Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 76
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 3२३ १२ ख्य पप्राथापा ३१र२र ३२ १ २ ३१२ ३११ २३२उ.३२ ३१र २र१२ ३१ १२३१र ३१ २ ३२३१ २ ३.२ ३१२ २र 3 १२ ३ २३१२.3 3 १२३२३१ २ २ 33 २ ३१ २२३१ २ ३२३ १ २ र ३२ ३१२ १० ४. अर्थम० १॥ उत्तरार्चिकः ।। ख्य आगहि ॥ १५ ॥ उभे यदिन्द्र रोदसी आपप्राथोषा इथ । महान्तं त्वा महीनां सम्म्राजं चर्षणीनाम् । देवी जनिव्यजीजनद्भद्रा जनिव्यजीजनत् ॥ दीर्घ हाङ् कुशं यथाशक्ति विभर्षि मन्तुमः । पूर्वेण मघवन् पदा वयामजी यथा यमः । देवी जनित्र्यजीजनन्द्रद्रा जनित्र्यजीजनत् ।। अब स्म दुईणायतो मर्तस्य तनुहि स्थिरम । अधस्पदं ती कृधि यो अस्मां अभिदासति । देवी जनित्र्यजीजनद्भद्राजनिध्यजीजनत् ।। १६ ॥ परिस्वानो गिरिष्ठाः पचित्रे सोमो अक्षरत् । मदेषु सवधा असि ॥ त्वं विप्रस्त्वं कविर्मधुप्रजातमन्धसः । मदेषु सर्वधा असि ॥ त्वे विश्व सजोषसो देवासः पीतिमाशत । मदेषु सर्वधा असि ॥ १७ ॥ समुन्ने यो वमूनां यो रायामानेता य इळानाम् । सोमो यः सुक्षितीनाम् ।। यस्य त इन्द्रः पि. बाद्यस्य मरुतो यस्य वार्यमणा भगः । आ येन मित्रावरुणा करामह एन्द्रमवसे महे ॥ १८ ॥ तं वः सखायो मदाय पुनानमभिगायत । शिशुन्नहव्यः स्वदयन्त गूर्तिभिः ।। संवत्स इव मातृभिरिन्दुर्हिनानो अज्यते । देवावीर्मदो मतिभिः परि ३१र २र३ १ २३ र २र ३१२ ३२ ३ २ ३.१२ ३२ स्कृतः ।। अयं दक्षाय साधनो यं शर्थाय वीतये । अयं देवेभ्यो मधुमत्तरः सुतः २ ३ १ २३१ २ ३१२ २ ३ १ २.३१२ ॥ १६ ॥ सामाः पवन्त इन्दवाऽस्मभ्यं गातुवित्तमाः। मित्राः स्वाना अरेपसः खाध्यः स्वर्विदः ॥ ते पूतासो विपश्चितः सोमासो दध्याशिरः । सूरासोनादर्श तासा जिगत्नवो धृवा ते ॥ सुप्वाणासो व्यद्रिभिश्चिताना गोधि त्वचि । इषमस्मभ्यमभितः समस्वरन्वमुविदः ॥ २०॥ अया पवा पवस्वैना वसूनि मां. 3१ २ ३ १२३ १२३२३२३ २३ २३१ २३१२३ १२३ १२ श्चत्व इन्दो सरसि प्रपन्य । बनश्चिद्यस्य वातो न जूर्ति पुरुमेधाश्चित्तकवे नरं 3१ २ ३ १ २ ३ १ २३ १ २ ३ २ ३१ २ २ ३२ ३ १ २ र २र धात् ।। उत न एना पवया पवस्वाधि श्रुते श्रवाय्यस्य तीर्थे । षष्ठिं सहस्रा नैगुतो वसू. ३२उ ३१ २ ३ १ २ २३१२ ३२35738वानगुता वसु नि वृक्षं न पकं धूनवद्रणाय ॥ महीमे अस्य वृष नाम शूष मॉश्चत्वे वा पृशने वा १२ १ २ ३१२ २३ २ ३ २ ३ २ ३ १ २ ३२ वधत्रे । अस्वापयं निगुतः स्नेहयच्चापामित्रा अपाचितो अचेतः॥२१॥अग्ने त्वं 3 १:२ ३ २ ३ २ ३ १ २ क २र १ २ ३ १र २२ ३ १ २ नो अंतम उत त्राता शिवो भुवो वरूथ्यः ॥ वसुरग्निवसुश्रवा अच्छा नति यु. मतमो रयिं दाः॥ तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः ॥२२॥ उर र ३१.२ २३१ २ ३२ ३ १ २ ३ १ २ तासा वा सवाणास 3१२ १२३१ २३२३ १२ १२ For Private And Personal

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124