________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१४
3 २३२
3
१२ ३१२गर : ३ १.२३१२
भ्रम २ २३१ २ ३ १२
२ ३ २ ३१२
१
२
३
(a
२
२३१
उकर
३१ २३ १२३१०२
र
३१२.
३२
१२. ३२३ २३
३
३२३१.२.३ १२१
सामवेदसंहिता। प्र० ६. अर्धप्र० ३ ॥ मिष चनः । आरे वाधस्व दुच्छनाम् ॥ १२ ॥ ता नः शक्तं पार्थिवस्य महि रायो दिव्यस्य । महि वा क्षत्रं देवेषु ।। ऋतमृतेन सपन्तोपिरन्दक्ष माशाते । अं. दुहा देवी वर्द्धते ।। दृष्टियावा रीत्यापेपस्पती दानुमत्याः। बृहन्तं गतमाशाते ॥ १३ ॥ युञ्जन्ति ब्रनमरुपं चरन्तं परितस्थुषः । रोचन्ते रोचना दिवि ॥ यु
३२ ३ १ २ जन्त्यस्य काम्या हरी विपक्षसा रथे । शोणा धृष्ण नृवाहसा ॥ केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे । समुपनिरजायथाः॥१४॥ अयं सोम इन्द्र तुभ्यं सु
२३१ २ उपर . २२३२उ ३११ न्वे तुभ्यं पवते त्वमस्य पाहि । त्वं हयं चकृषे वं वष इन्दुं मदाय युज्याय सो२ २३ २३१ २३१२. ३२ १२ २३ १ २ मम् ॥ स ई रथो न भुरिषाड़योजि महः पुरूणि सातय वसूनि । आदी विश्वान हुष्याणि जाता स्वर्षाता वन ऊो नवन्त ॥ शुष्मी शर्थो न मारुतं पवस्वानभि
3 २३ ३ २ २ ३ २ ३ १ २ ३ १२ 3१ २ ३ २३ शस्ता दिव्या यथा विद् । आपो न मत सुमतिर्भवा नः सहस्राप्साः पृतनापाड् न यज्ञः ॥ १५ ॥ त्वमग्ने यज्ञानां होता विश्वेषां हितः । देवेभिर्मानुषे जने ॥ स नो मन्द्राभिरधुरै जिहाभिर्यजा महः । आ देवान्वक्षि यति च ।। वेत्था हि वेधो अध्वनः पथश्च देवाजसा । अग्ने यज्ञेषु सुक्रतो ।। १६ ॥ होता देवो अ. मर्यः पुरस्तादेति मायया । विदथानि प्रचोदयन् ॥ वाजी वाजेषु धीयतेऽध्वरेषु प्रणीयते । विप्रो यज्ञस्य साधनः ॥ धिया चक्रे वरेण्यो भूतानां गर्भमादधे ।द
स्य पितरं तना ॥ १७ ॥ आ सुते सिञ्चत श्रियं रोदस्योरभित्रियम् । रसा दधीत वृषभम् ॥ ते जानत स्वमोक्याऽ३सवत्सासो न मातृभिः । मिथो न सन्त जामिभिः ॥ उप स्रकेषु वप्सतः कृण्वते धरुणं दिवि । ३ ॥ १८ ॥ तदिदास भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस्त्वेषनृम्णः । सद्यो जज्ञानोनि२र 3 २ ३ २ ३ २ ३ २३ १ २ ३ १र २र 3 3 २ ३ १ २ ३ १ २ 3 रिणाति शमन यं विश्वे मदन्त्यूमाः।।वाधानः शवसा भूर्योजाःशत्रुर्दासाय भियसं दधाति । अव्यनच्च व्यनश्च सस्नि सं ते नवन्त प्रभृता मदेषु ॥ त्वक्रतुमपि. कृजन्तिविश्वे दियदेते त्रिभेवन्यूमाः । स्वादोः स्वादीयः स्वादुना सजा समदः सुमधु मधुनाभियोधीः ॥ १६ ॥ त्रिकद्रुकेषु महिषी यवाशिरं तुविशुष्मस्तपत्सो२र७१ २ १ २ ३२ १ ममपिबहिष्णुना सुतं यथावशम् । स ई ममाद महिकर्म कतवे महामुरुं सैनं स.
२३१२३१ २
३१२
२
३.१
२
७
॥
रस
332 १२
.
१.२
३ २उ ३ २ अग्ना नमस्वः
१र २र३१२
२३ १२ ३२ ३२३१२
3 २३२.३ १२१२३
३१२
3 १२३ १ २
For Private And Personal