________________
Shri Mahavir Jain Aradhana Kendra
८८
www.kobatirth.org
सामवेदसंहिता ॥
२
3 २ ३ १ २२
3 9 २ 3 3 3
२ ३३
२ 3 १२ २ 3
ष्णन् ॥ ४ ॥ माचिदन्यद्विशं सत सखायो मारिषण्यत । इन्द्रमित्स्तोता वृषणं
१ २ 39 २२ ३ 9 २
3
१२
39 २ 3 २ उ 9 २२० ३ १
सचा सुते मुहुरुक्था च शं सत ॥ अवक्रक्षिणं वृषभं यथा जुवं गां न चर्षणीस
33
२र
२
३३२ ३१२
3 3 २
२३ १२ २र
3 २ 3
हम् । विद्वेषणं संवननमुभयङ्करं मंहिष्ठमुभयाविनम् ||५|| उदुत्ये मधुमत्तमा गिरः
।
3 9
3 १र
१२
१२
9 २
स्तोमा स ईरते । सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव || करवा
૩ १२३ १ २ ३ २ ३ २ ३ १२
3 3 १२
3
२
गोजीरया रहमाणः पुरन्ध्या ||
Acharya Shri Kailashsagarsuri Gyanmandir
2 3 १२ ३२
392 ३ १२
इव भृगवः सूर्या इव विश्वमिद्धीतमाशत | इन्द्रं स्तोमेभिर्महयन्त आयवः भियमे
प्र० ६. अर्धप्र० १ ॥
२३ १ २२ ३ १ २
3 १२ 31 २ 3 1 २
उ २
धासो अस्वरन् || ६ || पर्यूषु मधन्व वाजसातये परि वृत्राणि सक्षणिः । द्विष
३१ २
3 9 २
१ २ 3 9 २
3 १ २ 3 २३ १ २ ३ १२
स्वरध्या ऋणया न ईरसे || अजीजनो हि पवमान सूर्य विधारे शक्मना पयः ।
२३ 9 ર 39
3
तु हित्वा सुतं सोममदामसि महे समर्य राज्ये ।
१ २ 39
२
३ १२
२३ १२
३२ ३ १ २ ३ १२
वाज अभि पवमान प्रगाहसे || ७ || परिधन्वेन्द्राय सोम स्वादुर्भित्राय पूष्णे -
२र
३१र २र उर २२ ३ २
3
भगाय । एवामृताय महे क्षयाय स शुक्रो अर्ष दिव्यः
पीयूषः ॥ इन्द्रस्ते सोम सुतस्य पेयात् क्रत्वे दक्षाय विश्वे च देवाः ॥ ८ ॥ सूर्यस्येव रश्मयो द्रावाय
39 3
3
२ ३ १ 23 3 २
२
3 93
3
9 ર્
३१२३१२ ३ १२
9 २ ३२उ ३१ २
3 R 3 १ २३२ २
नवो मत्सराः प्रसुतः साकमीरते । तन्तुं ततं परिसर्गास आशवो नेन्द्राहते पवते धाम किञ्चन ।। उपो मतिः पृच्यते सिच्यते मधुमन्द्राजनी चोदते अन्तरासाने ।
२ ३
१ २
3 7 २ ३ १ २३ १२
3 २उ
उ १ २
3 7 २
3
पवमानः सन्तनिः सुन्वतामिव मधुमां द्रप्सः परिवारमपति । उता मिमेति प्र
२
३१२३१ २ ३१२ २५
३२
१२
39 2 3 9 2 3 2 3 2 3 २
तियन्ति धेनवो देवस्यदेवी रुपयन्ति निष्कृतम् । अत्यक्रमीदर्जुनं वारमव्ययमत्कं न
३२३१ २
प्रतिवस्तोरहद्युभिः ॥ ११ ॥
२
3
3
3
३२
निक्तं परि सोमो अव्यत || ६ || अग्नि नरौ दीधितिभिररण्यार्हस्तच्युतं जन
३ २
3
३२
3 १२ ३१२
२ ३ २उ ३ १२ उउ २र
यत प्रशस्तम् । दूरेदृशं गृहपतिमथव्यम् || तमग्निमस्ते वसवा न्यूरवन्त्सु प्रतिचक्ष
१२३ १२
२ इ २ 3 २ ३ १२
अर
मवसे कुतश्चित् । दक्षाय्यो यो दम आस नित्यः || मेडो अग्ने दीदिहि पुरो नोऽजया सूर्या यविष्ठ । त्वां शश्वन्तउपयन्ति वाजाः ॥ १० ॥ श्रयं गौः पृश्नि
१ र
RT 3 9 2 3 3 प्र २
१ र
२२
37 2 3 9 2 32
३१२
39
2
3 S २
3 २उ
उ 9
रक्रमीदसदन्मातरं पुरः । पितरं च प्रयन्त्स्वः ॥ अन्तश्चरति रोचनास्य प्राणा
२ उ २
१ र २२
उर २र ३ २उ 3 १ २
3 1 2 3 9
२
दपानती । व्यख्यन्महिषों दिवम् । त्रिंशद्धाम विराजति वाक्पतङ्गाय धीयते ।
२ ३ २
इति प्रथमोऽर्धः प्रपाठकः
For Private And Personal