________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अथाष्टमःप्रपाठकः॥
3र २२३ १ २ ३३२३१२
ऋषिः-१, ७ शुनः शेष आजीगतिः । २ मधुच्छन्दा वैश्वामित्रः । ३ शंयुर्हिस्पत्यः । ४ वसिष्ठः । ५ वामदेवः । ६ रेभसून काश्यपौ । ८ नृमेधः । ६, ११ गोषूक्तयश्विसूक्तिनौ काण्वायनौ । १० श्रुतकतः मुकतो वा । १२ विरूपः । १३ वत्सः काण्वः । १४ * एतत्साम ।। देवता-१, ३, ७, १२ अ. ग्निः । २, ८-११,१३ इन्द्रः । ४ विष्णुः । ५ इन्द्रवायूः । ६ पवमानः सोमः । १४ एतत्साम ।। छन्दः---१, २, ७, ६, १०, १२, १३ गायत्री । ३ बृहती। ४ त्रिष्टुप् । ५, ६ अनुष्टुप् । ८ प्रागाथं । ११ उष्णिक् । १४ एतत्साम ॥ स्वरः--१, २, ७, ६, १०, १२, १३ षड्जः । ३, ८ मध्यमः । ४ धैवतः । ५, ६ गान्धारः । ११ ऋपभः । १४ एतत्साम ॥
विश्वेभिरग्ने अग्निभिरिमं यज्ञामिदं वचः । चनो धाः सहसो यहो ॥ यचिद्धि शश्वता तना देवन्देवं यजामहे । त्वे इयते हविः ॥ पियो नो अस्तु वि. शपतिोता मन्द्रो वरेण्यः । प्रियाःस्वग्नयो वयम् ॥१॥ इन्द्रं वा विश मह जनेभ्यः । अस्माकमस्तु केवलः । स नो वृषन्नमुञ्चरुं सत्रादावनपावृधि ।
स्मभ्यमप्रतिष्कृतः ।। नृपा यूथेववंसगः कृष्टीरियोजसा । ईशाना अप्रतिष्कतः॥२॥ त्वंनश्चित्र ऊत्या वसा राधांसि चोदय । अस्य रायस्त्वमग्ने रथीरसि विदा गाधन्तुचेतुनः॥ पर्षि तोकन्तनयं पर्तृभिष्ट्रमदब्धैरप्रयुत्वभिः । अ. ने हेडांसि दैव्या युयोधि नो देवानिहरांसि च ॥ ३ ॥ किमित्त विष्णो परिचति नाम प्रयद्ववक्षे शिपिविष्टो अस्मि । मा वा अस्मट पगढ़ राजा
भावपा अस्मदपगृह एतद्यदन्यरूपः समिथे बभूथ ॥ प्र तत्ते अद्य शिपिविष्ट हव्यमयः शं सामिवयुनानि विद्वान् । ..२.२ ३ १२.
* नान्यत्र क्वाप्येषा ऋग् दृश्यते ।
२३१ २ ३र२र।
३२ १ २३ २
१२.३२३ २३१२
परिहवा.
३१२
र ३१२
१२ ३२३१२३३२३१२
3 २
३१र
२र
३
२
३
२
र २र
१२ ३१र २र३२ २१र २र३१२
३२३ २३१र २र३.१ २.33 २
चिदन्य
3 २३१२१२२ ३१
For Private And Personal