Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 108
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्र. ८. अर्धप्र० १॥ उत्तरार्चिकः॥ ३२३१२ ३१२ 37 3 3२ १२ 3 १ २ ३१ २ ३१र २ . २३१२३ २३ ॥ ५॥ अधक्षपापा स्वता धिया २३ १ २ ३१२ १र र ३१२३२ इन्द्रपातमा याच प्रास ३२ १ २ ३१२१र २२३१ २३२उकर तमस्य ३२ ३ २ ३ २ १ २ ३१र २२ १ २ ३र र ३१२ ३३२ १ २ ३२३१२ १२ २ 3१२३ १२ तन्त्वा गृणामि तवसमतव्यान् क्षयन्तमस्य रजसः पराके । वषट् ते वि. 3र र 3 १२ 3२३ १ एणवास प्राकृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम् । बर्द्धन्तु त्वा मुख़्तयो गि रो मे यूयं पात स्वस्तिभिः सदा नः॥ ४ ॥ वायो शुक्रो अयामि ते मध्वो अग्रन्दिविष्टिषु । आयाहि सोमपीतये स्पार्हो देव नियुत्वता ॥ इन्द्रश्चवायवेषां सो. मानाम्पीतिमर्हथः । युवा हि यन्तीन्दवो निम्नमापो न साधयक् ॥ वायविन्द्रश्च शुष्मिणा सरथं शवसस्पती । नियुत्वन्ता न ऊतय आयातं सोमपीतये अथ क्षपापरिष्कृतो वाजाँ अभिप्रगाहसे । यदी विवस्वतो धियो हरि हिन्वन्ति यातवे । तमस्य मर्जयामसि मदो य इन्द्रपातमः। यगाव आसभिर्दधुः पुरा नूनञ्च सूरयः ॥ तगाथया पुराण्या पुनानमभ्यनूषत । उतो कृपन्त धीतयो देवानां नाम विभ्रतीः॥६॥ अश्वन्न त्वा वारवन्तं वन्दध्या अग्निन्नमोभिः । सम्राजन्तमध्वराणाम् ॥ स घा नः सूनुः शवसा पृथुप्रगामा सुशेवः । मौदवां अस्माकं बभूयात् ॥ स नो दूराच निमोदधायोः । पाहि सदमिद्विश्वायुः ॥७॥ त्वमिन्द्र प्रतिष्वभि विश्वा असि स्पृधः। प्रशस्तिहा जनिता चतुरसि त्वन्तुर्य तरुप्यतः ॥ अनु ते शुष्म न्तुरयन्तमीयतुः क्षोणी शिशुन्न मातरा । विश्वास्ते स्पृधः श्नथयन्त मन्यवे वृत्रं यदिन्द्र । इन्द्रमवर्द्धयद्यजूमि व्यवर्तयत् । चक्राण ओपशान्दिवि ॥ व्यारेन्तरिक्षमतिरन्मदे सोमस्य रोचना । इन्द्रो यदभिनवलम्।। उद्गा आजदगिरोभ्य आविष्कृण्वन् गुहासतीः । अर्वाञ्चन्नुनुदे वलम् ॥६॥ त्यमुवः सत्रासाहं विश्वासु गीप्वायतम् । आच्यावयस्यूतये ॥ युध्मं सन्तमनर्वाणं सोमपामनपच्युतम् । नरमवार्यक्रतुम् ॥ शिक्षाण इन्द्र राय आ पुरु विद्यां ऋचीषम । अवा नः पार्ये धने ॥१०॥ तवत्यदिन्द्रिय बृहत्तव दक्षमुत क्रतुम् । वजं शिशाति धिषणा वरेण्यम् ॥ तव द्योरिन्द्र पौंस्य पृथिवी वर्द्धति श्रवः । त्वामापः पर्वतासश्च हिन्विरे॥त्वां विष्णुबहन यो मित्रो गृणाति वरुणः । त्वां शो मदत्यनु मारुतम् ॥११॥ नमस्ते अग्न प्रोजसं १ २३१ २३१२३ २३ १२ 3र रात र ३२उ - ३१ २० ३२ २३१ २ ३ २ १र २र३१.२. 3 २ ३ १र २२ ३२ 3२ १ २ 3१२ उर र ३१२ र २र १२ ३१२ १ २ 3२३२ ३१ २३१.२३२ अवा नः 3 २३ २ १ २ र र १२ २२ 3 २३ १२ र २३ २३ १२ १४ For Private And Personal

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124