________________
(९२)
Hg अथ श्री संघपट्टका -
vN
होय नहीं एटले रागनी जोमे वेष पण श्राव्यो. ने ते पळवाम सर्वे दोष श्राव्या माटे, ते ब्रह्मवत स्त्रीयोना शब्दो सनिलवा तथा तेने देखवी श्यादिकथी सारी रीते निर्वाह करो पार एमातु नथी,
केम जे कामोद्दीपन आदी प्रगट थवार्नु ए कारण माटे, ने पर. घरमा रहेनाराने ते श्रवणादिक अवश्य थाय .
टीका:-तथाच नितंबिनीनांतुलितकोकिलाकलकूजितं गीतादिरवमधरितरतिसौंदर्यं च रूपमुपलभ्य नुक्तभोगानां पूर्वानुजूतनिधुवन विलसितप्रतिसंधानादयोऽनुक्तलोगानां च तत्कुतूहलादयः प्राउनवेयुः ॥
अर्थः वली स्त्रीयोनो कोयलना मधुर शब्द जेवो गीतादिकनो शब्द साचलीने तथा कामदेवनी स्त्री तेनुं सुंदरपणुं ते जेणे लघुता पमामयुं . एबुं स्त्रीयोनुं रूप देखीने पूर्व गृहस्थावस्थामां जेणे लोग नोगव्या . ते साधुने पूर्वे अनुन्नव थएलो जे मैथुनविलास तेनुं अनुसंधान थq एटले स्मरण थवू इत्यादि घणा दोष प्रगट थाय ने जे साधुये पूर्व गृहस्थावस्थामा जोग नोगव्या नथी. तेने ते मैथुननुं कौतुक वारूप घणा दोष प्रगट थाय. - टीकाः-यतिनां च सततं कर्णपीयूषवर्षि विशदगंन्नीरम
धुरस्वाभ्यायध्वानं निशम्य केषांचित् शरीराण्यगएयलावण्यश्रीणि निर्वर्ण्य प्रोषितपतिकादीनांतरुणीनांरिरसादयः प्राऽप्यु एवं चान्योन्यं निरंतररूपावलोकनगीतश्रवणादिनिर्मथमन्मथोन्माथदौस्थ्यचारित्रमोषादयोऽनेकदोषाः पुष्येयुः॥
अर्थ-ने साधुनो निरंतर कानने अमृत समान जे सुंदर