________________
Shri Mahavir Jain Aradhana Kendra
भ० ८.
अर्धप्र० ० ३ ॥
www.kobatirth.org
3
3 १२
3 १२
वृषिः स्तोमेभिर्भूपति प्रतिमाध्वी मम श्रुतम् ॥
उत्तराचिकः ॥
? २
3 २ ७ २३२ उ ९ २
उ १२
३१
अश्व || ११ || प्रति प्रियतमं रथं वृपणं वसुवाहनम् । स्तोता वामश्विना
3
Acharya Shri Kailashsagarsuri Gyanmandir
यायातमश्विनातिरो
दर ३१र २२ २ ३ १२
3 १२ 3
9 ૐ
3 २ 3 १२ 3
विश्वा अहं सना । दस्रा हिरण्यवर्तनी सुपुम्णा सिन्धुवासा माध्वी मम श्रुत
१११
२
२ ३ 2 3 9 2 3 3 R3 9 २ ३२
२ ३
3
हवम् ।। या नो रत्नानि विभ्रतावश्विना गच्छतं युवम् । रुद्रा हिरण्यवर्त्तनी जुपा
G
३ २ उ १२
१ २
१ २ ३ २ 3 R 3 १ २ ३
णा वाजिनीवसू माध्वी ममस्तं हवम् || १२ || अवोध्यगिः समिधा जनाना
२ 3
3
9 2 37 2 32 39 २
3 9 २३ २३२ उ
R 39 R
3 २
प्रति धेनुमिवायतीमुपासम् । यहा इव प्रवयामुज्जिहानाः प्रभानवः सस्रते ना
3 9 २
73 3 ६ २ 37 3 ३२ ३ २. ३२ ३१ २ 37R
9
कमच्छ || अवधि होता यजथाय देवानूर्ध्वो अग्निः सुमनाः प्रातरस्थात् । स
२
3 7 २
१ २ ३२ 39 २२ 3 १२
१२. ३१ २ 3 ST २र
मिद्धस्य रुशददर्शि पाजो महान्देवस्तमसो निरमोचि ॥ यदीं गणस्य रशनामजी -
3
7 २ ३१ २ ३ १ २ ३ २
१२ २र
39 2 32 3 9 २
गः शुचिरते शुचिभिर्गोभिरग्रिः । श्रदक्षिणा युज्यते वाजयंत्यूत्तानामूर्ध्वो अ
39 2
३२उ
3 १२३ २ 39 2 33 २.३१ २
3 9
धयजुहूभिः || १३ || इदं श्रेष्टं ज्योतिषां ज्योतिरागाच्चित्रः प्रकेतो अजनिष्टवि
२
3 9 R
३२ ३ २३२उ ३२ ३ १२
१ २ 3 १ २
भ्वा । यथा प्रसूता सवितुः सवायैवा रात्र्युपसे योनिमारैक् || रुशद्वत्सा रुशती
3 २ ३ १२ ३ १२ २र
3 १ २
392 3 २उ
२ १ २
श्वेत्यागादारैगुकृष्णासदनान्यस्याः । समानवन्धू अमृते अनूची द्यावावर्ण चरत आमिनाने || समानो अध्वा स्वस्रोरनंतस्तमन्यान्याचरतो देवशिष्टे । न मेथते न
3
3 २उ 3 9 २
१ २ ३ १
२ ३१र
७र
वाना आयुधानी
२
३ २३ २ ३ २ 3 १२ 3 १ २
१ २ ३ २३२ ३१
तस्थतुः सुमेके नक्तोपासा समनसा विरूपे || १४ || आभात्यग्निरुषसामनीकमुद्धि
२र
३.१र
3 7
२र
२ 3 7 2 39 २
3 9 2 9
प्राणान्देवया वाचो अस्थुः | अर्वाञ्चा नूनं रथ्येह यात पीपिवांसमश्विना
3 र २८
२३ १ २
नवो वृथा स्वाजो
3 १२ २२
32 3 १२ उ 9 २
रुपी
3 २ ३ र २र
3 2 3 9 २ ३ २३ १र २२ ३२
9 २
घर्ममच्छ || न संस्कृतं प्रमिमीतो गविष्ठान्ति नूनमश्विनोपस्तुतेह | दिवाभि
3 2 3 ३ २
3 र २
3 23 7 २
3 9 R
३२ ३ १२ २२
पित्वेऽवसागमिष्ठा प्रत्यवर्ति दाशुषे शम्भविष्ठा ॥ उतायातं सङ्ग प्रातरो
3 3 २ ३ १ २ ३ १ २
२ ३ २ ३१२ ३ १ २ ३ १र २र ३ २३ १२ २र
मध्यन्दिन उदिता सूर्य्यस्य । दिवानक्तमवसाशन्तमेन नेदानीम्पीतिरश्विनाततान
३२ 3
39 R ३ १२ 3 R 3 २३ १२
3 72
3
।। १५ ।। एता उत्या उपसः केतुमकत पूर्वे अर्द्ध रजसो भानुमञ्जते । निष्कृ
१२
3 २ 3 २ ३ १२ २
3 १२
३२ 3
धृष्णवः प्रति गावोरुपीर्यन्ति मातरः || उदपतन्नरुणा भा
१२३१ २ 3१२
३२ उ १ २
9
युत । अनुषासो वयुनानि पूर्वथा रुशन्तं
For Private And Personal
१२ उ 9 R 32 3 २ 3 9 २
3 2 3 9 239 २ ३
भानुमरुपी रशिश्रयः || अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परा
१ २
२३ १२
३१२ ३१ २३ २उ
3 7 2
३२
9
वतः । इषं वहन्तीः सुकृते सुदानवे विश्वे दह यजमानाय सुन्वते ।। १६ ।। -