________________
Shri Mahavir Jain Aradhana Kendra
६२.
www.kobatirth.org
सामवेदसंहिता |
२र
७ २
377
२२
૨
3 2 3
१ २
३ २
सूर्य रोहयो दिवि । धर्म न सोमं तपता सुदृक्तिभिर्जुष्टं गिर्वणसे बृहत् ॥ १६ ॥
२३
२२ 3
१२
3 १र
२२
१ २ 3 2
२
3 92 3, 9
मत्स्यपाय महः पात्रस्येव हरिवो मत्सरो मदः । वृषा ते वृष्ण इंदुवजी सह
3
3 2 3 2 ३१ २
मोषः पात्रं न शोचिषा ॥ २० ॥
Acharya Shri Kailashsagarsuri Gyanmandir
39 2
२ 9
3 २उ 3
२ ३ १२
3 9 2
39
२
सातमः ॥ श्र नस्ते गन्तुमत्सरो वृषा मदो वरेण्यः । सहावां इन्द्रसानसिः पृत
प्र० ६. अर्धप्र० ३ ॥
२उ
3
१२
3 2 3 9 २ 3 २उ
नाषाढमर्त्यः ।। त्वं हि शूरः सनिता चोदयो मनुषो रथम् । सहावान्दस्युमव्रत
इति द्वितीयोऽर्थः प्रपाठकः
ऋषिः - १ कविर्भार्गवः । २, ६, १६ भरद्वाजो बार्हस्पत्यः । ३ असितः का श्यपो देवलो वा । ४ सुकक्षः । ५ विभ्राट् सौर्यः । ६, ८ वसिष्ठः । ७ भर्गः प्रागाथः । १०, १७ विश्वामित्रः । ११ मेधातिथिः काण्वः । १२ शतं वैखानसाः । १३ यजत यात्रेयः । १४ मधुच्छन्दः वैश्वामित्रः । १५ उशनाः । १८ हर्यतः प्रागाथः । १६ बृहद्दिव आथर्वण । २० गृत्समदः ॥ देवता - १, ३, १५ पवमानः सोमः | २, ४, ६, ७, १४, १६, २० इन्द्रः । ५ सूर्यः । ८ सरस्वान् । सरस्वती । १० सविता | ११ ब्रह्मणस्पतिः । १२, १६, १७ अग्निः । १३ मित्रावरुणौ । १८ अग्निर्हवींषि वा ॥ छन्द: – १, ३, ४, ८, ६, १०–१४, १७, १८ गायत्री । २ बृहती चरमस्य अनुष्टुप् शेषः । ५ जगती । ६, ७ मागार्थं । १५, १६ त्रिष्टुप् । १६ वर्धमाना पूर्वस्य गायत्री उत्तरयोः । २० अष्टिः पूर्वस्य प्रतिशकरी उत्तरयोः ॥ स्वरः- .१, ३, ४, ८, ६, १०-१४, १६ -- १८ षड्जः । २ मध्यम चरमस्य गान्धारः । ५ निषादः । ६, ७ मध्यमः । १५, १६ धैवतः । २० मध्यमः पूर्वस्य पञ्चमः उत्तरयोः ॥
For Private And Personal
१२
३२उ
3 २३२ ३१२ २३ 3
9 2 397
२र ३ २
3
पवस्व दृष्टिमा सु नोsपामूर्ति दिवस्परि । अयक्ष्मा बृहतीरिषः ॥ तया पवस्व
923
२ ३ 9 २ ३१२ २र
9 २ 3 १२
33
३१२
3 १ २ ३.१२
धारया यया गाव इहागमन् । जन्या स उप
नो गृहम् ।। घृतम्पवस्व धारया यज्ञेषु देववतमः । अस्मभ्यं दृष्टिमापव ॥ सन अजेव्याऽ ३ ऽव्ययं पवित्रं धावधारया |
३१२
3
२ 9
१२ ३१र २२
३२
१ २ 3१२
39 2
३१ २
323 १ २
३२
39 2
२ 39
3 २३२३१२
देवासः शृणवन् हिकम् || पवमानो असिष्यदद्रतांस्यपजङ्घनत् । प्रत्नवद्रोचयन्नुचः
9 2 3 9 २ .3
7
2
3
3 २ 3
२
॥ १ ॥ प्रत्यस्मै पिपष विश्वानि विदुषे भर । अरङ्गमाय जग्मयेऽपश्चादध्वने नरः ।। एमेनं प्रत्येतन सोमेभिः सोमपातमम् । अमत्रेभिर्ऋजीषिणमिन्द्रं सुतेभि
3