होय तो पासथ्था उसन्ना, चैत्यवंदन करवा आवे जे जेमनी निश्राए श्रावकादिके जे चैत्य निपजाव्यु डे त्यां ए प्रकारना वृद्धसंप्रदायथी निश्चय करीए ऐ त्यारे लिंग धारी पुले जे ए प्रकारनो वृक्षसंप्रदाय पण क्यांथी आव्यो ! त्यारे सुविहित नत्तर आपे ले जे कल्पनाप्यमांथी, ते नाष्यनुं वचन ए प्रकारे कल्पनाष्यना वचनथी एवो निर्णय करीए जीए.
टीका-अत्रवसन्नादय स्तत्रैव निश्राकते चैत्ये वंदनाय गचंतीत्युक्तं ॥ अन्यत्रवसतां च तेषां तत्रागमनं संनवेत् ॥ य. दिच ते तत्रैव वसेयुस्तदायत्यर्थ बहिर्ममपकरणं वंदनायागमनं च तेषां तत्र नोपपद्येत॥ नहि तत्रैव वसतां तदर्थ मंगप विधानं ततएव वा तत्रागमनं नाम ॥ तस्मादेवमागमवचनेन निश्राकृत शब्दार्थालोचना न श्रुते निश्राकृतव्यपदेशेन यतीनां चैत्यवाससिधिः॥