Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 85
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सामवेदसंहिता | ५० ५. अर्धप्र० २ ॥ १८ अंबरीष ऋजिश्वा च । १६ श्रग्नयो धिष्णया ऐश्वराः । २० अमहीयुः । २१ त्रिशोकः काण्वः | २२ गोतमो राहूगणः । २३ मधुछन्दः वैश्वामित्रः।। दे वता – १–७, ११–१३ १६ - २० पवमानः सोमः । ८ पवमान्यध्येतृस्तुतिः । अग्निः । १०, १४, १५, २१ - २३ इन्द्रः । छन्द:- १, ६ त्रिष्टुप् २- ७, १०, १२,१६,२०,२१ गायत्री । ८, १८, २३ अनुष्टुप् । १३ जगती । १४ निचृबृहती । १५प्रागार्थं । १७, २२ उणिक् | १२, १६ द्विपदा पङ्किः ।। स्वरः - १, ६ धैवतः । २ – ७, १०, ११, १६, २०, २१ षड्जः । ८, १८, २३ गान्धारः । १३ निपा1 दः । १४, १५ मध्यमः | १२, १६ पञ्चमः । १७, २२ ऋषभः ॥ 9 २ 33 २ ३१र २२० २१ २ ३१र २२ ३२ १ २ 3 2 २ ३ श्रक्रान्त्समुद्रः प्रथमे विधर्मन् जनयन् प्रजा भुवनस्य गोपाः । तृषा पवित्रे अधि २र 3 1 २ 9 २र 3 ३२ ३२३ १२. २ ३ १ २ ३१२ २ 9 सानो अव्ये बृहत्सोमो वावृधे स्वानो अद्रिः ॥ मत्सि वायुमिष्टये राधसे नो मल्सि २ 3 २उ 3 १ २ 39 देवान् मत्स द्यावापृथिवी 3 १२ २२ ३१ २ 3 २३ १ २ ३ 9 मित्रावरुणा पूयमानः । मत्सि शर्धो मारुतं मत्सि Acharya Shri Kailashsagarsuri Gyanmandir २ 3 २ 3 १र देव सोम || महत्तत्सोमो महिषश्चकाराणां यह १२ 3 र् पवमान २२ ३ २ ३ २ ३ २ ओजोऽजनयत्सूर्योज्योतिरिन्दुः ॥ १ ॥ १२ ३ २ 3 दधादिन्द्रे ३२ ३ २र २र 3 7 R एष देवो मर्त्यः पर्णवीरिव २र 3 2 वृणीत देवान् । ३ १र २२ ३१२ ३ २ १२२ 3 9 2 3 २ ३ १२ २ २३१ दीयते । अभि द्रोणान्या सदम् । एष विषै रभिष्टुतोऽपो देवो विगाहते। दधद्र 2 ३१२ 3 २ 3 १ २ लानि दाशुषे || एपविश्वानि वार्या शूरो यन्निव सत्वभिः । पवमानः सिषासति ॥ ३२३ ३ १२ 3 9 २ 3 २ ३२३१ २ एष देवो रथयति पवमानो दिशस्यति | आविष्कृणोति वग्नुम् ॥ एष देवो वि 3 R 3 १२ 3 9 २ २३ १२ ३२ ३ ३ ३ २ ३ २ 39 पन्युभिः पवमान ऋतायुभिः । हरिवजाय मृज्यते । एष देवो विपाकृतोऽति २ १२ उ 9 २ ३ २ज 3 9 3 ३ १२ २ 3 १ २ रां सिधावति । पवमानो अदाभ्यः ॥ एष दिवं विधावति तिरो रजांसि धारया । १२ 3 १ २ ३ २उ 3 9 २ ७ २ 3 9 २ १ २ ३ २ पवमानः कनिक्रदत् । एष दिवं व्यासरत्तिरा रजस्थिस्तृतः । पवमानः स्वध्वरः ॥ ३२ ३ १ २ ३ २ २ उ २ 3 9 2 एष मत्नेन जन्मना देवो देवेभ्यः सुतः । हरिः पवित्रे अर्षति || एप उस्य पुरु For Private And Personal 32 २३ २ ३२३ १२ ५ २ 3 R ३ २ ३ २ ३ २ 3 2.3 ३२ ३२ ? व्रतो जज्ञानो जनयन्निपः । धारया पवते सुतः || २ || एप धियायात्यव्या शूरारथेभिराशुभिः । गच्छन्निन्द्रस्य निष्कृतम् ॥ एष पुरु धियायते बृहते देवतातये । यत्रामृतास यात ॥ एतं मृजन्ति मर्ज्यमुपद्रोणेष्वायवः । प्रयक्राणं महीरिषः || एप 3 9 2 3 १ २ ३१२ 3 २ ३२३१२३ १२ 3 શ્ ३१र २२ ३२ ३१र २२ उ ૨ 3 १२ ३ २ १२ 3 २ 3 २० 32 3 9 २ हितो विनीयतेऽन्तः शुन्ध्यावता पथा । यदी तुञ्जन्ति भूर्णयः । एष रुक्मिभि 3 २ 3 १ २ ३१ २ २ ३ १ २ 3 9 R ३१र २र 3 १२३ रायते वाजी शुभ्रेभिरंशुभिः । पतिः सिन्धूनां भवन् ॥ एष शृङ्गारि दोधुव

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124