Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 96
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 3१२२ १२३१२ । ३२उ ३१ र ३ १ २ ३ २ ३१ ३२३ पर २ 3१ २ २३१ २ ३ ३२ ३१ १२ , 39२. ३१ २. १ २ ३१र २र ३१२ उकर 3१२ २ ३१२ ३१र २र ३२३१२३१ ३२ ३१. २३ प्र० ६. अर्धप्र० ३ ॥ उत्तराचिकः।। रिन्दुभिः॥ यदी सुतेभिरिन्दुभिः सोभेभिः प्रतिभूषथ । वेदा विश्वस्य मेधिरो धृषत्तमिदेषते ।। अस्मा अस्मा इदन्धसोऽधर्यो प्रभरासुतम् । कुवित्समस्य जन्यस्य शर्द्धतोऽभिशस्तेरवस्वरत् ॥ २ ॥ बभ्रवे न स्वतवसे रुणाय दिविस्पृशे । सोमाय गाथमर्चत ॥ हस्तच्युतेभिरद्रिभिः सुतं सोम पुनीतन । मधावाधावता मधु ॥ नमसेदुपसीदत दधे दभिश्रीणीतन । इन्दुमिन्द्रे दधातन ॥ अमित्रहा विचर्षणिः पवस्व सोम श गवे । देवेभ्यो अनुकामकृत् ॥ इन्द्राय सोम पातव मदाय परिषिच्यसे । मनश्चिन्मनसस्पतिः ॥ पवमान मुवीर्य रयिं सोम रिरीहिणः । इन्दविन्द्रेण नो युजा ॥ ३ ॥ उद्देदभिश्रुतामघं वृषभन्नापसम् । अस्तारमेषि सूर्य ॥ नव यो नवति पुरो विभेद बाहोजसा। अहिं च वृत्रहावधीत् ॥ स न इन्द्रः शिवः सखाश्वावद्रोमद्यवमत् । उरुधारेव दोहते ॥ ४ ॥ विभाड् बृहत्पिबतु सोम्यं मध्वायुधद्यज्ञपतावविदूतम् । वातजूतो यो अभिरक्षात त्मना प्रजाः पिपर्ति ___3र . २र ... 3 २०७१र २र. - 3 १२३ ११.३.२ ३ १.२ 3 १र २र बहुधा विराजति ॥ विभाड् बृहत्सुभृतं वाजसातमं धर्म दिवो धरुणे सत्यमर्पितम् । अमित्रहा वृत्रहा दस्युहन्तमं ज्योतिज्ञ असुरहा सपतहा ॥ इदं श्रेष्ठं ज्योतिषां ज्योबिरुत्तमं विश्वजिद्धनजिदुच्यते बृहत् । विश्वभाड्भाजो महि सूर्यो दृश उरु पप्रथे सह ओजो अच्युतम् ॥ ५ ॥ इन्द्र क्रतुन्न आभर पिता पुत्रेभ्यो यथा । शिक्षाणो अस्मिन् पुरुहूत यामनि जीवा ज्योतिरशीमहि ॥ मा नो अ. ज्ञाता जना दुराध्योऽमाशिवासोऽवक्रमुः। त्वया वयं प्रवतः शश्वतीरपोऽति शुर तरामसि ॥ ६ ॥ अद्याद्या श्वश्व इन्द्र त्राख परे च नः । विश्वाच नो ज. रितन्त्सत्पते अहा दिवा नक्तंच रतिषः ॥ प्रभङ्गी शूरो मघवा तुवीमघः सम्मिश्लो वीर्याय कम् । उभा ते बाढू वृषणा शतक्रतो नि या वजे मिमिततुः ॥ ७ ॥जनीयन्तोन्वग्रवः पुत्रीयन्त सुदानवः । सरस्वन्तं हवामहे ॥ ८ ॥ उत नः प्रिया मि भो वस्य धीमहि । धियो यो नः प्रचोदयात् ॥ १० ॥ सोमानां स्वरणं कृणुहि ब्र. मणस्पते । कक्षीवन्तम् य औशिजः ॥११॥ अग्न आयूंषि पवसे आ सुवोर्ज १ २ १ २ ३१ २ ३ १.२३.१ २ ३ १ २ ३२ उउ . ३ १ २ 3. २७ १२३१२ २ ३१२ ३ २ १ २ ३१ १२ ३२ ३२३१२ ३२ ३ २ ३२३१ २३१२ 3 घर र १ २ ३१ २ ३ १.२ २३ १२ १ २ ३ १ २ २ ३ यन्ताव ३१ २ ॥ उतनः १२.र. १ २ ३१ २३१२१ यासु सप्त स्वसा मुजष्टा । सरस्वती स्तोम्यान । १२ २३१ २ ३१3 3 १२ ३ १ २ ३ २ २ ३ १ २ ३ २ २३ For Private And Personal

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124