________________
- -
अथ श्री संघपट्टका
-
ज तीर्थनो गच्छेद नहीं थाय केम जे श्रमण अल्प ने बहु मुंमा ए वचननी तमारामां पण प्रसिद्धि एटले तमो पण एने प्रमाण करो गे ते हेतु माटे. आ काळना यतियो संघादि नोजननुं जे ग्रहण करे . तेनुं कारण एज ने एम अमो निश्चय करीए बीएं जे ते अतिशे रसलोनी थया ले. तेथी आधाकर्मी जोजन कर जे. पण धर्मशरीर धारण कर ए काइ कारण नथी, एप्रकारे जावज्जीव आधाकर्मी जोजन करवारुप तमारो प्रथम पद तेनुं खंमन थयु.
टीका:-अथ द्वितीयः तदेवमेतत् ग्लानाद्यवस्थायां अर्जिवादिषु शुझेनानिादेचाधाकर्मग्रहणस्याप्यागमे प्रतिपादनात्। शुभेन निर्वाहेतु तस्य कादाचित्कतयापि ग्रहणे दातृगृहीत्रो रहितत्वेना निधानात् ॥यदाद॥ संथरणं मि असुई, उन्हवि गिहंत दितयाणहियं ॥आनर दितेणं, तंचेव हियं असंथरणे.
अर्थः-हवे बीजो पक्ष जे क्यारेक ग्रहण करवा रुपी कल्प ते पण आ प्रकारे जे ग्लानादि अवस्थामां, उकाल पसे इत्यादि कारणे शुद्ध नोजनवते निर्वाह न थाय त्यारे प्राधाकर्म ग्रहण करवार्नु आगममा प्रतिपादन कर्यु . ने शुक्रवते निर्वाह श्राय त्यारे तो तेतुं ग्रहण करनार तथा देनार ए बेनुं अहित थाय एम शास्त्रमां कडं बे. ते वचननो अर्थ जे.
टीका:-यदप्युक्त "मात्माच यतिना यथाकथंचन रक्षणीय" इत्यादि ॥ तदप्यनालोचितानिधानात् ॥ नह्येतत्सूत्रं देहस्य धर्मसाधनत्वेन यतीनां यावजीव माधाकर्मसेवनपरं, किंतु तथा विधालंवनसदनावे कदाचिदाधाकर्मादिसेवनेनापि पुनः सं