Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 123
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १२० सामवेदसंहिता | प्र० ६. अर्धप्र० ३ ।। 3 1 २ 3 3 २ 3 9 कृणोतु जयन्तं त्वानुदेवा मदन्तु । अन्धा अमित्रा भवताशीर्षाणोऽहय इव । ते 3 92 3 9 २ 3 7 2 २ 3 २ ३२ 3 २ 3 9 पांवो अग्निनुन्नानामिन्द्रो हन्तु वरंवरम् | यो नः स्वोऽरणो यश्च निष्ठयो जि Acharya Shri Kailashsagarsuri Gyanmandir ३ २ ३ २३ १२ २२ २ २३३२ २२ ३१र २र घांसति । देवास्तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरं शम्भवम् ३ २ज 2 3 9 3 9 3 9 २३ २३ २ 9 १२ 3 २ 3 9 मृगो न भीमः कुचरो गिरिष्ठाः परावत श्री जगन्था परस्याः । सृकं 3 २ शाय प 3 7 २२ 3 १२ २२ ३१र २र 39 विमिन्द्र तिग्मं विशत्रून्ताढि विमृधो नुदस्व || भद्रं कर्णेभिः शृणुयाम देवा भद्रं 3 9 २ ३१२ २२ 3 १ २ ३ २३क२र० ३१ २३ १ २२ पश्येमाक्षभिर्यजत्राः । स्थिरैरंगैस्तुष्टुवांसस्तनूभिर्व्यशेमहि देवहितं यदायुः ॥ २ 3 इति तृतीयोऽधः प्रपाठकः नवमश्च प्रपाठकः समाप्तः इत्त्युत्तरार्श्विकः ममान्तरम् ॥ ८ ॥ 3 २ ३ 9 2 3 3 २ 3 3 २ 3 2 3 92 3 १ 3 १ २ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।। स्वस्ति नो बृहस्पतिर्दधातु ॥ ६ ॥ 3 9 सामवेद संहिता समाप्ता For Private And Personal

Loading...

Page Navigation
1 ... 121 122 123 124