________________
Shri Mahavir Jain Aradhana Kendra
म० ६. अर्धप्र० २ ॥
www.kobatirth.org
उत्तरार्चिकः ॥
९ २
२३ १
२र३१२
3 2 ३१ २ ३१ २
3 7
याजैष्ठं त्वा वट्टमहे देवं देवत्रा होतारममर्त्यम् । अस्य यज्ञस्य सुक्रतुम् || अपा
3 2 3 १२
Acharya Shri Kailashsagarsuri Gyanmandir
२र 3 १२ 39 2
१ २ ३२ ३ १२ ३ ३ ३ २उ
पातं सुभगं सुदीदितिमग्निम् श्रेष्ठशोचिषम् । स नो मित्रस्य वरुणस्य सो अपा
है ?
3 9 २
३ २
१२
३ २४ 3 × ૩ १२३ २ ३ १ २ उ
3
मासुम्नं यक्षते दिवि ।। १३ ।। यमग्ने पृत्सु मर्त्यमवा वाजेषु यज्ञ्जुनाः । स यन्ता शश्वतीरिषः || न किरस्य सहन्त्य पर्यंता कयस्यचित् । वाजो अस्ति श्रवाय्यः।।
9
१
3 9
।
१२ २२ ३ १२ 3 9 2 ३ १२
१ २
3 9
3
स वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता । विप्रेभिरस्तु सनिता || १४ || साक
9 २
3 9 23 २३ १ २
32 3 १२
२३ 97 ३ १३ २ह 3
मुत्तो मर्ज्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः । हरिः पर्यद्रवज्जाः सूर्यस्य
१२
3 2 ३ २
२ 3 R 3
२२
3 पूर २र
9
द्रोणन्नन अत्यो न वाजी ।। सं मातृभिन्न शिशुर्वावशानो वृषा दधन्वे पुरुवारो
३२
२ ३ १२ २५ ३ १ २ ३ :र
२३
39 २ 2 9 ર
39र
अद्भिः । मर्यो न योषामभिनिष्कृतं यत् संगच्छते कलश उस्त्रियाभिः । उत प्र
३२ ३
२२ 3 २३१ २ ३ २ ३ १ २
३ २
उ २३ २३ १२
पिप्य ऊरध्याया इन्दुर्द्धाराभिः सचते सुमेधाः । मूर्धानं गावः पयसा चमूष्व
3 १२ ३२
3 9 २ ३ २ ३ 9 २
3 9
१२ ३२
२
३१२
भिश्रीणन्ति वसुभिर्न्न निक्तैः ॥ १५ ॥ पिवा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः । पिन बोधि समाये स्म अन्तु ते धियः । भूयाम ते सुमतौ वाजिनो वयं मा नस्तरभिमातये । अस्मा चित्राभिरवतादाभिष्टिभिरा नः सुम्नेषु यामय || १६ || त्रिरस्मै सप्तनवो दुदुहिरे सत्यामाशिरं परमे
3 3 3 1 २ ३१र
२र 3 १२
3 २
3 9 २
3 9 2 3 9
3
3 3
३२३१२
३ २ ३ १२ २र
3 2 3 १ २
३ २३१२२२०
१र
२र
व्योमनि । चत्वार्यन्याभुवनानि निर्णिजे चारूणि चक्रे यदृतैरवर्द्धत । स भक्ष
392 3 १ २ उ
3 9 २ ४ १ २
१२
3 R ३२ 3
/
माणो अमृतस्य चारुण उभे द्यावा काव्येना विशश्रथे । तेजिष्ठा अपो महना 습
१ २
२
3 92 32 3 १२ 3 १ २ 3 २
३१
२२ ३१ २
परिव्यत यदी देवस्य श्रवसा सदो विदुः ॥
अस्य सन्तु केतवोऽमृत्यवो दाभ्यासो जनुषी उभे अनु । येभिर्तृम्णा च देव्या च पुनत आदिद्राजानं मनना
39 R ३१र २र १२३ 9 २ ३ २२
3 9
२र
392
३ २ ३ २ उक२र
३ २
2 3 र १२
३१ २
अगृभ्णत ।। १७ ।। अभिवायुवीत्यर्षा गृणानोऽश्ऽभि मित्रावरुणा पूयमानः ।
३ १२ २५ 3 १२
3 2 3 9 3 १२ ३ १ २
3 9 २र
33 २ ३
अभी नरं धीजवनं रथेष्ठामभीन्द्रं वृषणं वज्रबाहुम् || अभि वस्त्रा सुवसनान्यर्षा
323 39 R ३ १२
३ २ 3 १र २२. 3 १२ 3 9 २ ३१ २
भिधेनूः सुदुघाः पूयमानः । अभि चन्द्रा भवे नो हिरण्याभ्यश्वानि देव
१ २ ३१ २.७क २२ ३१ ३ 3 १२
१ र
२२
द्रविणमनवामाभ्यार्षेयं जमदग्निवनः || १८ || यज्जा यथा
3 9
3 १
३ २उ
3 9 २
३१ २
सोम || अभी नो अर्ष दिव्या वसून्यभि विश्वा पार्थिवा पूयमानः । अभियेन
१२
3
२
9 2 3 9
हत्या । तत्पृथिवीमप्रथयस्तदस्तभ्ना
मघवन्वृत्र
3
उतो दिवम् ।। तते यज्ञो अजायत तदर्क
१र २र 3 १.२ उ २ ३ २उ 3 9 २
3 9 2 39273
३१र २र
१र
उत इस्कृतिः । तद्विश्वमभिभूरसि यज्जातं यच्च जन्त्वम् || आमासु पकमैरय आ
For Private And Personal