Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 113
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ??c २३गर ३२३१२ ३ १२ २३ २.३ १ २ ३१२ .३ त उतयावस र र ३१ न्कदाचना २ २र३१२.. 3१२३२ र २र३.१ २३२ ३१र र ३२ ३ १२ 3 २ ३ र २र उक र ३२ ३ २३१ ३२ २ ३ १र२र 31 ३ २ ३ २३ ३१ २ ३ २ ३१ २ ३१ २ २ ३ २3 २३२३१र २र३१ १ २ ३ १र २र३ १ २ २२३१ २ सामवेदसंहिता ॥ ०८. अर्धप० ३ ॥ वा मघवन्निन्द्रन्दवो राधो दयाय सुन्वते । आमुप्या सोममपिवश्चमूसुतं ज्येष्ठं तद्दविष सहः ॥४॥ त्वमङ्ग प्रशासपो देवः शविष्ट मर्त्यम् । न त्वदन्यो मघवन्नस्ति मडितेन्द्र ब्रवीमि ते वचः ॥ मा ते राधांसि मा त ऊतयो वसोऽस्मान् कदाचनादभन् । विश्वा च न उपमिमीहि मानुपवसूनि चर्पणिभ्य आ ॥ ५ ॥ प्रतिष्या सूनी जनी व्युच्छन्ती परिस्वसुः । दिवा अदर्शि दुहिता ।। अश्वेव चित्रारुपी माता गवामृतावरी ।सखा भूदश्विनोरुपा ॥ उत सखास्यश्विनारुत माता गवामसि । उतोषो वस्त्र ईशिषे ॥ ६॥ एषो उपा अपूा व्युच्छति प्रिया दिवः । स्तुपेवामश्विना बृहत् ॥ या दस्रा सिन्धुमातरा मनोतरा रयीणाम् । धिया देवा वसूविदा ॥ वच्यन्ते वां ककुहासो जूर्णायामधि विष्टपि । यहां रथो विभिष्यतात् ॥७॥ उषस्तञ्चित्रमाभरास्मभ्यं वाजिनीवति । येन तोकं च तनयं च धामहे ॥ उपो अद्येह गोमत्यश्वावति विभावरि । रेवदस्मे व्युच्छ मूनृतावति ।। युंक्ष्या हि वाजिनीवत्यश्वां अद्यारुणां उपः । अथा नो विश्वा सौभगान्यावह ॥८॥ १ २ ३ २ ३ १र २र 3 १२ २ ३ १ २ ३ १ २ २उ अश्विना वर्तिरस्मदागोमदस्रा हिरण्यवत् । अर्वाग्रथं समनसा नियच्छतम् ॥एह देवा मयोभुवा दस्रा हिरण्यवर्तनी । उपव॒धो वहन्तु सोमपीतये ॥ यावित्था श्लोकमादिवो ज्योतिर्जनाय चक्रथुः । आ न ऊर्ज वहतमश्विना युवम् ॥ ६ ॥ अग्नि तं मन्ये यो वसुरस्तं यं यन्ति धेनवः । अस्तमर्वन्त आशवोऽस्तं नित्यासो वाजिन इर्ष स्तोतृभ्य आभर ॥ अग्निहि वाजिनं विशे ददाति विश्वचर्षणिः । अग्नीराये स्वाभुवं सुप्रीतो याति वार्यम्मिषं स्तोतृभ्य आभर ।। सो अग्निों वसुर्गणे सं यमायन्ति धेनवः । समर्वन्तो रघुद्रुवः संसुजातासः सूरय इषं स्तोत्र्भ्य आभर ॥१०॥ महे नो अद्य बोधयोषो राये दिवित्मती । यथाचिन्नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ।। या सूनीथे शौचद्रथे व्योच्छो दुहितर्दिवः । सा व्युच्छ सहीयसि सत्यश्रवसिवाय्ये सुजाते अश्वसूवृते । सानो अद्या भरद्वमुर्म्युच्छा दुहितर्दिवः । योव्यौच्छः सहीयसि सत्यवसिवाय्ये मुजाने ३१ २ ३ १ २ ३ १र २ १ २ १२ २ ३२उ 3 २ ३२उ 3१२ १२ २ 31 3 २ 3 १र २र 3 २उ ३२ ३ र र ३१२ २३१२ । ३२उ । ३ र ३२ ३ २३ २ ३ १ २ ३ २३ १ २ ३२ ३ १२ २ र २र३२उ 3१ २ ३१२ ३२३१२३ १२. ३२३ १२ १२ 3. 3. १२३१२ १ २ १र २र 3 For Private And Personal

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124