Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 95
________________ Shri Mahavir Jain Aradhana Kendra ६२. www.kobatirth.org सामवेदसंहिता | २र ७ २ 377 २२ ૨ 3 2 3 १ २ ३ २ सूर्य रोहयो दिवि । धर्म न सोमं तपता सुदृक्तिभिर्जुष्टं गिर्वणसे बृहत् ॥ १६ ॥ २३ २२ 3 १२ 3 १र २२ १ २ 3 2 २ 3 92 3, 9 मत्स्यपाय महः पात्रस्येव हरिवो मत्सरो मदः । वृषा ते वृष्ण इंदुवजी सह 3 3 2 3 2 ३१ २ मोषः पात्रं न शोचिषा ॥ २० ॥ Acharya Shri Kailashsagarsuri Gyanmandir 39 2 २ 9 3 २उ 3 २ ३ १२ 3 9 2 39 २ सातमः ॥ श्र नस्ते गन्तुमत्सरो वृषा मदो वरेण्यः । सहावां इन्द्रसानसिः पृत प्र० ६. अर्धप्र० ३ ॥ २उ 3 १२ 3 2 3 9 २ 3 २उ नाषाढमर्त्यः ।। त्वं हि शूरः सनिता चोदयो मनुषो रथम् । सहावान्दस्युमव्रत इति द्वितीयोऽर्थः प्रपाठकः ऋषिः - १ कविर्भार्गवः । २, ६, १६ भरद्वाजो बार्हस्पत्यः । ३ असितः का श्यपो देवलो वा । ४ सुकक्षः । ५ विभ्राट् सौर्यः । ६, ८ वसिष्ठः । ७ भर्गः प्रागाथः । १०, १७ विश्वामित्रः । ११ मेधातिथिः काण्वः । १२ शतं वैखानसाः । १३ यजत यात्रेयः । १४ मधुच्छन्दः वैश्वामित्रः । १५ उशनाः । १८ हर्यतः प्रागाथः । १६ बृहद्दिव आथर्वण । २० गृत्समदः ॥ देवता - १, ३, १५ पवमानः सोमः | २, ४, ६, ७, १४, १६, २० इन्द्रः । ५ सूर्यः । ८ सरस्वान् । सरस्वती । १० सविता | ११ ब्रह्मणस्पतिः । १२, १६, १७ अग्निः । १३ मित्रावरुणौ । १८ अग्निर्हवींषि वा ॥ छन्द: – १, ३, ४, ८, ६, १०–१४, १७, १८ गायत्री । २ बृहती चरमस्य अनुष्टुप् शेषः । ५ जगती । ६, ७ मागार्थं । १५, १६ त्रिष्टुप् । १६ वर्धमाना पूर्वस्य गायत्री उत्तरयोः । २० अष्टिः पूर्वस्य प्रतिशकरी उत्तरयोः ॥ स्वरः- .१, ३, ४, ८, ६, १०-१४, १६ -- १८ षड्जः । २ मध्यम चरमस्य गान्धारः । ५ निषादः । ६, ७ मध्यमः । १५, १६ धैवतः । २० मध्यमः पूर्वस्य पञ्चमः उत्तरयोः ॥ For Private And Personal १२ ३२उ 3 २३२ ३१२ २३ 3 9 2 397 २र ३ २ 3 पवस्व दृष्टिमा सु नोsपामूर्ति दिवस्परि । अयक्ष्मा बृहतीरिषः ॥ तया पवस्व 923 २ ३ 9 २ ३१२ २र 9 २ 3 १२ 33 ३१२ 3 १ २ ३.१२ धारया यया गाव इहागमन् । जन्या स उप नो गृहम् ।। घृतम्पवस्व धारया यज्ञेषु देववतमः । अस्मभ्यं दृष्टिमापव ॥ सन अजेव्याऽ ३ ऽव्ययं पवित्रं धावधारया | ३१२ 3 २ 9 १२ ३१र २२ ३२ १ २ 3१२ 39 2 ३१ २ 323 १ २ ३२ 39 2 २ 39 3 २३२३१२ देवासः शृणवन् हिकम् || पवमानो असिष्यदद्रतांस्यपजङ्घनत् । प्रत्नवद्रोचयन्नुचः 9 2 3 9 २ .3 7 2 3 3 २ 3 २ ॥ १ ॥ प्रत्यस्मै पिपष विश्वानि विदुषे भर । अरङ्गमाय जग्मयेऽपश्चादध्वने नरः ।। एमेनं प्रत्येतन सोमेभिः सोमपातमम् । अमत्रेभिर्ऋजीषिणमिन्द्रं सुतेभि 3

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124