________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१
२
३ २ ३१२
२
३१ २.
3
१
३
२ ३१२ 31२ ३.१२ १२. ३
३.१२
.३
२.३
२
१२
१.२
३२ 33
सामवेदसंहिता। प्र० ७. अर्धप्र०२॥ ध्वरे ॥ १३ ॥ अवा नो अग्ने ऊतिभिर्गायत्रस्य प्रभर्मणि । विश्वासुधीपुवन्य।
आ नो अग्ने रयिं भर सत्रासाहं वरेण्यम् । विश्वासु पृत्सु दुष्टरम् ॥ आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसम् । माडीकं धेहि जीवसे ॥१४॥ अग्नि हिन्वन्तु नो धियः सप्तिमाशुमिवाजिपु । तेन जेष्म धनं धनम् ॥ यया गा करा
२ र तवोत्या। तां नो हिन्व मघत्तये ।। आग्ने स्थूरं रयिं भर पृथं गो
१२ ३२ २.३ १ २ ३ २३ र मन्तमश्विनम् । अधि ख वर्त्तया पविम् ।। अग्ने नक्षत्रमजरमासूर्य रोहयो दिवि ।
अग्न नक्षत्रम
१ २ ३२३१ २ ३ २३_१२ ३२ दध ज्योतिर्जनेभ्यः ॥ अग्ने केतुर्विशामसि प्रेष्ठः श्रेष्ठ उपस्थसत् । बोधास्तोत्रे व
२ 32 3२ उर र ३ २ 3 3 र र यो दधत् ॥ १५ ॥ अग्निमूर्धादिवः ककुत्पतिः पृथिव्या अयम् । अपां रेतांसि जिन्वति ॥ इशिष वार्यस्य हि दात्रस्याग्न स्व-पतिः। स्तोता स्यां तव शमणि॥ उदग्ने शुचयस्तव शुक्रा भ्राजन्त ईरते । तव ज्योतीप्यर्चयः ॥ १६
इति प्रथमोऽधः प्रपाठकः
२उ
२२ ३.१२३ मन्तमार २३ २ ३१२
ऋपिः-१,११ गोतमो राहगणः। २,६ विश्वामित्रः। ३ विरूप आंगिरसः । ४,७ भर्गः प्रागाथः। ५ चितः । ६ उशनाकाव्यः । ८ सुदीतिपुरुमीळ्ही तयोर्वान्यतरः । १० सोभरि काण्वः । १२ गोपवन आत्रेयः । १३ भरद्वाजो वा. हस्पत्यो वीतहव्यो वा । १४ प्रयोगो भार्गव अग्निर्वा पावको बार्हस्पत्यः, अथवाग्नी गृहपतियविष्ठौ सहसः सुतौ तयोर्वान्यतरः॥ अग्निर्देवता ॥ छन्दः-१-३, ६,६,१४ गायत्री। ४,७,८ प्रागाथं । ५ त्रिष्टुप् । १० प्रागाथं काकुभं । ११ उष्णिक् । १२ अनुष्टुप् प्रथमस्य गायत्री चरमयोः। १३ जगती।स्वरः-१-३,६, ह,१४ षड्जः । ४,७,८,१० मध्यमः। ५ धैवतः। ११ ऋषभः । १२ गान्धारः प्रथमस्य षड्जः चरमयोः । १३ निषादः॥
कस्त जामिर्जनानामग्ने को दाश्वध्वरः। को ह कस्मिन्नसिश्रितः॥ त्वं जामिर्जनानामग्ने मित्रो असि प्रियः । सखा सखिभ्य ईड्यः ॥ यजा नो मित्रावरुणा यजा देवां ऋतं बृहत् । अग्ने यति स्वन्दमम् ॥१॥ ईडेन्योनमस्यस्तिरस्तमांसि दर्शतः । समग्निरिध्यते वृषा ॥ दृषो अग्निः समिध्यतेऽश्वो न देववा
13 3 3र,२ र ३ २ ३
२ करेर
कर
२. ३१२
३२
२
३
१
२
३
१
२र३
१ २
३
२
३ २ ३२
३
२
३
१र
27
३१ २ उक२र३ १र
For Private And Personal