Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 121
________________ Shri Mahavir Jain Aradhana Kendra ११८ www.kobatirth.org सामवेदसंहिता । 3 २ 3 १२ 3 १ २ ३२ ३२ ३ २ २२ 3 १ २३ १२ 3 2 3 9 न्ति वृष्णो अशस्य रेतः || अयं सहस्रा परियुक्तावसानः सूर्यस्य भानुं यज्ञो दा ૩ Acharya Shri Kailashsagarsuri Gyanmandir प्र० ६. अर्धप्र० ३ ॥ 9 २३१ २ ७ १ २ ३ २० 317 २र 32 3 धार । सहस्रदाः शतदा भूरिदावा धर्ता दिवो भुवनस्य विश्पतिः || १२ || ना 3 १२ १ २ ३२ ३१२ २२. ७ १२ २२ 3 १२ १२ उ २ 3 के सुपरमुपयत्पतन्तं हृदा वेनन्तो अभ्यचचत त्वा । हिरण्यपक्षं वरुणस्य दूतं य 9 २ ३ २ ३ १ २ ३ १२ 39 २ चिपा चक्रानस्तृतीये चक्रे रजसि प्रियाणि ॥ १३ ॥ इति द्वितीयोऽर्थ प्रपाठकः ↑ २ 3 9 39 २३ २ ३१२ 3 २उ 3 १ २ 3 2 3 2 3 १र मस्य योनौ शकुनं भुरण्यम् ॥ ऊर्द्धा गन्धर्वो अधि नाके अस्थात्प्रत्यचित्रा बि २२ ३ १ २ १२३ १ २ 3 २ ३ २ २२ 3 7 २ 3 भ्रस्यायुधानि । सानो अकं सुरभिन्हकं स्वा३र्ण नाम जनत प्रियाणि ।। द्र g २३२३१र २२ 3 २ उ 7 2 3 7 R 3 7 २ 3 R 3.9 2 ३ सः समुद्रमभि यजिगाति पश्यन् गृध्रस्य चक्षसा विधर्मन् । भानुः शुक्रेण शो २३ ऋषिः --- १ - ४ अप्रतिरथ ऐन्द्रः । ५ अप्रतिरथ ऐन्द्रः प्रथमयोः, पायुर्भा रद्वाजः चरमस्य । ६ पायुर्भारद्वाजः चरमस्य । ७ शासो भारद्वाजः प्रथमयोः । ८ पायुभरद्वाजः प्रथमस्य तृतीयस्य च । ६ जय ऐन्द्रः प्रथमस्य, गोतमो राहूगणः उत्तरयोः ॥ देवता - १, ३, ४ इन्द्रः । २ बृहस्पतिः प्रथमस्य इन्द्रः उत्तरयोः । ५ , वा प्रथमस्य, इन्द्रो मरुतो वा द्वितीयस्य, इषवः चरमस्य । ६= लिंगोक्ता संग्रामाशिषः । ७ इन्द्रः प्रथमयोः | ६ इन्द्रः प्रथमस्य, विश्वेदेवा उत्तरयोः ॥ छन्द:१ - ४, ६ त्रिष्टुप् । ५,८ त्रिष्टुप् प्रथमस्य, अनुष्टुत्तरयोः । ६, ७ पङ्क्तिः चरमस्य, अनुष्टुप् द्वयोः ॥ स्वरः – १ – ४, ६ धैवतः । ५, ८ धैवतः [: प्रथमस्य, गान्धारउत्तरयोः । ६, ७ पञ्चमः चरमस्य, गान्धारः द्वयोः ॥ 3 १र २र 3 २३ 39 २ 3 र ३ २ 3 9 २ आशु, शिशानो दृषभो न भीमो घनाघनः क्षोभणधर्षणीनाम् । सकुन्दनोऽ निमिषे एकवीरः शतं सेना अजयत्साकमिन्द्रः ॥ सङ्क्रन्दनेनानिमिषेण जिष्णु 3 3 २ 3 ३ ३२ 3 ३ १ २ १ २ १ २ 3 १२ ३ १२ ना युत्कारेण दुश्च्यवनेन धृष्णुना । तदिन्द्रेण जयत तत्सहधुं युधो नर इपुह 3 9 ૨ 今ず २र् 3 3 २३ १ २ ३५२ २२ ३ २उ 3 9 2 3.92 स्तेन वृष्णा ॥ स इषुहस्तैः स निपङ्गिभिर्वशी सं सृष्टा स युध इन्द्रो गणेन । 39 For Private And Personal 9 2 39 3 R 9 R 3 १ २ १ २ १२ सृजित्सोमपा बाहुर्व्यू ३ग्रधन्वा प्रतिहिताभिरस्ता || १ || बृहस्पते परिदी 3 3 १र २र 3 9 २ ३ १२ २२ 3 2 ७ १२ २२७ १ या रथेन तो हामित्रां अपवाधमानः । प्रभञ्जन्त्सेनाः प्रमृणो युधा जयन्नस्मा १२ २२ 3 १र २२ 3 १२३ १२ 3 १र २र ३ २ कमेध्यविता रथानाम् । वलविक्षायः स्थविरः प्रवीरः सहस्वान्वाजी सहमान उग्रः ।

Loading...

Page Navigation
1 ... 119 120 121 122 123 124