________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अथ षष्ठः प्रपाठकः ॥
ऋपिः-१, ६ मेधातिथिः काण्वः । २,१० वसिष्ठः । ३ प्रगाथः काण्वः। ४ पराशरः । ५ प्रगाथो धौरः काण्वो वा । ७ व्यरुणत्रसदस्यू । ८ अग्नयो धिएण्या ऐश्वराः । ६ हिरण्यस्तूपः । ११ सार्पराज्ञी ॥ देवता- १ इध्मः समिदोवाग्निः तनूनपात् नराशंसः इळः क्रमेण । २ आदित्याः । ३, ५, ६ इन्द्रः। ४, ७-६ पवमानः सोमः । १० अग्निः । ११ सार्पराज्ञी ॥ छन्दः-१-३, ११ गायत्री । ४ त्रिष्टुप् । ५ बृहती । ६ प्रागाथं ।७ अनुष्टुप् । ८ द्विपदा पतिः । ६ जगती । १० विराट् जगती ।। स्वरः--१-३, ११ षड्जः। ४ धैवतः। ५,६ मध्यमः । ७ गान्धारः । ८ पञ्चमः । ६, १० निपादः॥
सुपमिद्धो न आवह देवां अग्ने हविष्मते । होतः पावक यति च ॥ मधुमन्तं तनूनपाद्यज्ञं देवेषु नः कवे । अद्या कृण द्यूतये ॥ नराशंसमिह प्रियमस्मिन्यज्ञ उपहूये । मधुजिहुँ हविष्कृतम् ।। अग्ने सुखेतमे रथे देवां इंडित आवह । असि होता मनुर्हितः ॥ १ ॥ यदय सूर उदितेऽनागा मित्रो अर्थमा । सुवाति सविता भगः ॥ सुपावीरस्तु सक्षयः अनुयामन्त्सुदानवः । ये नो अंहोऽतिपिपति ॥ उत
११
२२२
गाजो अदितिरदब्धस्य व्रतस्य थे । महो राजान इराण १ २ ३ १३, .
स्वराज
२
३१र २र
17
२३ १२
र
२र३३२ ३ १ २३
र
२६
र 39
सो माः कृणुष रायो अद्रिवः । अब ब्रह्मद्विषो जहि ॥ पदा पीनराधसो निवा
3 धस्व महाँ असि । न हि त्वा कश्चन प्रति ॥ त्वमीशिष सुतानामिन्द्र त्वमसुता
3 २ 3 1 २१२. 3 २ 32 3 १२ २र नाम् । त्वं राजा जनानाम् ॥ ३ ॥ आ जागृविविप्र ऋतं मतीनों सोमः पुनानो २. 3 १ २ १ २ ३ १ २ ३ २ ३ १ २ ३१२ १ २ ३ १ २ १ असदचमूषु । सपन्ति यं मिथुनासो निकामा अध्वर्यवो रथिरासः मुहस्ताः॥ स पुनान उपसूरे दधान अोभे अपा रोदसी वीष ऊती सतो धनं कारिणे न प्रयं सत् ॥ स वर्द्धिता वर्द्धनः पूयमानः सोमो मीढ़ां अभि नो ज्योनिपा वीत् । यत्र नः पूर्वं पितरः पदज्ञाः स्वर्विदो अभिगा अद्रिषि
२३२उ ३२३१२३
२र३३ २३
3 २३१ २
३
१
२
यस्य प्रियसास
3 २ ३२र२र
३ २ ३ १र २र
१
२३ र
२र
3१२३ १ २ ३ २
For Private And Personal