Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 93
________________ Shri Mahavir Jain Aradhana Kendra ६० www.kobatirth.org सामवेदसंहिता | प्र० ६. अर्धप्र० २ ॥ २३ २ 39 ? पिवा त्वाऽश्ऽस्य गिर्वणः सुतस्य पूर्वपा इव । परिष्कृतस्य रसिन इयमासुतिश्चारु Acharya Shri Kailashsagarsuri Gyanmandir १ २ १ २ ३१३ ३२ 3 १र २२ ३१२ 3 9 2 3 मैदा पत्यते || ५ || सोता परिषिचताश्वं न स्तोम मतुरं रजस्तुरम् । वनमक्षमुदप्रुतम् ।। सहस्रधारं वृषभं पयोsहं प्रियं देवाय जन्मने । ऋतेन यजातो १२३१२ 39 2 3 9 ३१२ 3 2 3 2 3 392 ३ १र २२ ३२ 3 2 ३ २ ३२ ३१२ 3 9 २३१ २ विवा राजा देव ऋतं बृहत् || ६ || अग्निर्वृत्राणि जङ्घनद्रविणस्युर्विपन्यया । १ २ ३ १र 9.3 3 २ 37 3 9 २ २र 3 3 3१२ १ २ ३ समिद्धः शुक्र आहुतः || गर्भे मातुः पितुष्पिता विदिद्युतानो अक्षरे । सीदन 3 २ 3 २ 3 R १ २ 3 2 3 9 23 तस्य योनिमा || ब्रह्म प्रजावदाभर जातवेदो विचर्षणे । श्रग्ने 3 २३१२३ २ 3 २ ३१ २ 3 १२ ३१२ ३२ 32 3 ॥ ७ ॥ श्रस्य प्रेषा हेमना पूयमानो देवो देवेभिः समपृक्तरसम् । सुतः पवित्रं 92 392 उ२३१२ ३२ 3 १२ 3 9 २२ ३ २ १ २ 3 पर्येतिरेभन् मितेवसद्म पशुमन्ति होता || भद्रा वस्त्रा समन्या ३० वसानो महान् कविन्निवचनानि शंसन् । आवच्यस्व चम्बोः पूयमानो विचक्षणो जागृविर्देन १२ 39 २ १२ २ 3 9 39 3 2 3 3 2 33 वीतौ ॥ समु प्रियो मृज्यते सानो अव्ये यशस्तरो यशसां तो अस्मे । अभि २३ १ २ ३१२ ३ ३ १ 3 २ उ १ २ २ ३ २ 3 १ २ स्वर धन्वा पूयमानो यूयं पात स्वस्तिभिः सदा नः ॥ ८ ॥ एतोन्विन्द्रं स्तवाम २ २ 3 3 3 2 23 3 3 शुद्धं शुद्धेन साम्ना । शुद्धेरुक्यैर्वादृध्वांसं शुद्धैराशीर्वान्मम । इन्द्र शुद्धो न । ॥ २२ ३२ १२ २र 93 3 9 3 9 २३१ २ ३ २ ३१२ २र 3 9 २ १ २ आगहि शुद्धः शुद्धाभिरूतिभिः । शुद्धो रयिन्निधारय शुद्धो ममद्धि सोम्य ॥ इन्द्र ३ १२ ३१२ 3 2 3 9 २ 3 र २र शुद्ध रत्नानि दाशुषे । शुद्धो वृत्राणि जिघ्नसे शुद्ध वाजं सि शुद्धो हि नो र पाससि ॥ ६ ॥ 3 र २र 3 2 39 २ ३ १२ ३१ २ 3 १ अग्ने स्तोमं मनामहे सिद्धमय दिविस्पृशः । देवस्य द्रविणस्यवः । अग्निर्जुषत नो गिरो होता यो मानुषेष्वा । स यक्ष दैव्यं जनम् ॥ त्वमग्ने २ 3 9 २ २ ३ १२ २५ ३ २ १ २ ३२ ३१२ १२ १२ 3 2.3 3 २ १ २ ३१२ २२ 3 9 239 समथा सिजुष्टो होता वरेण्यः । त्वया यज्ञं वितन्वते ॥ १० ॥ अभि त्रिपृष्ठ 31 २ 3933 १२ २५ 3 9 2 3 9 वृषणं वयोधामङ्गोषिणमवावत वाणीः । वनावसानो वरुणो न सिन्धुर्विरत्नधा २ 3 9 २ १२ 3 १२ 3 92 3 9 ર 3 9 २३ १२ दयते वार्याणि ॥ शूरग्रामः सर्ववीरः सहावाजेता पवस्व सनिता धनानि । 3 १२ 392 ३१र २र ३ १र २र ३ १२ ३१२ 39 R 3 9 २र 3 9 २ ३१र २र ३२ ३ १२ २र २३ तिग्मायुधः चिप्रधन्वा समत्स्वषाढः साद्दान् पृतनासु शत्रून् || उरुगव्यूतिरभयानि कुण्वन्त्समीचीने पवस्वा पुरन्धी । अपः सिषासन्नुषसः स्वा०३ ऽर्गाः सं चिक्रदो महो अस्मभ्यं वाजान् ।। ११ ।। त्वमिन्द्रयशा अस्सृजीषी शवसस्पतिः । त्वं ट 3 3 9 3 9 २ ३ २उ 3 2 392 392 १२ 392 392 3 १ २ त्राणिहं स्यप्रतीन्येक इत्पूर्वनुत्तश्चर्षणीधृतिः ॥ तमु त्वा नूनमसुराचेतसं राधो For Private And Personal 39 २. ३२३१ २ 3 9 ૨ ३ १ २ 3 भागमिवेमहे | महीवकृत्तिः शरणा त इन्द्र प्र ते सुम्ना नो भुवन् ॥ १२ ॥

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124