________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१२ ३
१ २
३ १ २३२
१
२
३२उ ३१
३१र २२
१२ 31र २र३ १२
र
र
१
3
१
२
३ २३ २३१ २.उर
सामवेदसंहिता। प्र० ७. अर्धप्र० ३॥ नो अरुपो हरिः विश्वा यदूपा परियास्यकभिः समास्येभिकभिः ॥ प्राचीमनु म दिशं याति चेकितत्सं रश्मिभिर्यतते दशतो रथो दैव्यो दर्शतो रथः । अग्मन्नु क्यानि पौंस्येन्द्र जैत्राय हर्षयन् वज्रश्चयद्भवयो अनपच्युता समत्स्वनपच्युता ॥ त्वं हे त्यत्पणीनां विदो वसु सम्माभिर्मजयासि स्त्र प्रादर्म ऋतस्य धीतिभिमे । परावतो न साम नबत्रारणन्ति धीतयः त्रिधातुभिररुषीभिर्वयो द. धे रोचमाना वयोदधे ॥ १० ॥ उतनो गोपणि धियमश्वसां वाजसामुत । नृवस्कृणुह्यूतये ॥ ११ ॥ शशमानस्य वा नरः स्वेदस्य सत्यशवसः । विदा काम स्य वेनतः ॥ १२ ॥ उपनः सूनवो गिरः शृण्वन्त्वमृतस्य ये । सुमृडीका भवन्तु
र ३१२ दम ऋतस्य
३१२.३१२
१२ ३२३१२ १०॥ उतनाग
२३ २७२ 33
। नृव. 31र २१
२३ २३ २२३१ २
२३१२
नः॥ १३ ॥ वाम्माहि द्यवी अभ्युपस्तुतिम्भरामहे। शुची उपप्रशस्तये॥ पु.
3 १२३
नाने तन्वा मिथः स्वेन दक्षण राजथः । उह्याथे सनादृतम् ॥ मही मित्रस्य साघयस्तरन्ती पिप्रती ऋतम् । परि यज्ञन्निषदथुः ॥ १४ ॥ अयमुते समतसि कपोत इव गर्भधिम् । वचस्तच्चिन्न ओहसे ।। स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते । विभूतिरस्तु सूनृता ।। ऊस्तिष्ठान ऊतयेस्मिन्वाजे शतक्रतो । स
१
२
3१ २
31 २३
al
3 १२
३२३र
ऊतयास्म
२३ १२३२३२३१ २३१ २ ३१र मन्येषु ब्रवावहै ॥ १५ ॥ गाव उपवदावट मही यज्ञस्य रप्सुदा । उभा कणो हि.
3 २३ र २२ ३ १ २ ३१२३ १ २ ३ । रण्यया ॥ अभ्यारमिदद्रयो निषिक्तं पुष्करे मधु । अवटस्य विसर्जने ॥ सिञ्च३१ २ ३२३१ २ ३ १२
3१ २ ३१२ न्ति नमसावटमुच्चाचक्रं परिज्मानम् । नीचीनबारमक्षितम् ।। १६ ॥ मा भेम मा २ ३ १ २ ३ १ र ३२३ १ २ ३ १ २ ३र र १२ ३ १ २ ३ १र श्रमिष्मोग्रस्य सख्ये तव । महत्ते वृष्णो अभिचक्ष्यं कृतं पश्येम तुवंशं यदुम् ।। सव्या२र 3 र ३ २ ३ २ ३ १ २ मनु स्फिग्यं वावसे वृषा न दानो अस्य रोपति। मध्वा सम्पृक्ताः सारधेण धेनवस्तू. यमेहि द्रवा पिव ।। १७ ॥ इमा उ त्वा पुरूवसो गिरो वर्द्धन्तु या मम । पावक२३ १२ २३ वर्णाः शुचयो विपश्चितोऽभिस्तोमैरनूषत ॥ अयं सहस्रमृपिभिः सह
3 १र २र३१ २३ १२ १२ १३
२
३
१
२
3
२३२३२
३२३ २ ३
१.२
3 १२
3 १२
र ३१'
३२ ३२३१२३ १२
द्र इव पप्रथे । सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ॥१८॥ य. स्थायं विश्व आयो दासः शेवधिपा अरिः । तिरश्चिदये रुशमे पवीरवि तुभ्येत्सो अज्यते रयिः ॥ तुरण्यवो मधुमन्तङ्घृतश्चुतं विप्रासो अर्कमानृचुः । अस्मे रयिः
२र३
२
For Private And Personal