Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 118
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir स्त्वम तातार न पाप त्वाय 33 २.३ २. १ २ . ३२ २१ २३ 3 २ ३ १ २ ३ २.३२ यन्तमा सचमा १२ कर 3२१ २ ३ १ २ र २र३१२३१२ १२३१ २ ३ २ ३२3 31 २ ३१र प्र० ६. अर्धप्र० १॥ उत्तरार्चिकः।। स्त्वमेतावदहमीशीय । स्तोतारमिदधिशे रदावसो न पाप त्वाय रंसिपम् ॥ शिवैयमिन्महयते दिवेदिवे राय आ कुडचिद्विदे । न हि त्वदन्यन्मघवन्न आप्य वस्यो अस्ति पिता च न ॥ १२ ॥ श्रुधी हवं विपिपानस्याद्रेवोधा विप्रस्यार्चतो मनीषाम् । कृप्वा दुवा स्यन्तमा सचेमा ॥ न ते गिरो अपिमृष्ये तुरस्यन सुष्टतिममुर्यस्य विद्वान् । सदा ते नाम स्वयशो विवक्मि ॥ भूरि हि ते सवना मा. नुषेषु भूरि मनीषी हवते त्वामित् । मारे अस्मन्मघवं ज्योकः ॥ १३ ॥ पोष्वस्मै पुरोरथमिन्द्राय शूषमर्चत । अभीके चिदु लोककृत्सङ्गे समत्सु वृत्रहा । अस्माकं बोधि चोदिता नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥ त्वं सिधूरवासृजोऽध राचौ अहन्नहिम् । अशत्रुरिन्द्र जज्ञिप विश्वं पुष्यसि वार्यम् । तं त्वा परिष्वना. महे नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥ विषु विश्वा अरातयोऽयोनशन्त नो धियः । अस्तासि शत्रवे वध यो न इन्द्र जिघांसति । या ते रातिदेदिर्वसु नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥ १४ ॥ रेवां इद्रेवतस्तोता स्यात्त्वावतो मः घोनः । प्रेदु हरिवः मुतस्य ।। उक्थं च न शस्यमान नागो रयिराचिकेत । न गायत्रं गीयमानम् ॥ मा न इन्द्र पीयनवे मा शर्द्धते परादाः । शिक्षा शचीवः शचीभिः ॥ १५ ॥ एन्द्र याहि हरिभिरुप कण्वस्य सुष्टुतिम् । दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ अत्रा वि नेमिरेपामुरां न धूनुते कः। दिवो अमुष्य शासतो दिवं यय दिवावसो । या त्वा ग्रावा वदनिह सोमी घोषेण वक्षतु । दिवो अपुप्य शासतो दिवं यय दिवावसो ॥ १६ ॥ पवस्व सोम मन्दयन्निन्द्राय मधुमत्तमः ॥ ते सुबासो विपश्चितः शुक्रा वायुमसतत ॥ असग्रं देववीतये वाजयन्तो रथा इव ॥ १७ ॥ अग्नि होतारं मन्ये दास्वन्न वसोः मूर्नु सहसो जातवेदसं विभन्न जातवेदसम् । य ऊर्ध्वया स्वध्वरादयाच्या कृपा । घृतस्य विभ्राष्टिपनुशुक्रशोचिप आजुवानस्य सर्पिषः ॥ यनिष्ठं त्या यजमाना हुवेम ज्येप्रमरिसा विप्र भन्मभिविपभिः शुक्र मन्मभिः । परिज्मानमिय यो होता! चर्षणीनाम् । शोचिष्केश वृषणं यमिमाविशः प्रावन्तु जूतये विशः ॥ स हि १ २ ३ २ ३२ १ २३१२ उर २३ २ ३१२ ३२३ र २९३ १ २ २ २ ३ २३१२३२३१२३१ २ ३२ ३ २३ २ ३ २३२३१ ३२ ३२ ३ १ २३ १२३ ३२३१ २३१ २ ३२.३ १ २ ३ २ ३२ 3 3 १ २ ३ १ २ ३ २ ३२3 3 १२ ३२३ १२ २उ For Private And Personal

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124