Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 109
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सामवेदसंहिता ॥ Acharya Shri Kailashsagarsuri Gyanmandir प्र० ८ अर्धप्र० २ ॥ १०६ ११२ 9330 १ २३ १२० ३१२ उ २ न्ति देव कृष्टयः । मैरमित्रमय ।। कुवित्सु नो गविष्टने संपिषो रयिम् । १ २ 7 २ उर ३१२ २२ ७ १२ 3 2 3 २ ३ १ उरुकुरुणस्कृधि || मा नो अग्ने महाधने परावर्भारभृद्यथा । संवर्ग सं रयि २ १ २ 323 २ उ 9 3 9 2 3 7 ' ञ्जय || १२ || समस्य मन्यवे विशा विश्वा नमन्त कृष्टयः । समुद्रायेव सिन्ध - 9 R 32 3 १ २ ३ १२ उ १२ १२ ३ १२. २३ वः ॥ विचित्रस्य दोषतः शिरो विभेद वृष्णिना । वज्रेण शतपर्वणा । ओज १२ 372 २ ३ १२३ १२ 3 R 3 2 3 3 स्वदस्य तित्विष उमे यत्समवर्तयत् । इन्द्रश्वमेव रोदसी ॥ १३ ॥ सुमन्मा वस्वी र १२ २ २ 33 2 3 9 2 3 2 ३ १२ २२ ३ २ 317 २व ३ २३ न्ती सूनरी || सरूपट्टपन्नागहीमौ भद्रौ धुर्यावभि । तात्रिमा उपसर्पतः । नीव 3 7 २ 3 2 3 92 १२ 31 २ 32 शीर्षाणि मृवं मध्य आपस्य तिष्ठति । शृङ्गेभिर्दशभिर्द्दिशन || १४ | इति प्रथमोऽधः प्रपाठकः ऋषिः – १ मेधातिथिः कारवः प्रियमेघथांगिरसः । २ श्रुतकक्षः सुकतो वा । ३ शुनःशेष प्राजीगतिः । ४ युर्वार्हस्पत्यः । ५, १५ मेधातिथिः काएवः । ६, ६ वसिष्ठः । ७ आयुः कावः । ८ वरीप ऋजिश्वा च । १० विश्वमना वैयश्वः । ११ सौभरिः काण्वः । १२ सप्तर्षयः । १३ कलिः प्रागाथः । १४,१७ विश्वामित्रः । १६ निधुविः काण्वः | १८ भरद्वाजो वार्हस्पत्यः । १६ एतत्साम || देवता - १, २, ४, ६, ७, ६, १०, १३, १५ इन्द्रः । ३,११,१८ अग्निः । ५ विष्णुः । ८, १२, १६ पवमानः सोमः | १४, १७ इन्द्राग्नी । १६ एतत्साम || छन्दः -१-५, १४, १६-१८ गायत्री । ६, ७, ६, १३ प्रागाथं । ८ अनुष्टुप् | १० उष्णिक् | ११ प्रागार्थं काकुभं । १२, १५ | १६ इति सामा || स्वर:- १२, १४, १६ – १८ पट्ज: ६, ७, ६, ११–१३, १५ मध्यमः । ८ गान्धारः । १० ऋषभः ॥ 2 २ 3 9 3 3 7 5 3 9 2 उ २ पन्यं पन्यमित्स्तोतार marad amre | सोमं वीराय र १२ 3 २४ ३ १र २ 3 9 २ 3 १ २ २७ १२ ३ २ 3 शूराय ॥ एह हरी ब्रह्मयुजा शग्मा वक्षतः सखायम् । इङ्गीर्भिगिवेणसम् || पाता वृत्रहा सु १२ २र ३ २२. ३ २ 9 २ 37 R 9 २ 3 १ २ तमा घागमन्नारे अस्मत् । नियमते शतमूतिः || १ || आत्वा विशन्त्विन्दवः 3 9 For Private And Personal 3 372 3 9 २ २ उ 3 ว २ 3 7 મ ३ १र २र समुद्रमित्र सिन्धवः । न त्वामिन्द्रातिरिच्यते । विव्यक्थ महिना वृषन्भक्षं सोमस्य 9 २ ३१.२ १२ ३२३ ३ २ ३ १२ २३ 9 जागृवे | य इन्द्र जठरेषु ते || अरन्त इन्द्र कुक्षये सोमो भवतु वृत्रहन् । अरन्धा

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124