________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१२०
सामवेदसंहिता |
प्र० ६. अर्धप्र० ३ ।।
3 1 २ 3 3
२
3 9
कृणोतु जयन्तं त्वानुदेवा मदन्तु । अन्धा अमित्रा भवताशीर्षाणोऽहय इव । ते
3 92
3 9 २
3 7 2
२ 3
२ ३२ 3 २ 3 9
पांवो अग्निनुन्नानामिन्द्रो हन्तु वरंवरम् | यो नः स्वोऽरणो यश्च निष्ठयो जि
Acharya Shri Kailashsagarsuri Gyanmandir
३ २ ३ २३ १२ २२ २ २३३२ २२
३१र
२र
घांसति । देवास्तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरं शम्भवम्
३ २ज
2 3 9 3 9
3 9 २३ २३
२ 9
१२
3 २ 3 9
मृगो न भीमः कुचरो गिरिष्ठाः परावत श्री जगन्था परस्याः । सृकं
3 २
शाय प
3 7
२२
3 १२ २२
३१र २र
39
विमिन्द्र तिग्मं विशत्रून्ताढि विमृधो नुदस्व || भद्रं कर्णेभिः शृणुयाम देवा भद्रं
3
9 २
३१२ २२ 3 १ २ ३ २३क२र०
३१ २३ १ २२
पश्येमाक्षभिर्यजत्राः । स्थिरैरंगैस्तुष्टुवांसस्तनूभिर्व्यशेमहि देवहितं यदायुः ॥
२ 3
इति तृतीयोऽधः प्रपाठकः नवमश्च
प्रपाठकः समाप्तः इत्त्युत्तरार्श्विकः
ममान्तरम् ॥ ८ ॥
3
२ ३ 9 2 3 3 २
3 3 २ 3 2 3 92
3
१
3 १ २
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।। स्वस्ति नो बृहस्पतिर्दधातु ॥ ६ ॥
3 9
सामवेद संहिता समाप्ता
For Private And Personal