________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अथ सप्तमः प्रपाठकः ॥
ऋषिः-१ प्रियमेधः । २ नृमेधपुरुमेधौ । ३,७ व्यरुणत्रसदस्यूः। ४ शुनः शेप आजीगतिः । ५ वत्सः काण्वः । ६ अग्निस्तापसः । ८ विश्वमना वैयश्वः । 8 सामति । १०वसिष्ठः । ११ सोभरिः काण्वः। १२ शतं वैखानसाः ।१३ वसूयव आत्रेयाः । १४ गोतमो राहूगणः । १५ केतुराग्नेयः । १६ विरूप आंगिरसः॥ देवता-१, २, ५, ८, इन्द्रः। ३, ७ पवमानः सोमः । ४, १०-१६ अग्निः । ६ विश्वेदेवाः । ६ सामेति ॥ छन्दः-१, ४, ५, १२-१६ गायत्री । २, १० प्रागाथं । ३,७,११ बृहती । ६ अनुष्टुप् । ८ उष्णिक ।६ निच. दुष्णिक् ॥ स्वरः-१,४,५,१२-१६ षड्जः । २,३,७,१०,११ मध्यमः। ६ गान्धारः। ८,६ ऋषभः॥
१२ १२ ३२ ३२ ३ २३१२
अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे । सूनुं सत्यस्य सत्पतिम् ॥ आ हर
३१ अाभ प्र ३३ २३१२
प्रत्यस्य स
मच
१.२
२३ २३१ २,
१ २३ २१
१ २
३२
२३ २३.१ २ ३१२
२३ १
२
२
३
१
२ अर
यः समृजिरेऽरुषीरधि बर्हिषि त्राभिसन्नवामहे ।। इन्द्राय गाव आशिरं दुदुहे वजिणे मधु । यत्सीमुपहरे ि
१ ॥ आ नो विश्वास हव्यमिन्द्रं समत्सु २३ १ २ ३ १२ भूषत । उप ब्रह्माणि सवनानि वृत्रहन् परमज्या ऋचीषम ॥ त्वं दाता प्रथमो
२र ३ १ २ १ ३ २० ३२ राधसामस्यसि सत्य इशानकृत् । तुवि द्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो
२ ३२33क २२ ३.२ ३ २ ३१ र १२ र पं पूयं यदुक्थ्यं महो गाहादिव आनिरधुक्षत । इन्द्रमभि
३२ ३ १ २ ३ १ २ ३ १ २ ३ २ उकरर जायमानं समस्वरन
पादी केचित्पश्यमानास प्राप्यं वसुरुचो दिव्या अभ्य
२
३ १र
३२ ३ १२.
३२ ३१२
महः॥२
२र३१ २
नूषत । दिवो न वारं सविता व्यूर्णते ॥ अध यदि पवमान रोदसी इमा च विश्वा भुवनाभि मज्मना । यूथे न निष्ठा वृषभो विरांजसि ॥ ३ ॥ इममूषु त्वमस्माकं सनिं गायत्रन्नन्यांसम् । अग्ने देवेषु प्रवोचः॥ विभक्तासि चित्रभाना
२३ १ २३२३.२ ३१२
३१
सिन्धोरूर्मा उपाकया । सद्यो दाशुषे चरसि ॥आ नो भज परमेष्वा वाजेषु ___ 3३२ २ ३ २ ३ १ २ मध्यमेषु । शिक्षा वस्वो अन्तमस्य ॥ ४ ॥अहमिद्धिपितुः परिमेधामृतस्य जग्रह।
For Private And Personal