Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 100
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प० ७. अर्धप्र० १ ॥ उत्तरार्चिकः ॥ ३२३२३१ २३१२ २3. 3 २३२३२१ २१र २र२ २३२ १र २र३ १२ २३ १ २ ३ २ ३२३१२ २२३२३ २३ ३ १ २३ १र२र ३१ १ २ ३१२ . 3१ र २ ३२ ३१२.... ३१ २२३ १२.३.१२ २र३२ (सा तत१२ 3 3 २ ३ र र ३२३१२ १ २ ३ १र २र३ १२ 3१ २.२ २३ २ ३ ११3१२ ३ १ २ १ २ ३. २ ३ २ ३ १२ पर र १र २र ३२२११२३ २३१ २ ३ १ २ २३२३ २ ३.२ 3१२३ २ १ २ ३ २ ३ २ ३ १ २ अहं सूर्य इवाजनि । अहं प्रतेन जन्मना गिरः शुम्भामि कण्ववत् । येनेन्द्रः शष्ममिधे ॥ ये त्वामिन्द्र न तष्टऋपयो ये च तुष्टवः । ममेद्रद्धेस्व सतः ॥५॥ अग्ने विश्वेभिरग्निभिोंषि ब्रह्म सहस्कृत । ये देवत्रा य आयुषु ते. भिनॊ महया गिरः ॥ प्रस विश्व भिरग्निभिरग्निः स यस्य वाजिनः । तनये तोके अस्मदा सम्यकाजः परीकृतः ॥ त्वं नो अग्ने अग्निभिब्रह्मयज्ञं च वर्द्धयः। त्वं नो देवतातये रायो दानाय चोदय ॥ त्वे सोम प्रथमा वृक्तबर्हिपो महेवाजाय श्रवसे धियं दधुः । स त्वं नो वीर वीर्याय चोदय ॥ अभ्यभि दिथोत्सं न कञ्चिजनपानमक्षितम् । शर्याभिर्न भरमाणो गभस्त्योः ॥ अजीजनो अमृत मत्त्यायकमृतस्य धमेन्नमतस्य चारुणः । सदासरो वाजमच्छा सनिष्यदत ।। ७ ।। एन्दुमिन्द्राय सिञ्चत पिबाति सोम्यं मधु । प्र राधांसि चोदयते महि. त्वना ।। उपो हरीणां पति राधः पृञ्चन्तमब्रवम् । ननं श्रधि स्तवतो अश्वस्य ।। न ह्यांऽ३ऽग पुरा च न जज्ञे वीरतरस्त्वत् । न की राया नैवथा न भन्दना ॥८॥ नदं व औदतीनां नई योयुवतीनाम् । पति वो अध्न्यानां धेनूनामिपुथ्यसि ॥६॥ देवो वो द्रविणोदाः पूर्णा विवष्टा सिचम् । उद्धा सिञ्चध्वमुप वा पृणध्वमादिदो देव ओहते ॥ तं होतारमध्वरस्य प्रचेतसं वाई देवा अकृण्वत । दधाति रत्नं विधते सुवीर्यमग्निर्जनाय दाशुषे ॥ १० ॥ अदर्शि गातुवित्तमो यस्मिन्त्रतान्यादधुः । उपोषु जातमार्यस्य वद्धनमग्नि गरः॥ यस्माद्रेजन्त कृष्टयश्चकृत्यानिकृ. रावतः । सहस्रसां मेध साताविव त्मनाग्निं धीभिर्नमस्यत । प्रदेवोदासो अग्निदेव इन्द्रोन मय्मना अनु मातरं पृथिवीं वि वाढते तस्थौ नाकस्य शमणि ॥११॥ अग्न आयूंषि पवसे अासुवीर्ज मिषश्चन । आरेवाध स्खदुच्छुनाम् ॥ अग्निऋषिः पवमानः पाञ्चजन्यः पुरोहितः । तमीमहे महागयम् ॥ अग्ने पवस्व स्वपा अस्मै वर्चः सुवीर्यम् । दधद्राय मयि पोषम् ॥ १२ ॥ अग्ने पावक रोचिषा मन्द्रया देवजिह्वया । प्रादेवान्वति यत्ति च ॥ तं त्वा घृतस्नवीमहे चित्रभानो स्वदेशम् । देवा आ वीतये वह ॥ वीतिहोत्रं त्वा कवे युमन्तं समिधीमहि । अग्ने बृहन्तम 3.१ २३२३१ २३२ ---TOTTON तमा व्रतान्यादध नाय दाशप ।।१० २३२ ३१र २र३ १२ 33 २ १ २ २ ३.१२ १२ १२ २ 3 २ ३.२ ३१२ ३२३ रावतः। ३१ मंधस ३१ २ ३ १ २ ३ २3 - 3 अग्न १२ ३ २ पवमानः पाञ्चज 39.२ ३२ १२ ३ १ २ ३१र स्व स्वपा प्रस्म For Private And Personal

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124