Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 117
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११४ सामवेदसंहिता। प्र. ६. अर्धप० १॥ ३२३१ २३१ २ ३ १ २ ३ १ २२ २३१ २ ३२3 । २३२ २३.२ ३१२३ १२. ३१.२र३२ र र २३ । अग्न कि २ 3१२ १२ १र र ३१२ 3 २३ २३३२३१२ २३२ उर ३१३१ ३१र२र.3१र २र३१२ 3 २उ ३२३ र १ २ ३ १ २३१ २३२ 31र २र 3 १र २र २३१ २ ३ २उ . 3 १ २ ३ २३२3 39. र १ २ ३ २ ३ १ २ ३ २३३२३१ २ ३ २ १र २र३ १२ ७१ २ ३.२३१ २ ३१ २३ १ २ ३२3र र ३१२ होता यजिष्ठो अपां सधस्थे । अयं स होता यो द्विजन्मा विश्वा दधे वायर्याणि २ ३ २३३ २. 31. 3१ २ २.३ २ ३ २ ३ २उ .. श्रवस्या । मर्तो यो अस्मै सुतुको ददाश ॥ ४ ॥ अग्ने तमद्याश्वन स्तोमैः क्र. तुन्नभद्रं हृदिस्पृशम् । ऋध्यामा त ओहैः ॥अधा ह्यग्ने क्रतोभद्रस्य दक्षस्य साधोः । रथीऋतस्य वृहतो वभूथ । एभिर्नो अकर्भवानो अक्स्चिारण ज्योतिः । अग्न विश्वभिः सुमना अनीकैः ॥ ५॥ अग्ने विवस्वदूषसश्चित्रं राधो अमर्त्य । प्रादाशुषे जातवेदो वहा त्वमद्या देवां उपबंधः । जुष्टो हि दूतो असि हव्यवाहनोअग्ने रथोरध्वराणाम् । सराश्वभ्यागुषसा सुवीयमस्मे धेहि श्रवो बृहत् ॥ ६॥ विधुं दद्राणं समने बहूनां युवानं सन्तं पलितो जगार । देवस्य पश्य काव्यं महित्वाद्याममार स ह्यः समान ॥ शाक्मना शाको अरुणः सुपर्ण आ यो महः शरः सनादनीडः । यच्चिकेत सत्यमित्तानं मोघं वसु स्पाहमुत जेतीत दाता॥ ऐभिर्ददे वृष्ण्या पौंस्यानि येभिरौपत्रहत्याय वज्री । ये कर्मणः क्रियमाणस्य मह ऋतेकमेमुदजायन्त देवाः ॥ ७ ॥ अस्ति सोमो अयं सुतःपिबन्त्यस्य मरुतः। उत स्वराजो अश्विना ।। पिबन्ति मित्रो अर्यमा तना पूतस्य वरुणः। त्रिषध. स्थस्य जावतः ॥ उतोन्वस्य जोषमा इन्द्रः सुतस्य गोमतः । प्रातहोतेवमत्सति ॥ ८॥ बण्महाँ असि सूर्य वडादित्य महाँ असि । महस्ते सतो महिमापनिष्टम महा देव महाँ असि ॥ बट् सूर्य श्रवसा महाँ असि सत्रा देव महाँ असि । महा देवानामसुर्यः पुरोहितो विभु ज्योतिरदाभ्यम् ॥ ॥ उप नो हरिभिः सुतं याहि मदानाम्पते । उप नो हरिभिः सुतम् ॥ द्विता यो वृत्रहन्तमो विद इन्द्रः शतक्रतुः । उप नो हरिभिः सुतम् ॥ त्वं हि वृत्रहन्नेषां पाता सोमानामसि । उप नो हरिभिः सुतम् ॥ १० ॥ प्र वो महेमहे वृधे भर प्रचेतसे प्रसुमति - णुध्वम् । विशः पूर्वीः प्रचरचर्षणि प्राः ॥ उरुव्यचसे महिने सुदृक्तिमिन्द्राय ब्रह्म जनयन्त विप्राः। तस्य वतानि न मिनन्ति धीराः॥ इन्द्रं वाणीरनुत्तमन्युमेव स. आ राजानं दधिरे सहध्यै । हर्यश्वाय बर्हया समापीन् ॥ ११ ॥ यदिन्द्र यावत १२ १२ १ २ ३ १ २३ १२ र ३२३ १२ ३ ३१र..२ २३१ २३१ २ 3१ २ 37 २ ३ १ २ ३१२ ३१ २ ३ २ १ २ ३ १ २ ३१ २ ३ १ २ १ २ ३२३१ २ 3कर १ २ १ ३२उ ३१२ २ ३ १२ २ १२ ३ १२.३२ २ ३२ ३ १२ । अ१ २ २३१२ .३२ 3 १२ र ३१२ २३ २ १ २३१ २३ For Private And Personal

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124