Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 103
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सामवेदसंहिता। प्र० ७. अर्धप्र० ३ । 3१ २ ३२उ मनाग्म १.२ ३ २.३२३१२ १र२र३ २ १ २ २ ३२ ३.१ २ ३.२ ३२ २३३२३१२३२३२ 3 ईशानः सहसो यहो । अस्मे देहि जातवेदामाहश्रवः ।। स इधानो वसुः कविर२ ३३ २ ३ २ ३२३ १ २ । ग्नि रीडेन्यो गिरा । रेवदस्मभ्यं पुर्वणीक दीदिहि ॥ क्षपो राजन्नुत त्मनाग्म वस्तोरुतापसः । स तिग्मजम्भ रक्षसो दह प्रति ॥ ११ ॥ विशो विशो वो अतिथिं वाजयन्तः पुरुप्रियम् । अग्नि वो दुर्य वचः स्तुपे रुषस्यमन्मभिः॥पञ्जनासो हविष्मन्तो मित्रं न सपिरासुतिम् । प्रशंसन्ति प्रशस्तिभिः।। पन्यां सजातवेदसं यो देवतात्युद्यता । हव्यान्यैरयदिति समिद्धमग्नि समिधा गिराणे शुचिं पावकं पुरो अध्वरे धवम् । विमं होतारं पुरुवारमहंम् कविं सुनैरीमहे जातवेदसम् ॥ त्वां दूतमग्ने अमृत युगेयुगे हव्यवाई दधिरे पायुमीज्यम् । देवासश्च मर्तासश्च जागृविं विभुं विश्पतिं नमसा निषेदिरे ॥ विभूषनग्न उभयाँ अनुव्रता दूतो देवानां रजसी समीयसे । यत्ते धीति सुमतिमाटणीमहे धस्मा नस्त्रिवरूपः शिवो भव ।। १३ ॥ उप त्वा जामयो गिरो देदिशतीहविष्कृतः । वायोरनीके अस्थिरन् ॥ यस्य विधात्ववृतम्बर्हिस्तस्थावसन्दिनम् । आपश्चिन्निदधा पदम् ॥ पदं देवस्य मीढुषो नाधृष्टाभिरूतिभिः । भद्रा सूर्य इवोपदृक् ॥ १४ ॥ । १२ ३ १ २ ३ २ ३ २३ १२3 ३१ २ ३२३१२३२ ३.२.३ २३१२ 3 इति द्वितीयोऽर्धः प्रपाठकः ऋषिः-१, ८, १८, मेधातितिथिः काण्वः । २ विश्वामित्रः । ३, ४ भर्गः मागाथः । ५ सोभरिः काण्वः । ६, १५ शुनःशेप आजीगतिः । ७ सु. कनः। विश्वकर्मा भौवनः । १० अवानतः पारुच्छेपिः । ११ भरद्वाजो बा. ईस्पत्यः। १२ गोतमो राहगणः।१३ ऋजिश्वा । १४ वामदेवः।१६, १७ हर्यतः पागाथः देवातिथिः काण्वः । १६ पुष्टिगुः काण्वः । २० पर्वत नारदौ । २१ अत्रिः॥ देवता-१, ३, ४, ७, ८, १५-१६ इन्द्रः । २ इन्द्राग्नी। ५ अग्निः । ६ वरुणः । । विश्वकर्मा । १०,२०,२१, पवमानः सोमः।११ पूषा । १२ मरुतः। १३ विश्वेदेवाः । १४ द्यावापृथिव्यौ ॥ छन्दः-१, ३, ४, ८, १७-१६ प्रागाथं । २,६, ७, ११-१६ गायत्री । ५ बृहती । ६ त्रिष्टुप् । १० अत्यष्टिः । For Private And Personal

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124