Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 111
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३१२३१र२र १ २ ३ २ ३२ कर ३२३ २३१२ २६ सामवेदसंहिता ॥ प्र०८. अर्धप० २॥ तं गूयास्वर्णरं देवासो देवमरतिं दधन्विरे । देवत्रा हव्यमूहिषे ॥ विभूतराति विप्रचित्रशोचिपमग्निमीडिष्व यन्तुरम् । अस्य मेधस्य सोम्यस्य सोभरे प्रेमध्वराय पूर्व्यम् ॥ ११ ॥ पा सोम स्वानो अदिभिस्तिरो वाराण्यव्यया। जनो न पुरि चम्बोर्विशद्धरिः सदो वनेषु दधिषे ॥ स मामृजे तिरो अण्वानि मप्यो मौवात्सप्तिन वाजयुः । अनुमायः पवमानो मनीपिभिः सोमो विभिऋकभिः ॥ १२ ॥ वयमेनमिदाह्योऽपीपमेह वज़िणम् । तस्मा उ अद्य सबने सुतं भरा ननं भूपत श्रुते ॥ कश्चिदस्य वारण उरामाथिरा वयुनेषु भूषति । सेमं न स्तोमञ्जुजुषाण प्रागहीन्द्र प्रचित्रया धिया ॥ १३ ॥ इन्द्राग्नी रोचना दिवः परि बाजेषु भूषयः । तदां चेति प्रवीर्यम् ।। इन्द्राग्नी अपसस्पयुपश्यन्ति धीतयः । तस्य पथ्या३ अनु ॥ इन्द्राग्नी तविषाणि वां सधस्थानि प्रयांसि च । युवारप्तर्य हितम्॥१४ ॥ क ई वेदसुते सचा पिबन्तं कद्वयो दो भिनत्योजसा मन्दानः शिप्यंधसः ॥ दाना मगो न वारणः पुरुत्रा चरथं दधे । नकिया नियमदा मुते गमो महांश्चरस्योजसा ॥ य उग्रः सन्ननिष्कृतः स्थिरी र १२ उ३६ 3१२33 २१२ ऋतस्य पथ्य १२ ३२ ३र२र२३ र २र अयं यः परो वि 3 पर ३ २३र२र३१ २३२३ २२ ३१ २ ३ २ ३ २ ३.२ ३ 3 १ . णाय संस्कृतः । यदि स्तातुमेघवा शृणवद्धवन्नन्द्रो योषत्यागमत ।। १५ । २33.१२ ३ २३ १२. १ २ २र३१२ ३१र. ८ वमाना असृक्षत सोमाः शुक्रास इन्दवः । अभि विश्वानिकाव्या ॥ पवमाना दि. वस्पर्यन्तरिक्षादमुक्षत । पृथिव्या अधिसानवि ॥ पवमानास पाशवः सृग्रमिन्दवः । नन्तो विश्वा अपद्विषः ॥ १६ ॥ तोशा वृत्रहणा हुवे स जित्वानापराजिता । इन्द्राग्नी वाजसातमा ॥ प्र वामचन्त्युथिनी नीथाविदो जरिता र। इन्द्राग्नी इष आणे ॥ इन्द्राग्नी नवतिं पुरौ दासपनीरधूनुतम् । साकमे ":" केन कर्मणा ॥ १७॥ उप त्वा रण्वसन्दृशं प्रयस्वन्तः सहस्कृत । अग्ने समृज्म र है गिरः ॥ उपच्छायामिवघृणेरगन्म शर्मते वयम् । अग्ने हिरण्यसन्दृशः ॥ य उगडव शर्यहा तिग्मशृङ्गोन वंसगः । अग्ने पुरो रुरोजिथ ॥ १८ ॥ ऋतावानं वैश्वानरमतस्य ज्योतिषस्पतिम् । अजस्रं धर्ममीमहे ॥ य इदं प्रतिपप्रथे यज्ञस्य किम २र३१ १२ १२ ३१२ १२ ३ १ २३ २ ३ १ २ ३ १२.३२ २ ३१ १२ ३ २ ३ १२३ १२ र २३१ २ ३१२ ३२३२ ३ १ २ ३ १ २ १२ १२ २ १ २ २ २ उक For Private And Personal

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124