Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 102
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १२. 3१ २२ २३ २ २. ३२ १२३१ २७.१२३ २ १२ ३ २ १२३१२ र ३.१२ २३१२३१ २ तार मृत्विजं चित्रभानु विभावसुम प्र० ७. अर्धप्र० २॥ उत्तरार्चिकः ॥ ६६ हनः। तं हविष्मन्त ईडते ॥ वृषणं त्वा वयं वृषन् वृपणः समिधीमहि । अग्ने दीयतं बृहत् ।। २ ॥ उत्ते वृहन्तो अञ्चयः समिधानस्य दीदिवः । अग्ने शुक्रास ई. रते ।। उप त्वा जुट्ठोऽ३मम घृताचीर्यन्तु हर्यत । अग्ने हव्या जुषस्व नः॥ मन्द्रं हो । अग्निमीडे स उ श्रवत् ॥ ३ ॥ पाहि नो अग्न एकया पासूऽ३ ऽत द्वितीयया । पाहि गीर्भिस्तिमुभिर्जाम्पते पाहि चतभि वसो ॥ पाहि विश्वस्मादासो अरावणः प्रस्म वाजेषु नो व । त्वामिद्धि नेदि , देवतातय आपि नक्षामहे दृधे ॥ ४ ॥ इनो राजन्नरतिः समिद्धोरौद्रो दक्षाय सुपुमां अदर्शि । चिकिद्विभाति भासा बृहता सिक्रीमेति रुशतीभपाजन ।। कृष्णां यदेनीमभिवर्पसाभूजनयन्योषां वृहतः पितुजोम् । ऊर्दू भानुं सूर्यस्य स्तभायं दिवो वसुभिरतिविभाति ॥ भद्रो भद्रया सचमान आगात स्वसारं जारो अभ्येति २र.३२३१ २ ३२ ३२ र ३१र२र३ २ ३ २३१ २ २ ३२ १ ३१र हर ३२ ३१ र ३१र२र ३२ ३२ ३ १ २ ३ २ 3 १ २ ३ २ उकर. २र३२ ३ २३१२३ १.२३२ ३ १२ पश्चाता सुप्रकतद्याभराग्नावतिष्ठन्नुशाद्भवणेराभराममस्थात् ।। ३१. २३१२ ३१.२ १२३२३, २ ०२ ३१२ २३ २उ ३२.३.१ २ ३ २ २ ३ १ २ ३२ ३१.२ 3.२ १२३ 3 २३ १२३२ ३१र २ वरन्त्यध्वर । ऊ ३१ २ ३ १ २ 9 ॥ १ २ ३ २ ३२ ३१२ अगिर ऊों नपादुपस्तुतिम् । वराय देव मन्यवे ॥ दाशेम कस्य मनसा यज्ञस्य सहसोयहो । कदुवोच इदं नमः ॥ अधा त्वं हिनस्करो विश्वा अस्मभ्यं सुतितीः । वाजद्रविणसो गिरः ॥ ६ ॥ अग्न आयाह्यग्निभिहोतारं त्वा वृणीमहे । आ त्वामनकु प्रयत्ता हविष्मती यजिष्ठं बहिरासदे ॥ अच्छा हि त्वा सहसः सूनो अङ्गिरः बुचश्चरन्त्यध्वरे । ऊर्जा नपातं घृतकेशमीमहेऽग्नि यज्ञेषु पूर्व्यम् ॥७॥ अच्छा नः शीरशोचिप गिरो यन्तु दर्शतम् । अच्छा यज्ञासो नमसा पुरुवसुं पुरुप्रशस्तमूतये ॥ अग्निं सूनुं सहसो जातवेदसं दानाय वार्याणाम् । द्विता यो भूदमृतो मर्येष्वा होता मन्द्रतमो विशि ॥ ८ ॥ अदाभ्यः पुर एता विशामग्निमानुषीणाम् । तूणीरथः सदा नवः ॥ अभि प्रयांसि वाहसा दावा अश्नोति मर्त्यः। क्षयं पावकशोचिषः ॥ साहान्विश्वा अभियुजः क्रतुर्देवानाममुक्तः । अग्निस्तुविश्वस्त ॥६॥ भद्रो नो अग्निराहतो भद्रारातिः सुभग भदो अ. ध्वरः । भद्रा उत प्रशस्तयः ॥ भद्रं मनः कृणुष्व वृत्रतूर्ये येना समत्सुसासहिः। अवस्थिरा तनुहि भूरि शर्द्धतां वनेमा ते अभिष्टये ॥१०॥ अग्ने वानस्य गोमत ३२ ५ २१र१र१२३ २ ३२ ३ २३१र ३२३ २३ १२३ १र २र३ १ २ ३ १ २ १ २०१२ १२ ३ १र २ 3 २३ १२३२३१२ 32 33 २ 3१२ ३.१र २र३ २ ३ १ २ ३३ २ २.१ २३१ २ ३ २ ३२२ र २र ध्वरः। भद्रा उत प्रशस्त १२३ १ २ ३ २३ १०३१२३१२ २ ३ १ २ ३ १ २७ For Private And Personal

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124