Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 120
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २ ३ २ २ १र२र१२३ पर र ३ २ ३ २ १ २ 7 ३ १२३२ ३ १र २र ३१ २ 31 २१र २र३२३१२ उपर र २ २ ३२३१र २२ ४॥ या जागार तमचः ३ २ ३ २ र २र३ २३१ २ ३ २ ३ २३ जागारतम २ २ ३२३१ २ १ २. ३२र २ 3 पुर २र 35 २३ १२ १२ २१र२३१२ ३ १र२र३ २ प्र० ६. अर्धप्र० २॥ उत्तरार्चिकः॥ __ ११७ भिः । यस्य त्वं सख्यमाविथ ॥ तव द्रप्सो निलवान्वाश ऋत्विय इन्धानः सि. एणवाददै । त्वं महीनामुषसामसि प्रियः पावस्तुषु राजसि ॥ २ ॥ तमोषधीर्द३४.२ ३.१९ ३ .१२.१र २र 3 ? ७.३२ ३ पा आग्न जनयन्त मातरः । तमित्समानं वनिनश्च वीरुधोन्तर्वतीश्च सुवते च विश्वहा ।। ३ ॥ अग्निरिन्द्राय पवते दिवि शुक्रो विराजति । महिषीव विजायते ॥ ४ ॥ यो जागार तमुचः कामयन्ते यो जागार तमु सामानि यन्ति । यो जागार तमयं सोम आह तवाहमस्मि सख्य न्योकाः ॥५॥ अग्नि|गार तमृचः कामयन्तेऽग्निर्जागारतमुसामानि यन्ति । अग्निजागार तमयं सोम आह तवाहमस्मिसख्ये न्योकाः ॥ ६ ॥ नमः सखिभ्यः पूर्वसद्भयोनमः साकं निषेभ्यः । युञ्ज वाचं शतपदीम् ॥ युजे वाचं शत पदीं गाये सहस्रवगायत्रं त्रैष्टुभंजगत् ।। गायत्रं त्रैष्टुभं जगद्विश्वा रूपाणि सम्भता । देवा 3 २उ३१ २ ३ २उ ३ २ ३ १ २ २ 3 ओकां सि चक्रिरे॥७॥अग्निज्योतिर्योतिरग्निरिन्द्रोज्योतिर्योतिरिन्द्रः। सूर्योज्योतिर्योतिः सूर्यः ॥ पुनरूानि वर्तस्व पुनरग्न इपायुषा । पुनर्नः पाांहसः॥ सह रय्यानि वर्तस्वाग्ने पिन्वस्त्र धारया । विश्वप्न्या विश्वतस्परि ॥८॥ १ २ ३ २3 3 र २र ३ २ ३ २ ३ २ ३ २ ३१२.. यदिन्द्राहं यथा त्वमीशीयवस्व एक इत् । स्तोता मे गो सखा स्यात् ॥ शिनेयमस्मै दित्सेयं शचीपते मनीषिणे । यदहं गोपतिः स्याम् ॥ धेनुष्ट इन्द्र सूनृता यजमानाय सुन्वते । गामश्वं पिप्युषी दुहे ॥ ६ ॥ आपो हिष्टा मयोभुवस्तान ऊर्जे तन । महेरणाय चक्षसे । यो वः शिवतमो रस. स्तस्य भाजयतेह नः । उशतीरिवमातरः ॥ तस्मा अरङ्गमाम वो यस्य तयाय जिन्वय । आपो जनयथा च नः॥ १० ॥ वात आवातु भेषजं शम्भ मयोभु नो हृदे । न आयुषि तारिषत् ॥ उत वात पितासि न उत भ्रातातनः सखा । स नो जीवातवे कृधि । यददो वात ते गृहेऽ३ ऽमृतन्निहितं गुहा । तस्य नो धेहि जीवसे ॥११॥ अभि वाजी विश्वरूपो जनित्रं हिरण्ययं विभ्रदत्कं सुपर्णः। मूर्यस्य भानुमतुथावसानः परिस्वयं मेधमृजो जजान॥ अप्सु रेतः शिश्रिये वि. श्वरूपं तेजः पृथिव्यामधि यत्सं बभूव । अन्तरिक्ष स्वम्महिमानं मिमानः कनिक्र ३२ ३ १र २ र ३ २ ३ १ २ ३ १२ १ २ 3 २३२ १२३ १ २ 32.२ २ अर . र. २ 3 १र२र ३२३१ २ ३१ ३१र २र३१ २३१२३ २३ ३१ २ ३ १२ ३ १२ २ ३ १२ ३ २३ १२३१ २ १ २ ३१२ २३१ २ ३२३१ २ ३१ २ 39 २३ 3 २३ २ ३ १२३र र ३ १.२ १.२३.१ २ उर. २२ २उ ३५२३१२३१२.३ १ २ ३२ १२३ १र२ For Private And Personal

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124