________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सामवेदसंहिता |
५० ५. अर्धप्र० २ ॥
१८ अंबरीष ऋजिश्वा च । १६ श्रग्नयो धिष्णया ऐश्वराः । २० अमहीयुः । २१ त्रिशोकः काण्वः | २२ गोतमो राहूगणः । २३ मधुछन्दः वैश्वामित्रः।। दे वता – १–७, ११–१३ १६ - २० पवमानः सोमः । ८ पवमान्यध्येतृस्तुतिः ।
अग्निः । १०, १४, १५, २१ - २३ इन्द्रः । छन्द:- १, ६ त्रिष्टुप् २- ७, १०, १२,१६,२०,२१ गायत्री । ८, १८, २३ अनुष्टुप् । १३ जगती । १४ निचृबृहती । १५प्रागार्थं । १७, २२ उणिक् | १२, १६ द्विपदा पङ्किः ।। स्वरः - १, ६ धैवतः । २ – ७, १०, ११, १६, २०, २१ षड्जः । ८, १८, २३ गान्धारः । १३ निपा1 दः । १४, १५ मध्यमः | १२, १६ पञ्चमः । १७, २२ ऋषभः ॥
9 २
33 २ ३१र २२०
२१ २ ३१र २२
३२ १ २ 3 2
२ ३
श्रक्रान्त्समुद्रः प्रथमे विधर्मन् जनयन् प्रजा भुवनस्य गोपाः । तृषा पवित्रे अधि
२र
3 1
२
9 २र
3
३२ ३२३ १२.
२ ३ १ २ ३१२
२
9
सानो अव्ये बृहत्सोमो वावृधे स्वानो अद्रिः ॥ मत्सि वायुमिष्टये राधसे नो मल्सि
२
3 २उ
3
१ २
39
देवान् मत्स द्यावापृथिवी
3 १२ २२
३१ २
3 २३
१ २ ३
9
मित्रावरुणा पूयमानः । मत्सि शर्धो मारुतं मत्सि
Acharya Shri Kailashsagarsuri Gyanmandir
२
3 २ 3 १र
देव सोम || महत्तत्सोमो महिषश्चकाराणां यह
१२ 3 र्
पवमान
२२ ३ २ ३ २ ३ २
ओजोऽजनयत्सूर्योज्योतिरिन्दुः ॥ १ ॥
१२ ३ २ 3
दधादिन्द्रे
३२
३ २र २र
3 7 R
एष देवो मर्त्यः पर्णवीरिव
२र
3 2
वृणीत देवान् ।
३ १र
२२ ३१२
३ २ १२२ 3 9 2 3 २ ३ १२ २
२३१
दीयते । अभि द्रोणान्या सदम् । एष विषै रभिष्टुतोऽपो देवो विगाहते। दधद्र
2
३१२
3 २
3
१ २
लानि दाशुषे || एपविश्वानि वार्या शूरो यन्निव सत्वभिः । पवमानः सिषासति ॥
३२३
३ १२
3 9 २
3 २
३२३१ २
एष देवो रथयति पवमानो दिशस्यति | आविष्कृणोति वग्नुम् ॥ एष देवो वि
3 R 3
१२
3 9 २
२३ १२
३२ ३ ३ ३ २ ३ २ 39
पन्युभिः पवमान ऋतायुभिः । हरिवजाय मृज्यते । एष देवो विपाकृतोऽति
२
१२ उ 9 २
३ २ज 3 9 3
३ १२ २ 3 १ २
रां सिधावति । पवमानो अदाभ्यः ॥ एष दिवं विधावति तिरो रजांसि धारया ।
१२
3 १ २
३ २उ
3 9 २ ७ २
3 9 २
१ २
३ २
पवमानः कनिक्रदत् । एष दिवं व्यासरत्तिरा रजस्थिस्तृतः । पवमानः स्वध्वरः ॥
३२ ३ १ २
३ २
२
उ २ 3 9 2
एष मत्नेन जन्मना देवो देवेभ्यः सुतः । हरिः पवित्रे अर्षति || एप उस्य पुरु
For Private And Personal
32 २३ २ ३२३ १२ ५ २
3 R
३ २ ३ २ ३ २
3 2.3
३२ ३२
?
व्रतो जज्ञानो जनयन्निपः । धारया पवते सुतः || २ || एप धियायात्यव्या शूरारथेभिराशुभिः । गच्छन्निन्द्रस्य निष्कृतम् ॥ एष पुरु धियायते बृहते देवतातये । यत्रामृतास यात ॥ एतं मृजन्ति मर्ज्यमुपद्रोणेष्वायवः । प्रयक्राणं महीरिषः || एप
3 9 2 3 १ २
३१२ 3 २ ३२३१२३ १२ 3
શ્ ३१र २२
३२
३१र २२ उ ૨ 3 १२ ३ २ १२ 3 २ 3 २०
32 3 9 २
हितो विनीयतेऽन्तः शुन्ध्यावता पथा । यदी तुञ्जन्ति भूर्णयः । एष रुक्मिभि
3 २
3 १ २ ३१ २
२ ३ १ २ 3 9 R
३१र
२र 3
१२३
रायते वाजी शुभ्रेभिरंशुभिः । पतिः सिन्धूनां भवन् ॥ एष शृङ्गारि दोधुव