Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 78
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org उत्तराचिकः ॥ Acharya Shri Kailashsagarsuri Gyanmandir प्र० ४. अर्धप्र० २ ।। १२ 31 २ ३ १ २ 3239 2 २३ २ 3 7 2 २३१ २ 3 2 नासो विवस्वतो जिवन्त उषसो भगम् । सूरा एवं वितन्वते ।। अपद्वारा मतीनां 3 १२ ७५ 3 9 २ 37 R २ ३ १२ ३१२ 3 १२ मना ऋणवन्ति कारवः । वृष्णो हरस आयवः || समीचीनास आशत होतानः 39 २ ३१२२२ उ १ २ ગ્ 3 १ २ ३ 9 2.3 9 2 3 9 2 33 समजानयः । पदमेकस्य पितः ॥ नाभा नाभि न आददे चक्षुषा सूर्य दृशे । ३६२ २३१२. 3 2 ३२ ३२ ३१२ ३३ ३३२ उ २ १२ 3 92 कवेरपत्यमादुहे । अभि प्रियं दिवस्पदमध्वर्युभिर्गुहा हितम् । मूरः पश्यति चचसा १२३१ २ ३१र् २ 3 ३ २उ || १ || असृग्रमिन्दवः पथाधर्मन्नृतस्य सुश्रियः । विदाना श्रस्य योजना || म 3 १ २ 3 2 ३२३१र दर ३२३ २ 3 9 २ २ ३ २ ३ २ २ ३१र धारा मधो अग्रयो महीरो विगाहते । हविर्हविः षु वन्द्यः ॥ प्रयुजा वाचो अग्रियो २र 392 २ ३ २३ १ २ ३२ २३१र २२ 3 २३ 9 २ ३.१र वृषो अचिक्रदने | सद्माभिसत्यो अध्वरः । परियत्काव्या कविर्नृम्णा पुनानो अर्प॑ति । स्वर्याजी सिषासति ।। पवमानो अभिस्पृधो विशो राजेव सीदति । 3 । २ ३ 3 २ ३ १२ २ 3 २ ३ १ २ ३ २उ 37 2 ३१ २ यदी मृण्वन्ति वेधसः ।। अव्या वारे परि प्रियो हरिर्वनेषु सीदति । रेभा वनुष्यते 3 २ २ ३१र २२ ३ 9 * 397 २२ २ 3 २ १२ मती ॥ स वायुमिन्द्रमश्विना साकं मदेन गच्छति । रणा यो अस्य धर्मणा ॥ २ ३१ २२ ३ २ ३ १ २ 33 3 9 २ 3 २ 9 3 9 2 मित्रे वरुण भगे मधेोः पवन्त ऊर्मयः । विदाना अस्य शक्मभिः । अस्मभ्यं 3 २उ १ २ 9 २ १२ रोदसी यि मध्वो वाजस्य सातये । श्रवो वसूनि सञ्जितम् । आते दक्षं मयोभुवं वह्निमा वृणीमहे । पतिमापुरुस्पृहम् ॥ श्रमन्द्रमावरेण्यमाविप्रमाम ३२३१२३१ २ २३१२३ १२ २ ३१र २२ ३२ ३१२ 3.9 2 २३१२३१ २ २३१र २२ ३२३ १२ ३२ २ 3 १ नीषिणम् | पतिमापुरुस्पृहम् || आरयिमासुचेतुनमासुक्रतो तनूष्वा । पतिमा २३ १२ ३ १२ २३१ 3 9 २३ १ २ ३२३२ज 323 २ पुरुस्पृहम् || २ || मूर्धानं दिवो रतिं पृथिव्या वैश्वानरमृत या जातमग्निम् । af संम्राजमतिथिं जनानामासन्नः पात्रं जनयन्त देवाः ॥ त्वां विश्व अमृत ३ २ २ 3 2 3 १ २ 3 2 १र २२ 3 १ २ 3 २ ३ २ ३२ 3 १र २र २३ १२ 3 9 2 3 १२ २ 3 जायमानं शिशुं न देवां अभि सं नवन्ते । तव क्रतुभिरमृतत्वमायन् वैश्वानर २ ३१र २२ १ २ 32 3 १२. ३ २ ३१२३२३१र २र 3 यत्पित्रोतदीदे ॥ नाभि यज्ञानां सदनं रयीणां महामाहावमभि सं नवन्त । वैश्वा २ क २२ 3 9 २ ३१ २ ३१ २ 3 2 9 २ उ १२ ३१ २ नरं रथ्यमध्वराणां यज्ञस्य केतुं जनयन्त देवाः ॥ ३ ॥ प्र वो मित्राय गायत वरु 3 २ 3 2 १ २ ३२ ३२ 3 2 3 २ ३१ २ ३२ ३ १२ २२ गाय विपा गिरा । महिक्षत्रावृतं बृहत् || सम्राजा या घृतयोनी मित्रवोभा वरु ३ २३१.२ 3 २ 9 ૨ 3 १२ 3 3 3 9 ૩ १२ श्च । देवा देवेषु प्रशस्ता ।। ता नः शक्तं पार्थिवस्य महो रायो दिव्यस्य । महि ३२ ३१२ १ २ ३ १ २ १२. २र ३ २ ३२ 3१२ वां क्षत्रं देवेषु ॥ ४ ॥ इन्द्रा याहि चित्रभानो सुता इमे त्वायवः । अण्वीभिस्तना For Private And Personal ३ १२ २र ३ १२ २ 3 २ 37 3 १२ पूतासः । इन्द्रायाहि धियेषितो विप्रजूतः सुतावतः । उप ब्रह्माणि वाघतः ॥ इन्द्रा

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124