________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सामवेदसंहिता ॥
०५.अर्धप्र० १॥
१ २ ३२ ३ २
३ २३१ २ ३१.२
१ २३१ २३१२।
क्षग सहस्रिणीरिषः॥६॥ अपघ्नन पवते मृधोपसोमाअरावणः। गच्छन्निन्द्रस्य - 3२ १ २ ३ १२ १३ १२ र २२ १२, २३, २ निष्कृतम् ॥ महो नो राय आभर पवमान जही मृधः । रास्वेन्दो वीरवद्यशः ।। न त्वा शतं च न हतो राधो दित्सन्तमामिनन् । यत्पुनानो मखस्यसे ॥ ७ ॥ 39 २३ १२ ॐ २३ २३,
२ ३ र २र३२१२३ २३ अया पवस्त्र धारया यया सूर्यमरोचयः । हिन्वानो मानुषीरपः ॥ अयुक्त सर एतशं पवमानो मनावधि । अन्तरिक्षण यातवे ॥ उत त्या हरितो रथे सूरो अ. युक्त यातवे । इन्दुरिन्द्र इति वन् ॥ ८॥ अग्नि वो देवमग्निभिः सजोषा य
१२.
२ ३२ ३ १२ ३२
आर
निष्ट दूतमरे कणम् । यो मत्येषु निधुनिकतावा तपुरी घृतानः पावकः ।।
३२ ३२ ३१२३ १ २
३२ ३ १२ प्रोथदश्वो न यवसे विष्यन् यदा महः संवरणाद्वयस्थात। पादस्य वातो अनुवाति ३१र१२२३ १ २ ३ १२. १ २.७१२ 3 २3 . .3 १२ 3 शोचिरध स्म ते वजनं कृष्णमस्ति || उद्यस्य ते नवजातस्य वृष्णोऽग्ने चरन्त्य१२ ३ २ २ ३१२३२३१२३ २३१ २ ३१२३
११. जराइधानाः। अच्छाद्यामरुषोधूम एषि संदूतो अग्न ईयसे हि देवान् ॥ ॥ त.
२
३
२
और
२३ १९
३२
3
२
333
२३ १र
२२३ १ २३ १२ ।
१२
३१२
३ २
३
१.२.३१ २
३२ 3
३२उर
र ३२ ३
१
२
पिन्द्रं बाजयामसि महे छुवाय हन्तवे । सङ्घषा वृषभो भुवत् ॥ इन्द्रः स दामने कृत श्रोजिष्ठः स बले हितः । ती श्लोकी स सोम्यः ॥ गिरा वज्रो न स. सूतं सोमं पवित्र मानय । पुनाहीन्द्राय पातवे ॥ तव त्य इन्दोअन्धसो देवा मुभृतः स बली अनपच्युतः । ववत उग्रो अस्तृतः ॥ १० ॥ अधयों अद्रिभिः धोव्याशत । पवमानस्य मरुतः ॥ दिवः पीयूषमुत्तमं सोममिन्द्राय वञिणे । सु. २ 31 २. नोता मधुमत्तमम् ॥ ११॥ धत्तो दिवः पवते कृन्व्यो रसो दक्षो देवानामनुमाद्यो तृभिः । हरिः सृजानो अत्यो न सत्वभिट्टया पाजांसि कृणुपे नदीष्वा ॥ शूरो न धत्त आयुधा गभस्त्याः स्वाःसिपास रथिरो गविष्टिषु । इन्द्रस्य शुष्ममीरयअपस्युभिरिन्दुहिन्वानो अज्यते मनीषिभिः ॥ इन्द्रस्य सोम पवमान ऊर्मिणा तवि. ध्यमाणो जठरेष्वाविश। प्रनः पिन्व विद्युदभ्रेव रोदसी धिया नो वाजाँ उपमाहि शश्वतः॥ १२ ॥ यदिन्द्र प्रागपागुदग्न्यग्वा हयसे नृभिः । सिमापुरूनृषूतो अ. स्यानवेसि प्रशद्धे तुर्वेशे ॥ यद्वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा । करवा सस्वास्तोमेभिब्रह्मवाहस इन्द्रायच्छन्त्यागहि ॥ १३ ॥ उभयं शृणवच्च न इन्द्रो अागिदं वचः । सत्राच्या मघवात्सोग्रपीतये धिया शविष्ठ आगमत् ।।
३२३२३१२. 3
२
३
१२
२३ २ ३२
३
२३ १.२ ।
१२ १२ र
२३.१
.१.३ . २ ३ २३१२३ १ २३ २३ १ २ ३१२३ १२
१.२३१.२
3र र ३१२
3१ २ ३१२
३१र
3१२ ३२३१ १२र३.१ २ ३२३ १२. अनागत
व:। सत्राच्या मघवात्साप्रपात
२र३ १२ टा
For Private And Personal