Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१
२
३१२३१२७१ २ ३२
3१ २ ३ . २ ३ इम उ त्वा विचक्षते १२३२३ २
3१२३
२.२३१ २
३१.२ ३२ 3.१२
॥ अद्यना
३१२ प्रजावत्सा
सामवेदसंहिता ।। प्र०२. अर्धप०२. द०६॥ आ घा ये अग्निमिन्धते स्तृणन्ति बहिरानुषक् । येषामिन्द्रो युवा सखा ॥ ६ ॥ भिन्धि विश्वा अपद्विषः परिबाधो जही मृधः । वसु स्पाई तदाभर ॥ १० ॥
॥५॥ ऋषिः-१ कण्वो घौरः । २ त्रिशोकः । ३ वत्सः काण्वः । ४ कुसीदी काण्वः । ५ मेधातिथिः । ६ श्रुतकतः। ७ श्यावाश्वः । ८ मागाथः काण्वः । ६ वत्सः । १० इरिमिठः।।इन्द्रोदेवता॥ गायत्री छन्दः॥षड्जः स्वरः॥ ॥॥ इहेव शृण्व एषां कशा हस्तेषु यद्दान् । नियाम चित्रसृञ्जते॥१॥
आय इन्द्र सोमिनः । पुष्टावन्तो यथा पशुम् ॥ २ ॥ समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः । समुद्रायेव सिन्धवः ॥ ३॥ देवानामिदयो महत्तदाडणीमहे वयम् । दृष्णामस्मभ्यमूतये ॥ ४ ॥ सोमानां स्वरण कृष्णुहि ब्रह्मणस्पते । कक्षीवन्तं य प्रौशिजः ॥५॥ वोधन्मना इदस्तुनो सुत्रहा भूर्यासुतिः । शृणोतु शक्र आशिषम् ॥ ६ ॥ अथ नो देवसवितः प्रजावत्सावीः सौभगम् । परा दुष्वप्न्यं सुव ॥ ७ ॥ काऽस्य वृषभा युवा तुविग्रीवो अनानतः । ब्रह्मा कस्तं सपर्यति ॥ ८ ॥ उपहरे गिरीणां सङ्गमे च नदीनाम् । धिया विप्रो अजायत ॥ ६ ॥ प्रसम्राजं चर्षणीनामिन्द्र स्तोता नव्यं गीर्भिः।नरं नृपाई मंहिष्ठम् ॥ १० ॥
इति प्रथमोधः प्रपाठकः ॥६॥ ऋषिः-१ श्रुतकक्षः । २ मेधातिथिः । ३ गोतमः । ४ भरद्वाजः। ५ विन्दुः पूतदक्षोवा । ६,७ श्रुतकनः सुकलोवा। ८ वत्सः काण्वः। ६ शुनःशेषः । १० शुनः शेपो वामदेवो वा । इन्द्रो देवता ॥ गायत्री छन्दः॥षड्जः स्वरः ।। __॥ ६॥ अपादुशिमयन्धसः सुदतस्य प्रहाषिणः। इन्दारन्द्रा यक इमा उ त्वा पुरूवसोभिप्रनोनगिरः । गावोवत्स न धेनवः ॥ २ ॥ अत्रा ह गो
मन्वत नाम त्वष्टुरपीच्यम् । इत्था चन्द्रमसो गृहे ॥ ३ ॥ यदिन्द्रो अनयद्रिता महीरपोषन्तमः । तत्र पूषा भुवत्सचा ॥ ४॥ गौधयति मरुतां श्रवस
१२ ३ १२
१॥
२
२उ ३१२३१२
३ .२.३ १ २ कर. ३२ :१२. रमन्वत नाम ३२३१ र
१२.३.१.२.३ १२
द्रिता
3१२.
३ २३.२३ स्यूमाता म.
For Private And Personal

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124