________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
११४
सामवेदसंहिता।
प्र. ६. अर्धप० १॥
३२३१ २३१ २
३ १ २ ३ १ २२ २३१ २ ३२3 । २३२
२३.२ ३१२३ १२. ३१.२र३२
र
र २३ । अग्न
कि
२
3१२ १२ १र
र
३१२
3 २३ २३३२३१२
२३२ उर
३१३१
३१र२र.3१र २र३१२
3 २उ
३२३ र
१ २
३ १ २३१ २३२
31र
२र 3 १र २र
२३१ २ ३ २उ
. 3 १ २ ३ २३२3
39.
र
१
२ ३ २
३
१ २ ३ २३३२३१ २
३ २
१र २र३
१२
७१ २
३.२३१ २
३१
२३ १ २ ३२3र र
३१२
होता यजिष्ठो अपां सधस्थे । अयं स होता यो द्विजन्मा विश्वा दधे वायर्याणि २ ३ २३३ २. 31. 3१ २
२.३ २ ३ २ ३ २उ .. श्रवस्या । मर्तो यो अस्मै सुतुको ददाश ॥ ४ ॥ अग्ने तमद्याश्वन स्तोमैः क्र. तुन्नभद्रं हृदिस्पृशम् । ऋध्यामा त ओहैः ॥अधा ह्यग्ने क्रतोभद्रस्य दक्षस्य साधोः । रथीऋतस्य वृहतो वभूथ । एभिर्नो अकर्भवानो अक्स्चिारण ज्योतिः । अग्न विश्वभिः सुमना अनीकैः ॥ ५॥ अग्ने विवस्वदूषसश्चित्रं राधो अमर्त्य । प्रादाशुषे जातवेदो वहा त्वमद्या देवां उपबंधः । जुष्टो हि दूतो असि हव्यवाहनोअग्ने रथोरध्वराणाम् । सराश्वभ्यागुषसा सुवीयमस्मे धेहि श्रवो बृहत् ॥ ६॥ विधुं दद्राणं समने बहूनां युवानं सन्तं पलितो जगार । देवस्य पश्य काव्यं महित्वाद्याममार स ह्यः समान ॥ शाक्मना शाको अरुणः सुपर्ण आ यो महः शरः सनादनीडः । यच्चिकेत सत्यमित्तानं मोघं वसु स्पाहमुत जेतीत दाता॥ ऐभिर्ददे वृष्ण्या पौंस्यानि येभिरौपत्रहत्याय वज्री । ये कर्मणः क्रियमाणस्य मह ऋतेकमेमुदजायन्त देवाः ॥ ७ ॥ अस्ति सोमो अयं सुतःपिबन्त्यस्य मरुतः। उत स्वराजो अश्विना ।। पिबन्ति मित्रो अर्यमा तना पूतस्य वरुणः। त्रिषध. स्थस्य जावतः ॥ उतोन्वस्य जोषमा इन्द्रः सुतस्य गोमतः । प्रातहोतेवमत्सति ॥ ८॥ बण्महाँ असि सूर्य वडादित्य महाँ असि । महस्ते सतो महिमापनिष्टम महा देव महाँ असि ॥ बट् सूर्य श्रवसा महाँ असि सत्रा देव महाँ असि । महा देवानामसुर्यः पुरोहितो विभु ज्योतिरदाभ्यम् ॥ ॥ उप नो हरिभिः सुतं याहि मदानाम्पते । उप नो हरिभिः सुतम् ॥ द्विता यो वृत्रहन्तमो विद इन्द्रः शतक्रतुः । उप नो हरिभिः सुतम् ॥ त्वं हि वृत्रहन्नेषां पाता सोमानामसि । उप नो हरिभिः सुतम् ॥ १० ॥ प्र वो महेमहे वृधे भर प्रचेतसे प्रसुमति - णुध्वम् । विशः पूर्वीः प्रचरचर्षणि प्राः ॥ उरुव्यचसे महिने सुदृक्तिमिन्द्राय ब्रह्म जनयन्त विप्राः। तस्य वतानि न मिनन्ति धीराः॥ इन्द्रं वाणीरनुत्तमन्युमेव स. आ राजानं दधिरे सहध्यै । हर्यश्वाय बर्हया समापीन् ॥ ११ ॥ यदिन्द्र यावत
१२
१२
१ २
३ १
२३ १२ र ३२३ १२
३
३१र..२
२३१ २३१ २
3१ २
37 २ ३ १ २ ३१२
३१
२
३
२
१
२ ३
१ २
३१
२
३ १
२
१
२
३२३१ २ 3कर
१ २ १
३२उ
३१२
२
३ १२
२
१२ ३ १२.३२
२ ३२ ३ १२ । अ१ २
२३१२
.३२ 3
१२
र
३१२
२३ २
१ २३१ २३
For Private And Personal