________________
A. अथ श्री संघपट्टका - (११३) 'टीका:-अत श्राह ॥ निश्रृंशतां निःशूकतां निर्दयत्वमिति यावत् आधत्ते करोति यत् तदाधायि निःशूकताकारकं यद्नक्तं श्रयं जावः॥ स्वयमकृताद्यप्याधाकर्म जानन गृहानो मुनिर्भक्ति मद्गृहिणः प्रसंगात्संजादत्यंतगृध्रुनि शूकत्वेन सञ्चित्तमपि न जह्यात् अतः कथं न दोषः । ___ अर्थः-ए प्रकार लिंगधारीनु वचन तेना उत्तर रुप विशेषण कहे ॥ जे ए लोजन निर्दयपणाने करे जे आ लव जे जे पोते कर्यु नथी ने कराव्युं नथी ने अनुमोद्यं नथी. तो पण श्राधाकर्मने जाणीने गृहण करतो जे मुनि ते नक्तिवंत एवा गृहस्थनो प्रसंग थवाथी अतिशे गृधिल [रसास्वादवाळो ] थश्ने सचितनो पण त्याग
HOTOना असा नहीं करे माटे क्यम दोष नथी ? दोष रुपज डे॥
टीका तमुक्तं ॥सचं तह विमुरांतो गिएहंतो वढ्दपसंग से ॥ निद्धंधसो अगिको न मुअसजिपि सोपला.
अर्थः ते शास्त्रमा कयु डे जे आधाकर्मी जाणे के ने गृहण करे ले तो गृहस्थनो प्रसंग वधारतो ने निर्दय रस लोनी ते थइने पढी सचित्तने पण नही मूके ॥
टीका:-अत एवात्यंतमेतजिहापयिषया गणधरा आनुरुप्पेणैतज्ञोचराएयुपमानानि दर्शयामासुः ॥ तथा चाह ॥ गोमां सादीति ॥ गोसुरजेर्मासं पितितं ॥ आदिशब्दाघांतोच्चारसुरामहः तैरुपमा सादृश्यं यस्यतत्तथा यद्न्नक्तमाहुर्बुवते गणधराः स्वप्रणितागमेषु ॥ ___ अर्थ एज कारण माटे गणधर महाराजाए औदेशिक जो