Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 91
________________ Shri Mahavir Jain Aradhana Kendra ८८ www.kobatirth.org सामवेदसंहिता ॥ २ 3 २ ३ १ २२ 3 9 २ 3 3 3 २ ३३ २ 3 १२ २ 3 ष्णन् ॥ ४ ॥ माचिदन्यद्विशं सत सखायो मारिषण्यत । इन्द्रमित्स्तोता वृषणं १ २ 39 २२ ३ 9 २ 3 १२ 39 २ 3 २ उ 9 २२० ३ १ सचा सुते मुहुरुक्था च शं सत ॥ अवक्रक्षिणं वृषभं यथा जुवं गां न चर्षणीस 33 २र २ ३३२ ३१२ 3 3 २ २३ १२ २र 3 २ 3 हम् । विद्वेषणं संवननमुभयङ्करं मंहिष्ठमुभयाविनम् ||५|| उदुत्ये मधुमत्तमा गिरः । 3 9 3 १र १२ १२ 9 २ स्तोमा स ईरते । सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव || करवा ૩ १२३ १ २ ३ २ ३ २ ३ १२ 3 3 १२ 3 २ गोजीरया रहमाणः पुरन्ध्या || Acharya Shri Kailashsagarsuri Gyanmandir 2 3 १२ ३२ 392 ३ १२ इव भृगवः सूर्या इव विश्वमिद्धीतमाशत | इन्द्रं स्तोमेभिर्महयन्त आयवः भियमे प्र० ६. अर्धप्र० १ ॥ २३ १ २२ ३ १ २ 3 १२ 31 २ 3 1 २ उ २ धासो अस्वरन् || ६ || पर्यूषु मधन्व वाजसातये परि वृत्राणि सक्षणिः । द्विष ३१ २ 3 9 २ १ २ 3 9 २ 3 १ २ 3 २३ १ २ ३ १२ स्वरध्या ऋणया न ईरसे || अजीजनो हि पवमान सूर्य विधारे शक्मना पयः । २३ 9 ર 39 3 तु हित्वा सुतं सोममदामसि महे समर्य राज्ये । १ २ 39 २ ३ १२ २३ १२ ३२ ३ १ २ ३ १२ वाज अभि पवमान प्रगाहसे || ७ || परिधन्वेन्द्राय सोम स्वादुर्भित्राय पूष्णे - २र ३१र २र उर २२ ३ २ 3 भगाय । एवामृताय महे क्षयाय स शुक्रो अर्ष दिव्यः पीयूषः ॥ इन्द्रस्ते सोम सुतस्य पेयात् क्रत्वे दक्षाय विश्वे च देवाः ॥ ८ ॥ सूर्यस्येव रश्मयो द्रावाय 39 3 3 २ ३ १ 23 3 २ २ 3 93 3 9 ર્ ३१२३१२ ३ १२ 9 २ ३२उ ३१ २ 3 R 3 १ २३२ २ नवो मत्सराः प्रसुतः साकमीरते । तन्तुं ततं परिसर्गास आशवो नेन्द्राहते पवते धाम किञ्चन ।। उपो मतिः पृच्यते सिच्यते मधुमन्द्राजनी चोदते अन्तरासाने । २ ३ १ २ 3 7 २ ३ १ २३ १२ 3 २उ उ १ २ 3 7 २ 3 पवमानः सन्तनिः सुन्वतामिव मधुमां द्रप्सः परिवारमपति । उता मिमेति प्र २ ३१२३१ २ ३१२ २५ ३२ १२ 39 2 3 9 2 3 2 3 2 3 २ तियन्ति धेनवो देवस्यदेवी रुपयन्ति निष्कृतम् । अत्यक्रमीदर्जुनं वारमव्ययमत्कं न ३२३१ २ प्रतिवस्तोरहद्युभिः ॥ ११ ॥ २ 3 3 3 ३२ निक्तं परि सोमो अव्यत || ६ || अग्नि नरौ दीधितिभिररण्यार्हस्तच्युतं जन ३ २ 3 ३२ 3 १२ ३१२ २ ३ २उ ३ १२ उउ २र यत प्रशस्तम् । दूरेदृशं गृहपतिमथव्यम् || तमग्निमस्ते वसवा न्यूरवन्त्सु प्रतिचक्ष १२३ १२ २ इ २ 3 २ ३ १२ अर मवसे कुतश्चित् । दक्षाय्यो यो दम आस नित्यः || मेडो अग्ने दीदिहि पुरो नोऽजया सूर्या यविष्ठ । त्वां शश्वन्तउपयन्ति वाजाः ॥ १० ॥ श्रयं गौः पृश्नि १ र RT 3 9 2 3 3 प्र २ १ र २२ 37 2 3 9 2 32 ३१२ 39 2 3 S २ 3 २उ उ 9 रक्रमीदसदन्मातरं पुरः । पितरं च प्रयन्त्स्वः ॥ अन्तश्चरति रोचनास्य प्राणा २ उ २ १ र २२ उर २र ३ २उ 3 १ २ 3 1 2 3 9 २ दपानती । व्यख्यन्महिषों दिवम् । त्रिंशद्धाम विराजति वाक्पतङ्गाय धीयते । २ ३ २ इति प्रथमोऽर्धः प्रपाठकः For Private And Personal

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124