________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अथ पञ्चमः प्रपाठकः॥
ऋषिः-१ प्रतर्दनो दैवोदासिः । २-४ असितः काश्यपो देवलो वा । ५, ११ उचथ्यः । ६, ७ अमहीयुः । ८, १५ विध्रुविः काश्यपः । ६ वसिष्ठः । १० सुकक्षः । १२ कविः । १३ देवातिथिः काण्वः । १४ भर्गः प्रागाथः । १६ अंबरीष ऋजिश्वा । १७ अग्नयो धिष्ण्या ऐश्वराः। १८ उशना काव्यः। १६ नृमेधः । २० जेता माधुच्छन्दसः॥ देवता-१-८, ११, १२, १५-१७ पवमानः सोमः । ६, १८ अग्निः । १०,१३, १४, १६, २० इन्द्रः ॥ छन्दः१-८, १०, ११, १५,१८ गायत्री। त्रिष्टुप् । १२ जगती। १३, १४ भागाथं । १६, २० अनुष्टुप् । १७ द्विपदा पतिः। १६ उष्णिक ॥ स्वरः-१-८, १०, ११, १५, १८ षड्जः । ६ धैवतः । १२ निषादः । १३, १४ मध्यमः । १६, २० गान्धारः। १७ पञ्चमः । १६ ऋषभः॥
૩
૭
૨
सहस्रनीथः पदवीः कवीनाम् । तृती
Sin
र.२र३ ३३ ३ २ ३१२ : सिपाययोगनि सिषासन्त्सोमो विराजमनु
शिशु जज्ञानं हर्यतं मृजन्ति शुम्भन्ति विर्भ मरुतो गणेन । कविौभिष्काव्येन कविः संसत् सोमः पवित्रमत्येति रेभन् ॥ ऋषिमना य ऋषिकृत्स्वर्षाः राजतिषुः ॥ चमूषच्छथैनः शकुनो विभृत्वा गोविन्दुईप्स आयुधानि विभ्रत् । अपामार्म सुर्चमानः समुद्र तुरीयं धाम महिषो विवक्ति ॥ १ ॥ एते सोमा अभि प्रियमिन्द्रस्य, कामसरन् । वर्धन्तो अस्य वीर्यम् ॥ पुनानासरचषदो गच्छन्तो वायुमश्विना । तेनोधत्त सुवीर्यम् ॥ इन्द्रस्य सोम राधसे पुनानो हार्दि चोदया । देवानी योनिमासदम् ॥ गजान्त वा दश क्षियो हिन्वन्ति सस पीतयः ।
३२ ३२३१२
३ २३ र अपामूमि सचमार ७१र२र३ १२
र.२२ ३२
मा आभ 3 १२३२३१२
२३ १३
२
३ १ २३१ २३१ २रकर १,
अनु विषा अमादिषुः ॥ देवेभ्यस्त्वा मदायकं सृजानमतिमष्यः । सं गोभिर्वास
3 २ ३ २ ३ १र २र ३१र२र २३१ २ यामसि ॥पुनानः कलशेष्वावस्त्राएयरुषोहरिः परिगव्यान्यव्यत॥ मघोन आप
For Private And Personal