Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 77
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ७४ सामवेदसंहिता॥ प्र० ४. अर्धप्र० २॥ 3 २३ ३ १ २ १ २ ३ १ २ ३ २ १ २ ३ २ २ इमा नु कं भुवना सीषधमेन्द्रश्च विश्व च देवाः ॥ यज्ञं च नस्तन्वं च प्रजांचा 3 3 3 १२. १ २३१ २ ३ १ २ दित्यरिन्द्रः सह सीषधातु ॥ आदित्यैरिन्द्रः सगणौ मरुद्भिरस्मभ्यंभेषजा करत् ॥ २३ ॥ प्रयो!प ॥ २४ ॥ 3 १र २र: १. २र इति प्रथमोऽधः प्रपाठकः ऋषिः-१ वृषगणो वासिष्ठः । २, ३ असितः काश्यपो देवलो वा । ४, १३ भृगुर्वारुणिर्जमदग्निवा । ५, ८ भरद्वाजो वार्हस्पत्याः। ६ यनत श्रात्रेयः । ७ मधुच्छन्द वैश्वामित्रः । ६ सिकता निवावरी । १० पुरुहन्मा। ११ पर्वतानादौ शिखण्डिन्यौ वाश्याप्यावप्सरसौ । १२ अग्नयौ धिष्णयरः । १४ वत्सः काण्वः । १५ नृमेधः । १६ अत्रिः ॥ देवता-१-४, ६, ११-१३ पवमानः सोमः । ५ वैश्वानरः । ६ मित्रावरुणौ । ७, १०, १५, १६ इन्द्रः । ८ इन्द्राग्नी । १४ अग्निः ॥ छन्दः-१, ५, १३-१५ त्रिष्टुप् । २-४, ६-८ गायत्री। जगती। १० प्रागाथं । ११ उष्णिक । १२ आर्ची भुरिग्गायत्री। १६ अनुष्टुप् ॥ स्वरः-१, ५, १३-१५ धैवतः। २-४, ६-८, १२ षड्जः । ६ निषादः । १० मध्यमः । ११ ऋषभः । १६ गान्धारः॥ १२ ३ १ २ १ र ३१२ ३ २३२३ २ ३१.२ प्रकाव्यमुशनवब्रुवाणो दवा दवानाजानमाविवक्ति। महिवतःशुचिबन्धःपा३२ ३ १ २ ३ १ र २र 3 १२ २३ २ ३ २ 3733 उ " वकः पदा वराहो अभ्येति रेभन् । प्रहं सासस्तृपलावग्नुमच्छामादस्तं वृषगणा 3 २३ १२ ३ १ २ ३१ २ ३१र २र ३ २ १ २ अयामुः । अंगोषिणं पत्रमानं सखायो दुर्मषं वाणं प्रवदन्ति साकम् ॥स योजत 37 २ ३२ र २२ , उरुगायस्य जूतिं वृथा क्रीडन्तं मिमते न गावः । परीणसं कृणुते तिग्मशृंगो २३ २ ३१२३ १ २३२ २ ३२ ३ १ २ ३१२, 3 . २१२ दिवा हरिददृशे नक्तंमृजः॥ प्र स्वानात्सो रथा इवावन्तो न श्रवस्यवः । सोमासो राये अकमुः। हिन्वानासो रथा इव दधन्विरे गभस्त्योः । भरासः ११ 3 १र २२ ३ १ २ ३.२ . ३२३ २ 31 कारिणामिव ॥ राजानो न प्रशस्तिभिः सोमासो गोभिरञ्जते । यज्ञो न सप्तधात P२ ३ २३१ २ १२ १२3 २ १ भिः॥ परिस्वानास इन्दवो मदाय बर्हणा गिरा । मधोअपन्ति धारया ॥ आपा For Private And Personal

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124