________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सामवेदसंहिता।
प्र० ७. अर्धप्र० ३ ।
3१
२
३२उ
मनाग्म
१.२ ३
२.३२३१२
१र२र३ २
१
२
२
३२ ३.१
२ ३.२ ३२
२३३२३१२३२३२ 3
ईशानः सहसो यहो । अस्मे देहि जातवेदामाहश्रवः ।। स इधानो वसुः कविर२ ३३ २ ३ २ ३२३ १ २ । ग्नि रीडेन्यो गिरा । रेवदस्मभ्यं पुर्वणीक दीदिहि ॥ क्षपो राजन्नुत त्मनाग्म वस्तोरुतापसः । स तिग्मजम्भ रक्षसो दह प्रति ॥ ११ ॥ विशो विशो वो अतिथिं वाजयन्तः पुरुप्रियम् । अग्नि वो दुर्य वचः स्तुपे रुषस्यमन्मभिः॥पञ्जनासो हविष्मन्तो मित्रं न सपिरासुतिम् । प्रशंसन्ति प्रशस्तिभिः।। पन्यां सजातवेदसं यो देवतात्युद्यता । हव्यान्यैरयदिति
समिद्धमग्नि समिधा गिराणे शुचिं पावकं पुरो अध्वरे धवम् । विमं होतारं पुरुवारमहंम् कविं सुनैरीमहे जातवेदसम् ॥ त्वां दूतमग्ने अमृत युगेयुगे हव्यवाई दधिरे पायुमीज्यम् । देवासश्च मर्तासश्च जागृविं विभुं विश्पतिं नमसा निषेदिरे ॥ विभूषनग्न उभयाँ अनुव्रता दूतो देवानां रजसी समीयसे । यत्ते धीति सुमतिमाटणीमहे धस्मा नस्त्रिवरूपः शिवो भव ।। १३ ॥ उप त्वा जामयो गिरो देदिशतीहविष्कृतः । वायोरनीके अस्थिरन् ॥ यस्य विधात्ववृतम्बर्हिस्तस्थावसन्दिनम् ।
आपश्चिन्निदधा पदम् ॥ पदं देवस्य मीढुषो नाधृष्टाभिरूतिभिः । भद्रा सूर्य इवोपदृक् ॥ १४ ॥
। १२
३ १ २
३ २ ३ २३ १२3
३१ २
३२३१२३२ ३.२.३ २३१२ 3
इति द्वितीयोऽर्धः प्रपाठकः
ऋषिः-१, ८, १८, मेधातितिथिः काण्वः । २ विश्वामित्रः । ३, ४ भर्गः मागाथः । ५ सोभरिः काण्वः । ६, १५ शुनःशेप आजीगतिः । ७ सु. कनः। विश्वकर्मा भौवनः । १० अवानतः पारुच्छेपिः । ११ भरद्वाजो बा. ईस्पत्यः। १२ गोतमो राहगणः।१३ ऋजिश्वा । १४ वामदेवः।१६, १७ हर्यतः पागाथः देवातिथिः काण्वः । १६ पुष्टिगुः काण्वः । २० पर्वत नारदौ । २१ अत्रिः॥ देवता-१, ३, ४, ७, ८, १५-१६ इन्द्रः । २ इन्द्राग्नी। ५ अग्निः । ६ वरुणः । । विश्वकर्मा । १०,२०,२१, पवमानः सोमः।११ पूषा । १२ मरुतः। १३ विश्वेदेवाः । १४ द्यावापृथिव्यौ ॥ छन्दः-१, ३, ४, ८, १७-१६ प्रागाथं । २,६, ७, ११-१६ गायत्री । ५ बृहती । ६ त्रिष्टुप् । १० अत्यष्टिः ।
For Private And Personal