Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 104
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्र० ७. अर्धप्र० ३॥ उत्तरार्चिकः ।। २० उष्णिक् । २१ जगती ॥ स्वरः-१, ३, ४, ५, ८, १७-१६ मध्यमः । २, ६, ७, ११-१६ षड्जः । ६ धैवतः । १० गान्धारः। २० ऋषभः । २१ निषादः॥ 35 २ ३ २ ३ १२ र ३ २ ३ २ ३ १ २ ३ २ ३ १ २ अभि त्वा पूर्वपीतये इन्द्रस्तोमेभिरायवः । समीचीनास ऋभवः समस्वरत्रुद्रा गृणन्त पूव्र्यम् ॥ अस्ये दिन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि । अद्यातमस्य महिमानमायवोऽ नुष्टुवन्ति पूर्वथा ॥ १ ॥ प्र वामर्चन्त्युक्थिनो ३१ २३१र ३१र २र अ५२ नीषाविदो जरितारः । इन्द्राग्नी इप पाटणे ॥ इन्द्राग्नी नवति पुरी दासपत्री 3 १र २र 3 १२ १ २ ३ १२ ३ २उ ३१२ 393 १ २ रधूनुतम् । साकमेकेन कर्मणा । इन्द्राग्नी अपसस्पयुपश्यन्ति धीतयः । ऋतस्य पथ्याऽ३ऽअनु ॥ इन्द्राग्नी तविषाणि वां सधस्थानि प्रयांसि च । युवोरप्तय हि वापरत ३ २३३२३१२ तम् ॥२॥ शग्यूऽऽषु शचीपत इन्द्र विश्वाभिरूतिभिः । भगनहि त्वा यश कुद्भवामस्युत्सो देव हिरण्ययः । नकिहि दानं परि मद्धिपत्ते याद्यामि तदाभर ॥ ३ ॥ त्वं खेहि चेरवे विदा भगै बसुत्तये । उद्घाटषस्व मघवन् गविष्टय उदिन्द्राश्वमिष्टये ॥ त्वम्पुरूसहस्राणि १२ १२ २२३१ २३२उ ३२३१र र 3 २ ३ १ २ २३ २३२३१ २ शतानि च यूथा दानाय महसे । श्रा पुरन्दरं चकम विप्रव चस इन्द्रनयन्तोऽच3 3 १ २३ २ ३ १ २ ३ १र २र से ॥ ४ ॥ यो विश्वा दयते वसु होता मन्द्रो जनानाम् । मधोर्न पात्रा प्रथमान्यस्मै प्र स्तोमा यन्त्वग्नये ॥ अश्वं न गीर्भी रथ्यं सुदानवो मर्मुज्यन्ते देवयवः । उभे तोके तनये दस्म विश्पते पषिराधो मघोनाम् ॥ ५ ॥ इमम्मे वरुण श्रुधी १२३ १ २ १२३१र २र. २ ३ १ २ ३ १र . २र हवमद्या च मृडय । त्वामवस्युराचके ॥ ६॥ कया त्वं न ऊत्याभिप्रमन्दसे तृ१ २ ३२३ १२ २३२३१ २ ३ १२ उकरर ३२१ पन् । कया स्तोतृभ्य आभर ॥ ७॥ इन्द्रमिद्देवतातय इन्द्रम्प्रयत्यध्वरे । इन्द्र ३.२ ३.१ २ ३ २ ३ १ २ ३ १३ १ २ ३ १र २२ . ३ २३ २ समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥ इन्द्रो मन्हा रोदसी पप्रथच्छव इ. ३१ २ ३ २ ३ १ २ न्द्रः सूर्यमरोचयत् । इन्द्रेह विश्वा भुवनानि येमिर इन्द्रे स्वानास इन्दवः॥८॥ १ २ र ३.१ २ ३ २ १ २ .२२ १२ ३ २ ३२ विश्वकर्मन् हविषावावृधानः स्वयं यजस्व तन्वांऽऽस्वा हित। मुह्यन्त्वन्ये अभि३१ २ ३१२ र १२ 39 तो जनास इहास्माकम्मघवा सूरिरस्तु ॥ 8 ॥ अया रुचा विश्वा द्वेषांसि तरति सयुग्वभिः सूरो न सयुग्वभिः । धारापृष्ठस्य रोचते पुना. २ ३ २ ३१र ३२ रण्या पुनानो 39 २७ २३१ २. १२१२ For Private And Personal

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124