________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्र० ६. अर्धप्र० ३ ॥
उत्तराचिकः ॥
3 १२
3 7 2
३ १२ २२ 3 २३ ३ २
3 2
१२
3 33
'भवी अभिसत्वा सहोजा जैत्रमिन्द्र रथमातिष्ठ गोवित् ॥ गोत्रभिदं गोविदं
3 १ २
3 9
Acharya Shri Kailashsagarsuri Gyanmandir
११६
१ २ 3 १२ ३१ २ ३२ ३१२
३१ २
3
वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा । इमं सजाता अनुवीरयमिन्द्रं सखायो
239 २
३ २ 3 2 3 १२ 3 १ २
३ २ ३२ ३१२ ३ १
अनुसं रभध्वम् ।। २ ।। अभिगोत्राणि सहसा गाहमानो ऽदयो वीरः शतमन्यु रि
२
3
7 २ 3 9 23 3
२ ३३ २
३ २३ २
9 २
3
न्द्रः । दुश्च्यवनः पृतनाषाडयुध्योऽ३ ऽस्माकं सेना अवतु प्रयुत्सु । इन्द्र सान्ने
२उ
33 2 3 3 2
ता बृहस्पतिर्दक्षिणायज्ञः पुर एतु सोमः । देवसेनानामभिभञ्जतीनां जयन्तीनां
92 3 સ્
३ १२
39 3 3 १ २
3 १ २
3 १ २ ३२३१ २ ३२
मरुतो यन्त्वग्रम् || इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुतां शर्द्ध उग्र
३ १२
3 R 3 ३२ ३२ ३१२ ३१२
१२,
म्
। महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात् || ३ || उद्धय म
3 9 2 3 97
3 2 3 9 २
१२
3 २ 3 7 २ ३ १२ २र 3
घवन्नायुधान्यु त्सत्वनां मामकानां मनांसि । उद्वृत्रहन्वाजिनां वाजिनान्यु थानां
१२
3 3 2
उ २ ३ २ ३ १२.
३ २३:२३ १२ २२३ १ २
जयतां यन्तु घोषाः ॥ अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु । अस्माकं वीरा उत्तरे भवन्त्वस्मां देवा अवता हवेषु ।। असौ या सेना मरुतः
3 9 २ अर २२.
3 १ २
3 १२
3 र
२२
3
१२ १२ 3 १२ 3 9 २
9
3 2 3 7 २ ३ २३१ २३ २ 3
परेषामभ्येति न ओजसा स्पर्द्धमाना । तां गूहत तमसा पत्रतेन यथैतेषामन्यो अ न्यं न जानात् ॥ ४ ॥ अमीषां चित्तं प्रतिलाभयन्ती गृहाणाङ्गान्यप्वे परेहि ।
3 2
39
3 9
१.२
३२.
3 १२ ३ १२ २२ ३ २ 3 2 3 9 2
२ ३ १२
3
अभिप्रेहि निर्दह हृत्सु शोकैरन्धे नामित्रास्तमसा सचन्ताम् || प्रेता जयता नर
१२ 3
9 2 3 9
3 9 R
३१ २ ३ १र
२२
इन्द्रो वः शर्म यच्छतु । उग्रा वः सन्तु वा हवो नाधृष्या यथा सथ || अवसृष्टा
9 * 3 9 3 3 9 २
२ 3 २ ३ १२ 3 २उ
२ 3 9
परापत शरव्ये ब्रह्म संशिते । गच्छामित्रान्प्रपद्यस्व मामीषां कं च नोच्छिषः 3 १ २ ३१२३ १२३ ३ २ ३ २ ॥ ५ ॥ कङ्काः सुपर्णा अनुयन्त्वे नान् गृत्राणामन्नमसावस्तु सेना । मैषां मो
3 9 २३ १ २र
३२ ३ २३
३१२ 3 9 2
3
9 २ 3 १
२ 3
च्यवहार नेन्द्र वयस्येनाननुसंयन्तु सर्वान् ॥ श्रमित्रसेनां मघवन्नस्माञ्छत्रुय
२ ३ २ 3 १र २र
3 9 2
३ १ २
१ २ उ २ 39 2
3
तीमभि । उभौ तामिन्द्र वृत्रहन्नग्निश्व दहतं प्रति । यत्र वाणाः सम्पतन्ति कुमा
9
२ 3 9 २
१ २ 3 १ २ ३ २ ३१२ 3 १२
३ २ 3 १२
रा विशिखा इव । तत्र नो ब्रह्मणस्पतिरदितिः शर्म यच्छतु । विश्वाहा शर्मयच्छ
For Private And Personal
२ उ ॐ १र २र 3 2 3 2 3 9 2
२ उ 9 २
3 १२
तु || ६ || विरतो विमृधो जहि वित्रस्य हनू रुज । विमन्यु मिन्द्र वृत्रहन्नमित्र
२
3 R
3
2
३ २
3
9
स्याभिदासतः। वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः । यो अस्मां अभि
। दासत्यधरं गमया तमः ॥ इन्द्रस्य बाहू स्थविरौ युवानावनाधृष्यौ सुप्रतीकावसह्यौ ।
3 १२
१
३१र
२२
3
9 २ ३ १२३ २
१२
३ २ड २ १ २३ १ २ ३१र २२
3 3 2 3 R
१२
तौ युञ्जीत प्रथम योग आगते याभ्यां जितमसुराणां सहो महत् ॥ ७ ॥ मर्मा
3 २३
3 ३२
3 २ ३२३ १२
३१२ २२ ३ १२
णि ते वर्मणाच्छादयामि सोमस्त्वा राजामृतेनानुवस्ताम् । उरोवरीयो वरुणस्ते