Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 83
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सामवेदसंहिता ॥ ०५.अर्धप्र० १॥ १ २ ३२ ३ २ ३ २३१ २ ३१.२ १ २३१ २३१२। क्षग सहस्रिणीरिषः॥६॥ अपघ्नन पवते मृधोपसोमाअरावणः। गच्छन्निन्द्रस्य - 3२ १ २ ३ १२ १३ १२ र २२ १२, २३, २ निष्कृतम् ॥ महो नो राय आभर पवमान जही मृधः । रास्वेन्दो वीरवद्यशः ।। न त्वा शतं च न हतो राधो दित्सन्तमामिनन् । यत्पुनानो मखस्यसे ॥ ७ ॥ 39 २३ १२ ॐ २३ २३, २ ३ र २र३२१२३ २३ अया पवस्त्र धारया यया सूर्यमरोचयः । हिन्वानो मानुषीरपः ॥ अयुक्त सर एतशं पवमानो मनावधि । अन्तरिक्षण यातवे ॥ उत त्या हरितो रथे सूरो अ. युक्त यातवे । इन्दुरिन्द्र इति वन् ॥ ८॥ अग्नि वो देवमग्निभिः सजोषा य १२. २ ३२ ३ १२ ३२ आर निष्ट दूतमरे कणम् । यो मत्येषु निधुनिकतावा तपुरी घृतानः पावकः ।। ३२ ३२ ३१२३ १ २ ३२ ३ १२ प्रोथदश्वो न यवसे विष्यन् यदा महः संवरणाद्वयस्थात। पादस्य वातो अनुवाति ३१र१२२३ १ २ ३ १२. १ २.७१२ 3 २3 . .3 १२ 3 शोचिरध स्म ते वजनं कृष्णमस्ति || उद्यस्य ते नवजातस्य वृष्णोऽग्ने चरन्त्य१२ ३ २ २ ३१२३२३१२३ २३१ २ ३१२३ ११. जराइधानाः। अच्छाद्यामरुषोधूम एषि संदूतो अग्न ईयसे हि देवान् ॥ ॥ त. २ ३ २ और २३ १९ ३२ 3 २ 333 २३ १र २२३ १ २३ १२ । १२ ३१२ ३ २ ३ १.२.३१ २ ३२ 3 ३२उर र ३२ ३ १ २ पिन्द्रं बाजयामसि महे छुवाय हन्तवे । सङ्घषा वृषभो भुवत् ॥ इन्द्रः स दामने कृत श्रोजिष्ठः स बले हितः । ती श्लोकी स सोम्यः ॥ गिरा वज्रो न स. सूतं सोमं पवित्र मानय । पुनाहीन्द्राय पातवे ॥ तव त्य इन्दोअन्धसो देवा मुभृतः स बली अनपच्युतः । ववत उग्रो अस्तृतः ॥ १० ॥ अधयों अद्रिभिः धोव्याशत । पवमानस्य मरुतः ॥ दिवः पीयूषमुत्तमं सोममिन्द्राय वञिणे । सु. २ 31 २. नोता मधुमत्तमम् ॥ ११॥ धत्तो दिवः पवते कृन्व्यो रसो दक्षो देवानामनुमाद्यो तृभिः । हरिः सृजानो अत्यो न सत्वभिट्टया पाजांसि कृणुपे नदीष्वा ॥ शूरो न धत्त आयुधा गभस्त्याः स्वाःसिपास रथिरो गविष्टिषु । इन्द्रस्य शुष्ममीरयअपस्युभिरिन्दुहिन्वानो अज्यते मनीषिभिः ॥ इन्द्रस्य सोम पवमान ऊर्मिणा तवि. ध्यमाणो जठरेष्वाविश। प्रनः पिन्व विद्युदभ्रेव रोदसी धिया नो वाजाँ उपमाहि शश्वतः॥ १२ ॥ यदिन्द्र प्रागपागुदग्न्यग्वा हयसे नृभिः । सिमापुरूनृषूतो अ. स्यानवेसि प्रशद्धे तुर्वेशे ॥ यद्वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा । करवा सस्वास्तोमेभिब्रह्मवाहस इन्द्रायच्छन्त्यागहि ॥ १३ ॥ उभयं शृणवच्च न इन्द्रो अागिदं वचः । सत्राच्या मघवात्सोग्रपीतये धिया शविष्ठ आगमत् ।। ३२३२३१२. 3 २ ३ १२ २३ २ ३२ ३ २३ १.२ । १२ १२ र २३.१ .१.३ . २ ३ २३१२३ १ २३ २३ १ २ ३१२३ १२ १.२३१.२ 3र र ३१२ 3१ २ ३१२ ३१र 3१२ ३२३१ १२र३.१ २ ३२३ १२. अनागत व:। सत्राच्या मघवात्साप्रपात २र३ १२ टा For Private And Personal

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124