Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 114
________________ Shri Mahavir Jain Aradhana Kendra भ० ८. अर्धप्र० ० ३ ॥ www.kobatirth.org 3 3 १२ 3 १२ वृषिः स्तोमेभिर्भूपति प्रतिमाध्वी मम श्रुतम् ॥ उत्तराचिकः ॥ ? २ 3 २ ७ २३२ उ ९ २ उ १२ ३१ अश्व || ११ || प्रति प्रियतमं रथं वृपणं वसुवाहनम् । स्तोता वामश्विना 3 Acharya Shri Kailashsagarsuri Gyanmandir यायातमश्विनातिरो दर ३१र २२ २ ३ १२ 3 १२ 3 9 ૐ 3 २ 3 १२ 3 विश्वा अहं सना । दस्रा हिरण्यवर्तनी सुपुम्णा सिन्धुवासा माध्वी मम श्रुत १११ २ २ ३ 2 3 9 2 3 3 R3 9 २ ३२ २ ३ 3 हवम् ।। या नो रत्नानि विभ्रतावश्विना गच्छतं युवम् । रुद्रा हिरण्यवर्त्तनी जुपा G ३ २ उ १२ १ २ १ २ ३ २ 3 R 3 १ २ ३ णा वाजिनीवसू माध्वी ममस्तं हवम् || १२ || अवोध्यगिः समिधा जनाना २ 3 3 9 2 37 2 32 39 २ 3 9 २३ २३२ उ R 39 R 3 २ प्रति धेनुमिवायतीमुपासम् । यहा इव प्रवयामुज्जिहानाः प्रभानवः सस्रते ना 3 9 २ 73 3 ६ २ 37 3 ३२ ३ २. ३२ ३१ २ 37R 9 कमच्छ || अवधि होता यजथाय देवानूर्ध्वो अग्निः सुमनाः प्रातरस्थात् । स २ 3 7 २ १ २ ३२ 39 २२ 3 १२ १२. ३१ २ 3 ST २र मिद्धस्य रुशददर्शि पाजो महान्देवस्तमसो निरमोचि ॥ यदीं गणस्य रशनामजी - 3 7 २ ३१ २ ३ १ २ ३ २ १२ २र 39 2 32 3 9 २ गः शुचिरते शुचिभिर्गोभिरग्रिः । श्रदक्षिणा युज्यते वाजयंत्यूत्तानामूर्ध्वो अ 39 2 ३२उ 3 १२३ २ 39 2 33 २.३१ २ 3 9 धयजुहूभिः || १३ || इदं श्रेष्टं ज्योतिषां ज्योतिरागाच्चित्रः प्रकेतो अजनिष्टवि २ 3 9 R ३२ ३ २३२उ ३२ ३ १२ १ २ 3 १ २ भ्वा । यथा प्रसूता सवितुः सवायैवा रात्र्युपसे योनिमारैक् || रुशद्वत्सा रुशती 3 २ ३ १२ ३ १२ २र 3 १ २ 392 3 २उ २ १ २ श्वेत्यागादारैगुकृष्णासदनान्यस्याः । समानवन्धू अमृते अनूची द्यावावर्ण चरत आमिनाने || समानो अध्वा स्वस्रोरनंतस्तमन्यान्याचरतो देवशिष्टे । न मेथते न 3 3 २उ 3 9 २ १ २ ३ १ २ ३१र ७र वाना आयुधानी २ ३ २३ २ ३ २ 3 १२ 3 १ २ १ २ ३ २३२ ३१ तस्थतुः सुमेके नक्तोपासा समनसा विरूपे || १४ || आभात्यग्निरुषसामनीकमुद्धि २र ३.१र 3 7 २र २ 3 7 2 39 २ 3 9 2 9 प्राणान्देवया वाचो अस्थुः | अर्वाञ्चा नूनं रथ्येह यात पीपिवांसमश्विना 3 र २८ २३ १ २ नवो वृथा स्वाजो 3 १२ २२ 32 3 १२ उ 9 २ रुपी 3 २ ३ र २र 3 2 3 9 २ ३ २३ १र २२ ३२ 9 २ घर्ममच्छ || न संस्कृतं प्रमिमीतो गविष्ठान्ति नूनमश्विनोपस्तुतेह | दिवाभि 3 2 3 ३ २ 3 र २ 3 23 7 २ 3 9 R ३२ ३ १२ २२ पित्वेऽवसागमिष्ठा प्रत्यवर्ति दाशुषे शम्भविष्ठा ॥ उतायातं सङ्ग प्रातरो 3 3 २ ३ १ २ ३ १ २ २ ३ २ ३१२ ३ १ २ ३ १र २र ३ २३ १२ २र मध्यन्दिन उदिता सूर्य्यस्य । दिवानक्तमवसाशन्तमेन नेदानीम्पीतिरश्विनाततान ३२ 3 39 R ३ १२ 3 R 3 २३ १२ 3 72 3 ।। १५ ।। एता उत्या उपसः केतुमकत पूर्वे अर्द्ध रजसो भानुमञ्जते । निष्कृ १२ 3 २ 3 २ ३ १२ २ 3 १२ ३२ 3 धृष्णवः प्रति गावोरुपीर्यन्ति मातरः || उदपतन्नरुणा भा १२३१ २ 3१२ ३२ उ १ २ 9 युत । अनुषासो वयुनानि पूर्वथा रुशन्तं For Private And Personal १२ उ 9 R 32 3 २ 3 9 २ 3 2 3 9 239 २ ३ भानुमरुपी रशिश्रयः || अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परा १ २ २३ १२ ३१२ ३१ २३ २उ 3 7 2 ३२ 9 वतः । इषं वहन्तीः सुकृते सुदानवे विश्वे दह यजमानाय सुन्वते ।। १६ ।। -

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124