Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 119
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सामवेदसंहिता। प्र० ६. अर्धप्र० २ ॥ 3२ ३ १ २ १ २ ३ । २ 3 1 33 २और २२ २ २ ३ पुरूचिदोजसा विरुक्मता दीद्यानो भवति द्रुहन्तरः परशुन द्रुहन्तरः । वीडु चि२ ३ १ २ ३ २ 31 २३ २ २ ३ १२ द्यस्य समृतौ श्रुवद्वनेव यत्स्थिरम् । निष्षहमाणो यमते नायते धन्वासहा नायते ॥१८॥ १ २ इति प्रथमोऽर्धः प्रपाठकः ऋषिः-१ अग्निः पावकः । २ सोभरिः काण्वः । ५, ६ अवत्सारः काश्यप अन्ये च ऋषयो दृष्टलिङ्गाः । ८ वत्सप्री । ६ गोषूक्तयश्वमूक्तिनौ काएवायनौ । १० त्रिशिरास्त्वाष्ट्रः सिंधुद्वीपो वांवरीषः । ११ उलो वातायनः । १३ वेनः । ३, ४, ७, १२ इतिसाम ॥ देवता -१, २, ८ अग्निः । ५, ६ विश्वे देवाः । ६ इन्द्रः । १० आपः । ११ वायुः । १३ वेनः । ३, ४, ७, १२ इतिसाम ॥ छन्दः-५ विष्टारपतिः प्रथमस्य, सतोवृहती उत्तरेषां त्रयाणां, उपरिष्टाज्ज्योतिः अत उत्तरस्य, त्रिष्टुप् चरमस्य । २ प्रागाथं काकुभं ५, ६, १३ त्रिष्टुप् । ८-११ गायत्री । ३,४,७,१२ इतिसाम ।। स्वरः-१ पञ्चमः प्रथमस्य, मध्यमः उत्तरेषां त्रयाणां, धैवतः चरमस्य । २ मध्यमः । ५, ६, १३ धैवतः । ८-११ षड्जः । ३, ४, ७, १२ इतिसाम ।। ३ १२ 3१२३ अग्ने तव श्रवो वयो महि भाजन्ते अचयो विभावसो । बृहद्रानो शवसा वाजमुक्थ्यां दधासि दाशुष कवे ॥ पावकचर्चाः शुक्रवर्चा अनूनवर्चा उदियाप भानुना । पुत्रो मातरा विचरनु पावसि पृणक्षि रोदसी उभे ॥ ऊर्जा नपाजातवेदः सुशस्तिभिर्मदस्व धीतिभिर्हितः । त्वे इषः सन्दधुरि वर्षस श्चित्रोतयो जन्तुभिरस्मे रायो अमत्य । स दर्शतस्य वपुषो विराजति पृणक्षि दर्शतं क्रतुम् ॥ इष्कर्तारमध्वरस्य प्रचेतसं क्षयंतं राधसो महः । राति वामस्य सुभगां महीमिषं दधासि सानसि रयिम् ।। ऋतावानं महिपं विश्वदर्शतमग्नि सुम्नाय दधिरे पुरी जनाः । श्रुत्कर्ण संप्रथस्तमं त्वा गिरा दैव्यं मानुषा युगा ॥ १ ॥ प्र सो अग्ने तवोतिभिः सुवीराभिस्तरति वाजकर्म ३१ २ वामजाता: . 3२ 3 3१ २ For Private And Personal

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124