________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र० ८. अर्धप्र० ३ ॥
उत्तरार्चिकः॥
३२१ २ ३२३२३ १ २ ३२ ३२
स्वरुत्तिरन् । ऋतूनुत्सृजते वशी ॥ अग्निः प्रियेषु धामसु कामो भूतस्य भव्यस्य । समाडेको विराजति ॥ १६ ॥
___ इति द्वितीयोऽर्धः प्रपाठकः
ऋषिः-१ विरूप आङ्गिरसः । २, १८ अवत्सारः । ३ विश्वामित्रः । ४ देवातिथिः काण्वाः । ५, ८, ६, १६ गोतमो राहगणः । ६ वामदेवः । ७ प्रस्कएवः काण्वः । १० वसुश्रुत आत्रेयः । ११ सत्यश्रवा आत्रेयः । १२ अवस्यात्रेयः । १३ बुधगविष्ठिरावात्रेयौ । १४ कुत्स आङ्गिरसः । १५ अत्रिः । १७ दीर्घतमा औचथ्य ॥ देवता-१, १०, १३ अग्निः । २, १८ पवमानः सोमः । ३-५ इन्द्रः । ६, ८, ११, १४, १६ उषाः । ७,६,१२,१५, १७ अश्विनौ ।। छन्दः-१, २, ६, ७, १८ गायत्री। ३, ५ बृहती । ४ भागाथं । ८, ६ उष्णिक् । १०-१२ पतिः । १३-१५ त्रिष्टुप् । १६, १७ जगती ॥ स्वरः-१, २, ६, ७, १८ षड्जः । ३, ४, ५ मध्यमः।८,६ ऋषभः । १०-१२ पञ्चमः। १३-१५ धैवतः । १६, १७ निषादः ।।
र
३२३ १ २ ३
१
२
३ २
२
३१र२र
अग्निः प्रत्नेन जन्मना शम्भानस्तन्वांऽ३स्वाम । कविधिप्रेण वावृधे ॥
३१र २२३१२३.१ २३१.२
3. २३१ २३२
ऊर्जानपातमाहुवेग्नि पावकशोचिषम् । अस्मिन्यज्ञे स्वध्वरे ॥ स नो मित्रमहस्त्वमग्ने शुक्रेण शोचिषा । देवैरासत्सि बहिर्षि ॥ १ ॥ उत्ते शुष्मासो अस्थू रक्षो भिन्दन्तो अद्रिवः । नुदस्व याः परिस्पृधः॥ अया निजनिरोजसा रथसहें
३२
२
३
१
२
३२
१ २ ३२३
3१२
र
३१.२
२ ३ .२ ३१.२
मात्वा । २. ३२ ३२३२ ३२३२२३
३२ ३२.३ १२३
उ उ १२ उक २र धने हिते । स्तवा अबिभ्युषा हृदा ॥ अस्य व्रतानि नाधषे पवमानस्य दूदया ।
२३१२३१२३१ २ २ ३१ २ रुज यस्त्वा पृतन्यति ॥ तं हिन्वन्ति मदच्युतं हरिं नदीषु वाजिनम् । इन्दुमिन्द्राय मत्सरम् ॥ २॥आ मन्द्र
मयूररोमभिः । मा त्वा केचिनियेमुरिन पाशिनोति धन्वैव तां इहि ।। त्रखादो बलं रुजः पुरांदर्भो अपामजः। स्थाता रथस्य होरभिस्वर इन्द्रो दृढाचिदारुजः।। गम्भीरा उदधीं रिवक्रतुं पुष्यसि गा इव । म मुगोपा यवसं धेनवो यथा इदं कुल्या इवाशत ॥३॥ यथा गौरो अपाकृतं तृष्यन्नेत्यवेरिणम् । आपित्व नः प्रपित्व तूयमागहि करवेषु मुसचा पिव॥ मन्दन्तु
३२ ३
१
२
१२३२३२३२उ
१ २ ३२उ ३१२३१२३ २उ ३१२ १२
For Private And Personal