Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 105
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १२ ३ १ २ ३ १ २३२ १ २ ३२उ ३१ ३१र २२ १२ 31र २र३ १२ र र १ 3 १ २ ३ २३ २३१ २.उर सामवेदसंहिता। प्र० ७. अर्धप्र० ३॥ नो अरुपो हरिः विश्वा यदूपा परियास्यकभिः समास्येभिकभिः ॥ प्राचीमनु म दिशं याति चेकितत्सं रश्मिभिर्यतते दशतो रथो दैव्यो दर्शतो रथः । अग्मन्नु क्यानि पौंस्येन्द्र जैत्राय हर्षयन् वज्रश्चयद्भवयो अनपच्युता समत्स्वनपच्युता ॥ त्वं हे त्यत्पणीनां विदो वसु सम्माभिर्मजयासि स्त्र प्रादर्म ऋतस्य धीतिभिमे । परावतो न साम नबत्रारणन्ति धीतयः त्रिधातुभिररुषीभिर्वयो द. धे रोचमाना वयोदधे ॥ १० ॥ उतनो गोपणि धियमश्वसां वाजसामुत । नृवस्कृणुह्यूतये ॥ ११ ॥ शशमानस्य वा नरः स्वेदस्य सत्यशवसः । विदा काम स्य वेनतः ॥ १२ ॥ उपनः सूनवो गिरः शृण्वन्त्वमृतस्य ये । सुमृडीका भवन्तु र ३१२ दम ऋतस्य ३१२.३१२ १२ ३२३१२ १०॥ उतनाग २३ २७२ 33 । नृव. 31र २१ २३ २३ २२३१ २ २३१२ नः॥ १३ ॥ वाम्माहि द्यवी अभ्युपस्तुतिम्भरामहे। शुची उपप्रशस्तये॥ पु. 3 १२३ नाने तन्वा मिथः स्वेन दक्षण राजथः । उह्याथे सनादृतम् ॥ मही मित्रस्य साघयस्तरन्ती पिप्रती ऋतम् । परि यज्ञन्निषदथुः ॥ १४ ॥ अयमुते समतसि कपोत इव गर्भधिम् । वचस्तच्चिन्न ओहसे ।। स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते । विभूतिरस्तु सूनृता ।। ऊस्तिष्ठान ऊतयेस्मिन्वाजे शतक्रतो । स १ २ 3१ २ 31 २३ al 3 १२ ३२३र ऊतयास्म २३ १२३२३२३१ २३१ २ ३१र मन्येषु ब्रवावहै ॥ १५ ॥ गाव उपवदावट मही यज्ञस्य रप्सुदा । उभा कणो हि. 3 २३ र २२ ३ १ २ ३१२३ १ २ ३ । रण्यया ॥ अभ्यारमिदद्रयो निषिक्तं पुष्करे मधु । अवटस्य विसर्जने ॥ सिञ्च३१ २ ३२३१ २ ३ १२ 3१ २ ३१२ न्ति नमसावटमुच्चाचक्रं परिज्मानम् । नीचीनबारमक्षितम् ।। १६ ॥ मा भेम मा २ ३ १ २ ३ १ र ३२३ १ २ ३ १ २ ३र र १२ ३ १ २ ३ १र श्रमिष्मोग्रस्य सख्ये तव । महत्ते वृष्णो अभिचक्ष्यं कृतं पश्येम तुवंशं यदुम् ।। सव्या२र 3 र ३ २ ३ २ ३ १ २ मनु स्फिग्यं वावसे वृषा न दानो अस्य रोपति। मध्वा सम्पृक्ताः सारधेण धेनवस्तू. यमेहि द्रवा पिव ।। १७ ॥ इमा उ त्वा पुरूवसो गिरो वर्द्धन्तु या मम । पावक२३ १२ २३ वर्णाः शुचयो विपश्चितोऽभिस्तोमैरनूषत ॥ अयं सहस्रमृपिभिः सह 3 १र २र३१ २३ १२ १२ १३ २ ३ १ २ 3 २३२३२ ३२३ २ ३ १.२ 3 १२ 3 १२ र ३१' ३२ ३२३१२३ १२ द्र इव पप्रथे । सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ॥१८॥ य. स्थायं विश्व आयो दासः शेवधिपा अरिः । तिरश्चिदये रुशमे पवीरवि तुभ्येत्सो अज्यते रयिः ॥ तुरण्यवो मधुमन्तङ्घृतश्चुतं विप्रासो अर्कमानृचुः । अस्मे रयिः २र३ २ For Private And Personal

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124