________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अथ नवमः प्रपाठकः ॥
ऋषिः-१ नृमेधः । ३ प्रियमेधः । ४ दीर्घतमा औचथ्यः । ५ वामदेवः । ६ प्रस्कण्वः काण्वः । ७ बृहदुक्थो वामदेव्यः । ८ विन्दुः पूतदक्षो वा ।। जमदग्निर्भार्गवः। १० सुकक्षः । ११-१३ वसिष्ठः । १४ मुदाः पैजवनः । १५ मेधातिथिः काण्वः प्रियमेधश्चांगिरसः । १६ नीपातिथिः काण्वः । १७ जमदग्निः । १८ परुच्छेपोर्देवोदासीः। २ एतत्ससाम ॥ देवताः-१, १७ पवमानः सोमः।३,७,१०-१६ इन्द्रः।४, ५, १८ अगिः। ६ अग्निरश्विनावुषाः। ८ मरुतः। है सूर्यः । २ एतत्साम ॥ छन्दः-१, ८, १०, १५ गायत्री । ३ अनुष्टुप् प्रथमस्य, गायत्री उत्तरयोः । ४ उष्णिक । ११ भुरिगनुष्टुप् । १३ विराडनुष्टुप् । ५ पदपतिः । ६ प्रागार्थवाहतं । ७ त्रिष्टुप् । ६ बृहती। १२ पागाथं । १४ शकरी। १६ अनुष्टुप्। १७ द्विपदा गायत्री १८ अत्यष्टिः ।२एतत्साम ॥ स्वरः-१,८,१०,१५,१७ षड्जः । ३ गान्धारः प्रथमस्य, षड्जः उत्तरयोः। ४ ऋषभः । ११, १३, १६, १८ गान्धारः। ५ पञ्चमः । ६,६, १२ मध्यमः ।७, १४ धैवतः।२ एतत्साम ॥
२ ३ १ २ ३ १ २ उर र ३१र २२ १२ १२
प्रास्य धारा अक्षरन्तृष्णः सतस्यौजसः। देवाँ अनप्रभषतः ॥ या पत्र न्ति वेधसो गणन्तः कारवो गिरा । ज्योतिजेज्ञानमुक्थ्यम् ॥ सुषहा सोम तानि ते पनानाय प्रभूवसो । वर्दासमुद्रमुक्थ्य ॥१॥ एष ब्रह्माय ऋत्विय इन्द्रो नाम
३१ २ ३ १ २
३ १२ ३ २
२०३२3क २र
३१ २
.
३
१.२
३२ ३ २
३ २२ २.३ १२
श्रुतो गृणे ॥ त्वामिच्छवसस्पते यन्ति गिरोन संयतः ॥ विस्रुतयो यथा पथाय इन्द्रन्तु रातयः ॥ २ ॥ आ त्वा रथं यथोतये सुम्नाय वर्तयामसि । तुविकृमि मृतीपहामिन्द्रं शविष्ठसत्पतिम् ॥ तुविशुष्म तुविक्रतो शचीवो विश्वया मते । औपपाथ महित्वना ॥ यस्य ते महिना महः परिज्मायन्तमीयतुः । हस्ता वर्ज हिरण्ययम् ॥३॥ यः पुरं नार्मिणीमदीदेदत्यः कविर्नभन्यो३ नार्वा । सूरो न रुरु
२उ
१२३ १२३१ २
३ १ २२ २
२ ३ १.२३
२ ३ १ २ ॥ 3R3Rनामानि विश्वा जामि शशचानो प्रस्थान ।
३.२ ३ २ ३ १२३२३ २ ३ १२
१५
For Private And Personal