Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 122
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्र० ६. अर्धप्र० ३ ॥ उत्तराचिकः ॥ 3 १२ 3 7 2 ३ १२ २२ 3 २३ ३ २ 3 2 १२ 3 33 'भवी अभिसत्वा सहोजा जैत्रमिन्द्र रथमातिष्ठ गोवित् ॥ गोत्रभिदं गोविदं 3 १ २ 3 9 Acharya Shri Kailashsagarsuri Gyanmandir ११६ १ २ 3 १२ ३१ २ ३२ ३१२ ३१ २ 3 वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा । इमं सजाता अनुवीरयमिन्द्रं सखायो 239 २ ३ २ 3 2 3 १२ 3 १ २ ३ २ ३२ ३१२ ३ १ अनुसं रभध्वम् ।। २ ।। अभिगोत्राणि सहसा गाहमानो ऽदयो वीरः शतमन्यु रि २ 3 7 २ 3 9 23 3 २ ३३ २ ३ २३ २ 9 २ 3 न्द्रः । दुश्च्यवनः पृतनाषाडयुध्योऽ३ ऽस्माकं सेना अवतु प्रयुत्सु । इन्द्र सान्ने २उ 33 2 3 3 2 ता बृहस्पतिर्दक्षिणायज्ञः पुर एतु सोमः । देवसेनानामभिभञ्जतीनां जयन्तीनां 92 3 સ્ ३ १२ 39 3 3 १ २ 3 १ २ 3 १ २ ३२३१ २ ३२ मरुतो यन्त्वग्रम् || इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुतां शर्द्ध उग्र ३ १२ 3 R 3 ३२ ३२ ३१२ ३१२ १२, म् । महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात् || ३ || उद्धय म 3 9 2 3 97 3 2 3 9 २ १२ 3 २ 3 7 २ ३ १२ २र 3 घवन्नायुधान्यु त्सत्वनां मामकानां मनांसि । उद्वृत्रहन्वाजिनां वाजिनान्यु थानां १२ 3 3 2 उ २ ३ २ ३ १२. ३ २३:२३ १२ २२३ १ २ जयतां यन्तु घोषाः ॥ अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु । अस्माकं वीरा उत्तरे भवन्त्वस्मां देवा अवता हवेषु ।। असौ या सेना मरुतः 3 9 २ अर २२. 3 १ २ 3 १२ 3 र २२ 3 १२ १२ 3 १२ 3 9 २ 9 3 2 3 7 २ ३ २३१ २३ २ 3 परेषामभ्येति न ओजसा स्पर्द्धमाना । तां गूहत तमसा पत्रतेन यथैतेषामन्यो अ न्यं न जानात् ॥ ४ ॥ अमीषां चित्तं प्रतिलाभयन्ती गृहाणाङ्गान्यप्वे परेहि । 3 2 39 3 9 १.२ ३२. 3 १२ ३ १२ २२ ३ २ 3 2 3 9 2 २ ३ १२ 3 अभिप्रेहि निर्दह हृत्सु शोकैरन्धे नामित्रास्तमसा सचन्ताम् || प्रेता जयता नर १२ 3 9 2 3 9 3 9 R ३१ २ ३ १र २२ इन्द्रो वः शर्म यच्छतु । उग्रा वः सन्तु वा हवो नाधृष्या यथा सथ || अवसृष्टा 9 * 3 9 3 3 9 २ २ 3 २ ३ १२ 3 २उ २ 3 9 परापत शरव्ये ब्रह्म संशिते । गच्छामित्रान्प्रपद्यस्व मामीषां कं च नोच्छिषः 3 १ २ ३१२३ १२३ ३ २ ३ २ ॥ ५ ॥ कङ्काः सुपर्णा अनुयन्त्वे नान् गृत्राणामन्नमसावस्तु सेना । मैषां मो 3 9 २३ १‍ २र ३२ ३ २३ ३१२ 3 9 2 3 9 २ 3 १ २ 3 च्यवहार नेन्द्र वयस्येनाननुसंयन्तु सर्वान् ॥ श्रमित्रसेनां मघवन्नस्माञ्छत्रुय २ ३ २ 3 १र २र 3 9 2 ३ १ २ १ २ उ २ 39 2 3 तीमभि । उभौ तामिन्द्र वृत्रहन्नग्निश्व दहतं प्रति । यत्र वाणाः सम्पतन्ति कुमा 9 २ 3 9 २ १ २ 3 १ २ ३ २ ३१२ 3 १२ ३ २ 3 १२ रा विशिखा इव । तत्र नो ब्रह्मणस्पतिरदितिः शर्म यच्छतु । विश्वाहा शर्मयच्छ For Private And Personal २ उ ॐ १र २र 3 2 3 2 3 9 2 २ उ 9 २ 3 १२ तु || ६ || विरतो विमृधो जहि वित्रस्य हनू रुज । विमन्यु मिन्द्र वृत्रहन्नमित्र २ 3 R 3 2 ३ २ 3 9 स्याभिदासतः। वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः । यो अस्मां अभि । दासत्यधरं गमया तमः ॥ इन्द्रस्य बाहू स्थविरौ युवानावनाधृष्यौ सुप्रतीकावसह्यौ । 3 १२ १ ३१र २२ 3 9 २ ३ १२३ २ १२ ३ २ड २ १ २३ १ २ ३१र २२ 3 3 2 3 R १२ तौ युञ्जीत प्रथम योग आगते याभ्यां जितमसुराणां सहो महत् ॥ ७ ॥ मर्मा 3 २३ 3 ३२ 3 २ ३२३ १२ ३१२ २२ ३ १२ णि ते वर्मणाच्छादयामि सोमस्त्वा राजामृतेनानुवस्ताम् । उरोवरीयो वरुणस्ते

Loading...

Page Navigation
1 ... 120 121 122 123 124