Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 86
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २. 3. २ १२ ३ र २र३ १२ र २२ १२ २१ 237 २ ३२ ३२३२उ. ३१२, तो २३१ र ३२ ३२ ३ १ २ ३ १ २ ३ १ २ 3१२ ३२ र ३ २ ३ २ १ २ १ २ ३२उ १२ ३२ ३ २ ३१र २२ विश्वा धाम प्र० ५. अर्धप्र०२॥ उत्तरार्चिकः ॥ १ च्छिशीते यूथ्यो ३ वृषा । नृम्णा दधान ओजसा ॥ एष वसूनि पिन्दनः परु. पा ययिवाँ अति । अवशादेषु गच्छति ॥एषमुत्यं दश क्षिपो हरि हिन्वन्ति पा आयुधं मदिन्तमम् ॥३॥ एष उस्य पा रथो व्यावारेभिरव्यत । गच्छना जं सहस्रिणम् ॥ एतं त्रितस्य योपणो हरि हिन्वन्त्यद्रिभिः । इन्दुमिन्द्राय पीतये ॥ एपस्य मानुषीष्वाश्ये नोन विक्षु सीदति । गच्छं जारो न योषितम् ॥ 3 २उ 3 १२ र १२ एषस्य मयो रसोऽवचष्टे दिवः शिशुः । य इन्दुर्वारमाविशत् ।। एपस्य पीतये सुतो हरिरपति धर्णसिः । क्रन्दन्योनिमभि प्रियम् ॥ एते त्यं हरितो दश मर्म ज्यन्ते अपस्युवः । याभिर्मदाय शुम्भते ॥ ४ ॥ एष वाजी हितो नृभिर्विश्वविन्मनसस्पतिः। अव्यं वारं विधावति ॥ एष पवित्रे अक्षरत्सोमो देवेभ्यः सुतः । मनसस्पतिअशा पदवः शुभायतेऽधि योनावमयः। दृत्रहा देववी तमः । एष वृषाकनिकददशभिजामिभियतः । अभि द्रोणानि धावति ॥ एवं सूर्य मरोचयत्पवमानो अधियति । पवित्र मत्सरी मटः More संवसानो विवस्वता । पतिर्वाचो अदाभ्यः ॥ ५ ॥ एष कविरभिष्टुतः पवित्र अधितोषते । पुनानो पुनपरिषः ॥ एष इन्द्राय वायवे स्वर्जित्परिषिच्यते । पवित्रे दक्षसाधनः । एष नृभिविनीयते दिवो मूर्धा वृषा सुतः । सोमो वनेषु विश्ववित्॥ एष गव्युरचिक्रदत्पवमानो हिरण्ययुः । इन्दुः सत्राजिदास्तृतः ।। न इन्दुरिन्द्रमा ॥ एष शुष्म्य २ ३२ ३२3 २3 रघशं सहा ॥ ६॥ स सुतः पीतये वृषा सोमः पवित्रे अर्षति । विघ्नव्रतांसि देवयुः ॥ स पवित्र विचक्षणो हरिरपति धर्णसिः । अभि योनि कनिक्रदत् ।। स बाजी रोचनं दिवः पर्वमानो विधावति । नोटा वाग्मव्ययम ॥ स त्रितस्याधिसानावि पवमानो अरोचयत । जामिभिः सूर्य सह ॥ स वृत्रहा वृषा सुतो वरिवोविददाभ्यः । सोमो वाजमिवासरत ॥ स देवः कविनेषितोऽभि द्रोणानि धावति । इन्दुरिन्द्राय महयन् ॥ ७ ॥ पवित्र मत्सरो मदः ॥ एष सूर्य ३१२३१ २१२ 3 र ३२ ३ २३१२ संवसानो विवस्वता । 3 १२ १ र ३ १ २ ३ र ३१२३१२ ३२उ 39 २२ ३२ २३ १२ ३२ ३ १२. ३ १२ १ २ ३१र २२ ३२ क र १ २३ २ २३ २३ १२३ २उ ३२ ३२ ३२ 3 , एष शम्यसिष्पदन्तरिते व २ ॐ १२ 3 १ २ दाभ्यः सोमः पुनानो ३२ २ ३१२ 3 २ 3 २. १र २र३ १२२ वारमव्ययम॥ १२ २ १ २ ३ १र २र सावप १ २ ३.१ २ ३ For Private And Personal

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124