________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
७४
सामवेदसंहिता॥ प्र० ४. अर्धप्र० २॥ 3 २३ ३ १ २ १ २ ३ १ २ ३ २ १ २ ३ २
२ इमा नु कं भुवना सीषधमेन्द्रश्च विश्व च देवाः ॥ यज्ञं च नस्तन्वं च प्रजांचा
3 3 3 १२. १ २३१ २ ३ १ २ दित्यरिन्द्रः सह सीषधातु ॥ आदित्यैरिन्द्रः सगणौ मरुद्भिरस्मभ्यंभेषजा करत् ॥ २३ ॥ प्रयो!प ॥ २४ ॥
3
१र २र:
१.
२र
इति प्रथमोऽधः प्रपाठकः
ऋषिः-१ वृषगणो वासिष्ठः । २, ३ असितः काश्यपो देवलो वा । ४, १३ भृगुर्वारुणिर्जमदग्निवा । ५, ८ भरद्वाजो वार्हस्पत्याः। ६ यनत श्रात्रेयः । ७ मधुच्छन्द वैश्वामित्रः । ६ सिकता निवावरी । १० पुरुहन्मा। ११ पर्वतानादौ शिखण्डिन्यौ वाश्याप्यावप्सरसौ । १२ अग्नयौ धिष्णयरः । १४ वत्सः काण्वः । १५ नृमेधः । १६ अत्रिः ॥ देवता-१-४, ६, ११-१३ पवमानः सोमः । ५ वैश्वानरः । ६ मित्रावरुणौ । ७, १०, १५, १६ इन्द्रः । ८ इन्द्राग्नी । १४ अग्निः ॥ छन्दः-१, ५, १३-१५ त्रिष्टुप् । २-४, ६-८ गायत्री। जगती। १० प्रागाथं । ११ उष्णिक । १२ आर्ची भुरिग्गायत्री। १६ अनुष्टुप् ॥ स्वरः-१, ५, १३-१५ धैवतः। २-४, ६-८, १२ षड्जः । ६ निषादः । १० मध्यमः । ११ ऋषभः । १६ गान्धारः॥
१२
३
१
२
१ र ३१२ ३ २३२३ २ ३१.२
प्रकाव्यमुशनवब्रुवाणो दवा दवानाजानमाविवक्ति। महिवतःशुचिबन्धःपा३२ ३ १ २ ३ १ र २र 3 १२ २३ २ ३ २ 3733 उ
" वकः पदा वराहो अभ्येति रेभन् । प्रहं सासस्तृपलावग्नुमच्छामादस्तं वृषगणा
3 २३ १२ ३ १ २ ३१ २ ३१र २र ३ २ १ २ अयामुः । अंगोषिणं पत्रमानं सखायो दुर्मषं वाणं प्रवदन्ति साकम् ॥स योजत 37 २ ३२
र २२ , उरुगायस्य जूतिं वृथा क्रीडन्तं मिमते न गावः । परीणसं कृणुते तिग्मशृंगो २३ २ ३१२३ १ २३२ २ ३२ ३ १ २ ३१२, 3 . २१२ दिवा हरिददृशे नक्तंमृजः॥ प्र स्वानात्सो रथा इवावन्तो न श्रवस्यवः । सोमासो राये अकमुः। हिन्वानासो रथा इव दधन्विरे गभस्त्योः । भरासः
११ 3 १र २२ ३ १ २ ३.२ . ३२३ २ 31 कारिणामिव ॥ राजानो न प्रशस्तिभिः सोमासो गोभिरञ्जते । यज्ञो न सप्तधात P२ ३ २३१ २ १२ १२3
२ १ भिः॥ परिस्वानास इन्दवो मदाय बर्हणा गिरा । मधोअपन्ति धारया ॥ आपा
For Private And Personal