Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 87
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३२ ३ १२.२र३२ 3 3 २ 31 २ ३२३ - 3२ र र ३२ सामवेदसंहिता। प्र० ५. अर्धप्र० २ ॥ यः पावमानीरध्येत्यपिभिः संभूतं रसम् । सर्वं सप्तमश्नाति स्वदितं मातरिश्वना । पाचमानीयों अध्येत्यषिभिः संभृतं रसम् । तस्मै सरस्वती दुहे क्षीर सर्पिमधदकम् ॥ पावमानीः स्वस्त्ययनीः सुदुघा हि तश्चतः । ऋपिभिः संभृतो रसो ब्राह्मणेष्वमृतं हितम् ॥ पावमानीर्दधन्तु न इमं लोकमथो अमुम् । कामांत्समयन्तु नो देवीर्देवैः समाहताः॥येन देवाः पवित्रेणात्मानं पुनते सदा । तेन सहस्रधारेण पावमानीः पुनन्तु नः ॥ पावमानीः स्वस्त्ययनीस्ताभिर्गच्छति नान्दनम् । पुण्यांश्च भवान् भक्षयत्यमृतत्वं च गच्छति ॥ ८ ॥अगन्म महानमा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे । चित्रभानु रोदसी अन्तरूवीस्वाहुतं विश्वतः प्रत्यञ्चम् ।। सगढ़ । विश्वादुरितानि साहानग्निष्टचे दम आ जातवेदाः। २ 3 १२ ३२३२ 37 २ १२३२ १ २ ३ १ २ ३.२ ३१२ 31 ३२१ २ ३ १ २ १२ र २र 3 २3 ३२३१२३१ २३२। 3१२३ २३१ २ २३१ २ २र२र ३१ २ ३ २३.१२२ २३ २ ३१२ १२३२ ३ १ २३२ ३.२ ३.३२ वादरम नगृणत उतना मघान: ण उत 3 १२ २उ 3 तर २ ३ २३र २र३ २३२ ३२ 3२३२३२३ र २र ३१२१ २ ३२ ३ १२ अग्ने त्वां व मतिभिर्वसिष्ठाः । त्वे वसू सुपणना नि सन्तु यूयं पात स्वस्तिभिः सदा नः ॥ ६ ॥ महां इन्द्रो य ओजसा पर्जन्यो दृष्टिमां इव । स्तोमैवत्सस्य वाधे ॥ करवा इन्द्रं यदक्रत स्तोमैयज्ञस्य साधनम् । जामि ब्रुवत प्रायुधा ॥ प्रजामृतस्य पिप्रतः प्रयदरन्त वहयः । विप्रा ऋतस्य वाहसा ॥ १० ॥ परमानस्य जिन्नतो हरेश्चन्द्रा अमृतत । जीरा अजिरशोचिषः ॥ पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः । हरिश्चन्द्रो मरुद्रणः ॥ पत्रमान व्याहि रश्मिभिर्वाज सातमः । दधत्स्तोत्रे सुवीर्यम् ॥ ११ ॥ परीतो पिञ्चता सुतं सोमो य उत्तम हविः । दधन्वां यो न तरः। सते तित्वाप्सु मदामो अंधसा श्रीणन्तो गो 3.33 शर्मा ३१२१२३ र रुद्गणः॥ २३.१ २ पदमा 3 २३ 3 २ २उ ३२३ २.१२ २३३ अप्स्वाऽ३ऽन्तरा सुषाव साममांद्राभः ।। नून पुनानाऽ. ३ २33.२ ३ १ २ । २३१ २२ २ विभिः परिस भिरुत्तरम्। परि स्वानश्चक्षसे देवमादनः क्रतुरिन्दुर्विचक्षणः ॥ १२ ॥ असावि १२ २ ३ २३ १.२ ३ २ ३१र २ 3 3१.२ सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् । पुनानी वारमत्ये३१ २ ३१र .र. १ २ १२ .१ २ ३ १ २. १ २ ३.२ ३ १ २ ष्यव्ययं श्येनो न योनि घृतवन्तमासदत् ।। पर्जन्यः पिता महिषस्य पर्णिनोनामा पृथिव्या गिरिषु क्षयं दधे । स्वसार आपो अभिगा उदासरत्सनावभिर्वसते वीते 3 २ १ २ ३ १२ र ३ १ २ ३ २ ३ २ ३ २ ३१ र अध्वर ॥ कविधस्यापर्येपि माहिनमत्यो न मष्टो अभि वाजमर्षसि । अपमेधं १ २ ३ १ २ ३ २उ ३१२३ र २२ २ १ २ For Private And Personal

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124