________________
Shri Mahavir Jain Aradhana Kendra
११८
www.kobatirth.org
सामवेदसंहिता ।
3 २
3 १२ 3 १ २
३२ ३२ ३
२
२२ 3 १ २३ १२
3 2 3 9
न्ति वृष्णो अशस्य रेतः || अयं सहस्रा परियुक्तावसानः सूर्यस्य भानुं यज्ञो दा
૩
Acharya Shri Kailashsagarsuri Gyanmandir
प्र० ६. अर्धप्र० ३ ॥
9 २३१ २ ७ १ २ ३ २० 317
२र
32
3
धार । सहस्रदाः शतदा भूरिदावा धर्ता दिवो भुवनस्य विश्पतिः || १२ || ना
3 १२
१ २
३२ ३१२ २२.
७ १२ २२
3 १२
१२
उ २ 3
के सुपरमुपयत्पतन्तं हृदा वेनन्तो अभ्यचचत त्वा । हिरण्यपक्षं वरुणस्य दूतं य
9 २
३ २ ३ १ २ ३ १२ 39 २
चिपा चक्रानस्तृतीये चक्रे रजसि प्रियाणि ॥ १३ ॥
इति द्वितीयोऽर्थ प्रपाठकः
↑
२ 3 9
39 २३ २
३१२ 3 २उ 3 १ २ 3 2 3 2 3 १र
मस्य योनौ शकुनं भुरण्यम् ॥ ऊर्द्धा गन्धर्वो अधि नाके अस्थात्प्रत्यचित्रा बि
२२ ३ १ २
१२३ १ २
3 २ ३ २
२२
3 7 २ 3
भ्रस्यायुधानि । सानो अकं सुरभिन्हकं स्वा३र्ण नाम जनत प्रियाणि ।। द्र
g
२३२३१र
२२ 3 २ उ 7 2 3 7 R 3 7 २
3 R 3.9 2 ३
सः समुद्रमभि यजिगाति पश्यन् गृध्रस्य चक्षसा विधर्मन् । भानुः शुक्रेण शो
२३
ऋषिः --- १ - ४ अप्रतिरथ ऐन्द्रः । ५ अप्रतिरथ ऐन्द्रः प्रथमयोः, पायुर्भा रद्वाजः चरमस्य । ६ पायुर्भारद्वाजः चरमस्य । ७ शासो भारद्वाजः प्रथमयोः । ८ पायुभरद्वाजः प्रथमस्य तृतीयस्य च । ६ जय ऐन्द्रः प्रथमस्य, गोतमो राहूगणः उत्तरयोः ॥ देवता - १, ३, ४ इन्द्रः । २ बृहस्पतिः प्रथमस्य इन्द्रः उत्तरयोः । ५
,
वा प्रथमस्य, इन्द्रो मरुतो वा द्वितीयस्य, इषवः चरमस्य । ६= लिंगोक्ता संग्रामाशिषः । ७ इन्द्रः प्रथमयोः | ६ इन्द्रः प्रथमस्य, विश्वेदेवा उत्तरयोः ॥ छन्द:१ - ४, ६ त्रिष्टुप् । ५,८ त्रिष्टुप् प्रथमस्य, अनुष्टुत्तरयोः । ६, ७ पङ्क्तिः चरमस्य, अनुष्टुप् द्वयोः ॥ स्वरः – १ – ४, ६ धैवतः । ५, ८ धैवतः [: प्रथमस्य, गान्धारउत्तरयोः । ६, ७ पञ्चमः चरमस्य, गान्धारः द्वयोः ॥
3 १र
२र
3 २३ 39 २ 3 र
३ २
3 9 २
आशु, शिशानो दृषभो न भीमो घनाघनः क्षोभणधर्षणीनाम् । सकुन्दनोऽ निमिषे एकवीरः शतं सेना अजयत्साकमिन्द्रः ॥ सङ्क्रन्दनेनानिमिषेण जिष्णु
3
3
२
3 ३ ३२
3
३ १ २
१ २
१ २ 3 १२
३ १२
ना युत्कारेण दुश्च्यवनेन धृष्णुना । तदिन्द्रेण जयत तत्सहधुं युधो नर इपुह
3
9 ૨
今ず २र् 3 3 २३ १ २ ३५२
२२ ३ २उ 3 9 2 3.92
स्तेन वृष्णा ॥ स इषुहस्तैः स निपङ्गिभिर्वशी सं सृष्टा स युध इन्द्रो गणेन ।
39
For Private And Personal
9 2 39
3 R 9 R 3 १ २
१ २
१२
सृजित्सोमपा बाहुर्व्यू ३ग्रधन्वा प्रतिहिताभिरस्ता || १ || बृहस्पते परिदी
3
3 १र
२र 3 9 २
३ १२ २२
3 2 ७ १२ २२७ १
या रथेन तो हामित्रां अपवाधमानः । प्रभञ्जन्त्सेनाः प्रमृणो युधा जयन्नस्मा
१२ २२
3
१र २२ 3 १२३ १२
3 १र २र
३ २
कमेध्यविता रथानाम् । वलविक्षायः स्थविरः प्रवीरः सहस्वान्वाजी सहमान उग्रः ।