Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 92
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir C8 3 १ २ प्र. ६. अर्धम० २॥ उत्तरार्चिकः ॥ ___ ऋषिः-१ गोतमोरादूगणः, वसिष्ठः तृतीयस्य । २,७ भरद्वाजो बार्हस्पत्यः। ३ प्रजापतिः । ४, १३ सोभरिः काण्वः । ५ मेधातिथि मेध्यातिथी काण्वः । ६ ऋजिश्वा ऊर्ध्वसमा च क्रमेण । ८,११ वसिष्ठः । हतिरश्चीः । १० सुतंभर आत्रेयः । १२, १६ नृमेधपुरुमेधौ । १४ शुनःशेष आजीगतिः । १५ नोधाः । १६ मेधातिथिः काण्वः । १७ रेणुर्वैश्वामित्रः । १८ कुत्सः । २० आगस्त्यः ॥ देवता-१, २, ७, १०, १२, १४ अग्निः । ३, ६, ८, ११, १५, १७, १८ पवमानः सोमः । ४, ५, ६, १२, १६, १६, २० इन्द्रः ॥ छन्दः-१, २,७, १०, १४ गायत्री । ३, ६ अनुष्टुप् । ४, १२, १३, १६ भागाथं । ५ बृहती । ६ ककुप् सतोबृहती च क्रमेण । ८, ११, १५, १८ त्रिष्टुप् । १७ जगती । १६ अनुष्टुभौ बृहती च क्रमेण । २० बृहती, अनुष्टुभौ क्रमेण ॥ स्वरः-१, २, ७, १०, १४ षड्जः । ३, ६, १६ गान्धारः। ४-६ १२, १३, १६,२० मध्यमः। ८, ११, १५, १८ धैवतः । १७ निपादः ॥ ___ उपप्रयन्तो अध्वरं मन्त्रं वोचे माग्नये । आरे अस्मे च शृण्वते ॥ यः स्नीहि बीषु पूर्व्यः सजग्मानासु कृष्टिषु । अरशद्दाशुषे गयम् । स नो वेदो अमात्य मग्नी रक्षतु शन्तमः । उतास्मान्पात्वंहसः ॥ उत ब्रुवन्तु जन्तव उदग्निदृत्रहा जनि । धनञ्जयो रणरणे ॥ १ ॥ अग्ने युंश्वा हि ये तवाश्वासो देव साधवः। अरं वहन्त्याशवः ॥ अच्छा नो याह्यावहाभिप्रयांसि वीतये । आ देवान्सोमपीतये ॥ उदग्ने भारत द्युमदजस्रेण दविद्युतत् । शोचा विभाह्यजर ॥ २॥प्रमुन्वानायान्धसो मौ न वष्टतद्वचः । अप श्वानमराधसं हता मखन्न भृगवः॥ जाभिरके अव्यत भुजे न पुत्र औरयोः । सरजारो न योषणा वरी न योनिमासदम् ॥ सवीरो दक्षसाधनो वि यस्तस्तम्भ रोदसी । हरिः पवित्रे अव्यत वेधा न योनिमासदम् ॥ ३ ॥ अभ्रातृव्यो । ना त्वमनापिरिन्द्र जनुषा सना. दसि । युधेदापित्वमिच्छसे ॥ न की रेवत सख्याय विन्दसे पीयन्ति ते सुरांचः। यदा कृणोषि न द समूहस्यादित्पितेव इयसे ॥४॥ आ त्वा सहस्रमाशतं युक्ता रथे हिरण्यये । ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोम पीतये ॥ आ त्वारये हिरण्यये हरी मयूरशेप्या । शितिपृष्ठा वहतां मध्वो अन्धसो विवक्षणस्य पीतये ।। ३ १ २ ३ १२ १२ २३ १२ १. 3१२ १ २ ३ १ २ ३१२ ५ र २र ३१२ ३१र २र३ २३ १ २३१२ र २३ १२ ३१२३२ ३१र २र २ ३१र जामिर 3१२ 323 ३२ ३ र १२ ३१ न पत्र आण्याः । सरज्जारा २३१२३ २ ३ २ ३ १२ २३ 3.१.२ मास अव्यत २ ३१ र २२१२ 3१ २ ३१ ३१ २ ३ १२ २ ३१२ ३ १ २ २१ 3 २३२३२३२३१ For Private And Personal

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124