________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१२.
3१ २२ २३
२
२. ३२
१२३१ २७.१२३
२
१२
३ २ १२३१२
र ३.१२
२३१२३१ २
तार मृत्विजं चित्रभानु विभावसुम
प्र० ७. अर्धप्र० २॥ उत्तरार्चिकः ॥
६६ हनः। तं हविष्मन्त ईडते ॥ वृषणं त्वा वयं वृषन् वृपणः समिधीमहि । अग्ने दीयतं बृहत् ।। २ ॥ उत्ते वृहन्तो अञ्चयः समिधानस्य दीदिवः । अग्ने शुक्रास ई. रते ।। उप त्वा जुट्ठोऽ३मम घृताचीर्यन्तु हर्यत । अग्ने हव्या जुषस्व नः॥ मन्द्रं हो
। अग्निमीडे स उ श्रवत् ॥ ३ ॥ पाहि नो अग्न एकया पासूऽ३ ऽत द्वितीयया । पाहि गीर्भिस्तिमुभिर्जाम्पते पाहि चतभि वसो ॥ पाहि विश्वस्मादासो अरावणः प्रस्म वाजेषु नो व । त्वामिद्धि नेदि , देवतातय आपि नक्षामहे दृधे ॥ ४ ॥ इनो राजन्नरतिः समिद्धोरौद्रो दक्षाय सुपुमां अदर्शि । चिकिद्विभाति भासा बृहता सिक्रीमेति रुशतीभपाजन ।। कृष्णां यदेनीमभिवर्पसाभूजनयन्योषां वृहतः पितुजोम् । ऊर्दू भानुं सूर्यस्य स्तभायं दिवो वसुभिरतिविभाति ॥ भद्रो भद्रया सचमान आगात स्वसारं जारो अभ्येति
२र.३२३१ २ ३२ ३२
र ३१र२र३ २ ३ २३१ २
२
३२
१
३१र हर
३२
३१
र
३१र२र
३२ ३२ ३ १ २
३
२
3
१
२
३
२
उकर.
२र३२ ३ २३१२३ १.२३२ ३ १२ पश्चाता सुप्रकतद्याभराग्नावतिष्ठन्नुशाद्भवणेराभराममस्थात् ।। ३१. २३१२
३१.२ १२३२३,
२
०२
३१२
२३ २उ
३२.३.१
२
३
२
२ ३
१ २ ३२ ३१.२
3.२ १२३
3 २३ १२३२ ३१र २
वरन्त्यध्वर । ऊ ३१ २ ३ १ २
9
॥
१ २ ३ २ ३२
३१२
अगिर ऊों नपादुपस्तुतिम् । वराय देव मन्यवे ॥ दाशेम कस्य मनसा यज्ञस्य सहसोयहो । कदुवोच इदं नमः ॥ अधा त्वं हिनस्करो विश्वा अस्मभ्यं सुतितीः । वाजद्रविणसो गिरः ॥ ६ ॥ अग्न आयाह्यग्निभिहोतारं त्वा वृणीमहे । आ त्वामनकु प्रयत्ता हविष्मती यजिष्ठं बहिरासदे ॥ अच्छा हि त्वा सहसः सूनो अङ्गिरः बुचश्चरन्त्यध्वरे । ऊर्जा नपातं घृतकेशमीमहेऽग्नि यज्ञेषु पूर्व्यम् ॥७॥ अच्छा नः शीरशोचिप गिरो यन्तु दर्शतम् । अच्छा यज्ञासो नमसा पुरुवसुं पुरुप्रशस्तमूतये ॥ अग्निं सूनुं सहसो जातवेदसं दानाय वार्याणाम् । द्विता यो भूदमृतो मर्येष्वा होता मन्द्रतमो विशि ॥ ८ ॥ अदाभ्यः पुर एता विशामग्निमानुषीणाम् । तूणीरथः सदा नवः ॥ अभि प्रयांसि वाहसा दावा अश्नोति मर्त्यः। क्षयं पावकशोचिषः ॥ साहान्विश्वा अभियुजः क्रतुर्देवानाममुक्तः । अग्निस्तुविश्वस्त ॥६॥ भद्रो नो अग्निराहतो भद्रारातिः सुभग भदो अ. ध्वरः । भद्रा उत प्रशस्तयः ॥ भद्रं मनः कृणुष्व वृत्रतूर्ये येना समत्सुसासहिः। अवस्थिरा तनुहि भूरि शर्द्धतां वनेमा ते अभिष्टये ॥१०॥ अग्ने वानस्य गोमत
३२ ५ २१र१र१२३ २
३२ ३ २३१र
३२३ २३ १२३
१र
२र३
१
२
३
१
२
१ २०१२
१२
३
१र
२
3 २३ १२३२३१२
32 33 २
3१२ ३.१र २र३ २ ३ १ २
३३ २
२.१ २३१ २ ३ २
३२२
र २र ध्वरः। भद्रा उत प्रशस्त १२३ १ २ ३ २३ १०३१२३१२
२
३
१ २
३
१ २७
For Private And Personal