Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 94
________________ Shri Mahavir Jain Aradhana Kendra म० ६. अर्धप्र० २ ॥ www.kobatirth.org उत्तरार्चिकः ॥ ९ २ २३ १ २र३१२ 3 2 ३१ २ ३१ २ 3 7 याजैष्ठं त्वा वट्टमहे देवं देवत्रा होतारममर्त्यम् । अस्य यज्ञस्य सुक्रतुम् || अपा 3 2 3 १२ Acharya Shri Kailashsagarsuri Gyanmandir २र 3 १२ 39 2 १ २ ३२ ३ १२ ३ ३ ३ २उ पातं सुभगं सुदीदितिमग्निम् श्रेष्ठशोचिषम् । स नो मित्रस्य वरुणस्य सो अपा है ? 3 9 २ ३ २ १२ ३ २४ 3 × ૩ १२३ २ ३ १ २ उ 3 मासुम्नं यक्षते दिवि ।। १३ ।। यमग्ने पृत्सु मर्त्यमवा वाजेषु यज्ञ्जुनाः । स यन्ता शश्वतीरिषः || न किरस्य सहन्त्य पर्यंता कयस्यचित् । वाजो अस्ति श्रवाय्यः।। 9 १ 3 9 । १२ २२ ३ १२ 3 9 2 ३ १२ १ २ 3 9 3 स वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता । विप्रेभिरस्तु सनिता || १४ || साक 9 २ 3 9 23 २३ १ २ 32 3 १२ २३ 97 ३ १३ २ह 3 मुत्तो मर्ज्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः । हरिः पर्यद्रवज्जाः सूर्यस्य १२ 3 2 ३ २ २ 3 R 3 २२ 3 पूर २र 9 द्रोणन्नन अत्यो न वाजी ।। सं मातृभिन्न शिशुर्वावशानो वृषा दधन्वे पुरुवारो ३२ २ ३ १२ २५ ३ १ २ ३ :र २३ 39 २ 2 9 ર 39र अद्भिः । मर्यो न योषामभिनिष्कृतं यत् संगच्छते कलश उस्त्रियाभिः । उत प्र ३२ ३ २२ 3 २३१ २ ३ २ ३ १ २ ३ २ उ २३ २३ १२ पिप्य ऊरध्याया इन्दुर्द्धाराभिः सचते सुमेधाः । मूर्धानं गावः पयसा चमूष्व 3 १२ ३२ 3 9 २ ३ २ ३ 9 २ 3 9 १२ ३२ २ ३१२ भिश्रीणन्ति वसुभिर्न्न निक्तैः ॥ १५ ॥ पिवा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः । पिन बोधि समाये स्म अन्तु ते धियः । भूयाम ते सुमतौ वाजिनो वयं मा नस्तरभिमातये । अस्मा चित्राभिरवतादाभिष्टिभिरा नः सुम्नेषु यामय || १६ || त्रिरस्मै सप्तनवो दुदुहिरे सत्यामाशिरं परमे 3 3 3 1 २ ३१र २र 3 १२ 3 २ 3 9 २ 3 9 2 3 9 3 3 3 ३२३१२ ३ २ ३ १२ २र 3 2 3 १ २ ३ २३१२२२० १र २र व्योमनि । चत्वार्यन्याभुवनानि निर्णिजे चारूणि चक्रे यदृतैरवर्द्धत । स भक्ष 392 3 १ २ उ 3 9 २ ४ १ २ १२ 3 R ३२ 3 / माणो अमृतस्य चारुण उभे द्यावा काव्येना विशश्रथे । तेजिष्ठा अपो महना 습 १ २ २ 3 92 32 3 १२ 3 १ २ 3 २ ३१ २२ ३१ २ परिव्यत यदी देवस्य श्रवसा सदो विदुः ॥ अस्य सन्तु केतवोऽमृत्यवो दाभ्यासो जनुषी उभे अनु । येभिर्तृम्णा च देव्या च पुनत आदिद्राजानं मनना 39 R ३१र २र १२३ 9 २ ३ २२ 3 9 २र 392 ३ २ ३ २ उक२र ३ २ 2 3 र १२ ३१ २ अगृभ्णत ।। १७ ।। अभिवायुवीत्यर्षा गृणानोऽश्ऽभि मित्रावरुणा पूयमानः । ३ १२ २५ 3 १२ 3 2 3 9 3 १२ ३ १ २ 3 9 २र 33 २ ३ अभी नरं धीजवनं रथेष्ठामभीन्द्रं वृषणं वज्रबाहुम् || अभि वस्त्रा सुवसनान्यर्षा 323 39 R ३ १२ ३ २ 3 १र २२. 3 १२ 3 9 २ ३१ २ भिधेनूः सुदुघाः पूयमानः । अभि चन्द्रा भवे नो हिरण्याभ्यश्वानि देव १ २ ३१ २.७क २२ ३१ ३ 3 १२ १ र २२ द्रविणमनवामाभ्यार्षेयं जमदग्निवनः || १८ || यज्जा यथा 3 9 3 १ ३ २उ 3 9 २ ३१ २ सोम || अभी नो अर्ष दिव्या वसून्यभि विश्वा पार्थिवा पूयमानः । अभियेन १२ 3 २ 9 2 3 9 हत्या । तत्पृथिवीमप्रथयस्तदस्तभ्ना मघवन्वृत्र 3 उतो दिवम् ।। तते यज्ञो अजायत तदर्क १र २र 3 १.२ उ २ ३ २उ 3 9 २ 3 9 2 39273 ३१र २र १र उत इस्कृतिः । तद्विश्वमभिभूरसि यज्जातं यच्च जन्त्वम् || आमासु पकमैरय आ For Private And Personal

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124