Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 112
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्र० ८. अर्धप्र० ३ ॥ उत्तरार्चिकः॥ ३२१ २ ३२३२३ १ २ ३२ ३२ स्वरुत्तिरन् । ऋतूनुत्सृजते वशी ॥ अग्निः प्रियेषु धामसु कामो भूतस्य भव्यस्य । समाडेको विराजति ॥ १६ ॥ ___ इति द्वितीयोऽर्धः प्रपाठकः ऋषिः-१ विरूप आङ्गिरसः । २, १८ अवत्सारः । ३ विश्वामित्रः । ४ देवातिथिः काण्वाः । ५, ८, ६, १६ गोतमो राहगणः । ६ वामदेवः । ७ प्रस्कएवः काण्वः । १० वसुश्रुत आत्रेयः । ११ सत्यश्रवा आत्रेयः । १२ अवस्यात्रेयः । १३ बुधगविष्ठिरावात्रेयौ । १४ कुत्स आङ्गिरसः । १५ अत्रिः । १७ दीर्घतमा औचथ्य ॥ देवता-१, १०, १३ अग्निः । २, १८ पवमानः सोमः । ३-५ इन्द्रः । ६, ८, ११, १४, १६ उषाः । ७,६,१२,१५, १७ अश्विनौ ।। छन्दः-१, २, ६, ७, १८ गायत्री। ३, ५ बृहती । ४ भागाथं । ८, ६ उष्णिक् । १०-१२ पतिः । १३-१५ त्रिष्टुप् । १६, १७ जगती ॥ स्वरः-१, २, ६, ७, १८ षड्जः । ३, ४, ५ मध्यमः।८,६ ऋषभः । १०-१२ पञ्चमः। १३-१५ धैवतः । १६, १७ निषादः ।। र ३२३ १ २ ३ १ २ ३ २ २ ३१र२र अग्निः प्रत्नेन जन्मना शम्भानस्तन्वांऽ३स्वाम । कविधिप्रेण वावृधे ॥ ३१र २२३१२३.१ २३१.२ 3. २३१ २३२ ऊर्जानपातमाहुवेग्नि पावकशोचिषम् । अस्मिन्यज्ञे स्वध्वरे ॥ स नो मित्रमहस्त्वमग्ने शुक्रेण शोचिषा । देवैरासत्सि बहिर्षि ॥ १ ॥ उत्ते शुष्मासो अस्थू रक्षो भिन्दन्तो अद्रिवः । नुदस्व याः परिस्पृधः॥ अया निजनिरोजसा रथसहें ३२ २ ३ १ २ ३२ १ २ ३२३ 3१२ र ३१.२ २ ३ .२ ३१.२ मात्वा । २. ३२ ३२३२ ३२३२२३ ३२ ३२.३ १२३ उ उ १२ उक २र धने हिते । स्तवा अबिभ्युषा हृदा ॥ अस्य व्रतानि नाधषे पवमानस्य दूदया । २३१२३१२३१ २ २ ३१ २ रुज यस्त्वा पृतन्यति ॥ तं हिन्वन्ति मदच्युतं हरिं नदीषु वाजिनम् । इन्दुमिन्द्राय मत्सरम् ॥ २॥आ मन्द्र मयूररोमभिः । मा त्वा केचिनियेमुरिन पाशिनोति धन्वैव तां इहि ।। त्रखादो बलं रुजः पुरांदर्भो अपामजः। स्थाता रथस्य होरभिस्वर इन्द्रो दृढाचिदारुजः।। गम्भीरा उदधीं रिवक्रतुं पुष्यसि गा इव । म मुगोपा यवसं धेनवो यथा इदं कुल्या इवाशत ॥३॥ यथा गौरो अपाकृतं तृष्यन्नेत्यवेरिणम् । आपित्व नः प्रपित्व तूयमागहि करवेषु मुसचा पिव॥ मन्दन्तु ३२ ३ १ २ १२३२३२३२उ १ २ ३२उ ३१२३१२३ २उ ३१२ १२ For Private And Personal

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124