________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
उत्तराचिकः ॥
Acharya Shri Kailashsagarsuri Gyanmandir
प्र० ४. अर्धप्र० २ ।।
१२ 31 २ ३ १ २
3239 2
२३ २ 3 7 2
२३१ २ 3 2
नासो विवस्वतो जिवन्त उषसो भगम् । सूरा एवं वितन्वते ।। अपद्वारा मतीनां
3
१२
७५
3 9 २
37 R
२ ३ १२ ३१२
3 १२
मना ऋणवन्ति कारवः । वृष्णो हरस आयवः || समीचीनास आशत होतानः
39 २
३१२२२ उ १ २
ગ્ 3
१ २ ३ 9 2.3 9 2 3 9 2 33
समजानयः । पदमेकस्य पितः ॥ नाभा नाभि न आददे चक्षुषा सूर्य दृशे ।
३६२ २३१२.
3 2 ३२ ३२ ३१२ ३३ ३३२ उ २
१२
3 92
कवेरपत्यमादुहे । अभि प्रियं दिवस्पदमध्वर्युभिर्गुहा हितम् । मूरः पश्यति चचसा
१२३१ २
३१र्
२
3
३
२उ
|| १ || असृग्रमिन्दवः पथाधर्मन्नृतस्य सुश्रियः । विदाना श्रस्य योजना || म
3 १ २
3 2 ३२३१र दर
३२३ २ 3 9 २ २ ३ २ ३ २ २ ३१र
धारा मधो अग्रयो महीरो विगाहते । हविर्हविः षु वन्द्यः ॥ प्रयुजा वाचो अग्रियो
२र
392 २ ३ २३ १ २ ३२
२३१र
२२ 3 २३ 9 २ ३.१र
वृषो अचिक्रदने | सद्माभिसत्यो अध्वरः । परियत्काव्या कविर्नृम्णा पुनानो अर्प॑ति । स्वर्याजी सिषासति ।। पवमानो अभिस्पृधो विशो राजेव सीदति ।
3
।
२ ३ 3 २ ३ १२
२ 3 २ ३ १ २ ३ २उ 37 2
३१ २
यदी मृण्वन्ति वेधसः ।। अव्या वारे परि प्रियो हरिर्वनेषु सीदति । रेभा वनुष्यते
3 २
२ ३१र २२ ३ 9 * 397 २२
२ 3
२ १२
मती ॥ स वायुमिन्द्रमश्विना साकं मदेन गच्छति । रणा यो अस्य धर्मणा ॥
२ ३१
२२ ३ २ ३ १ २
33
3
9 २ 3
२ 9
3 9 2
मित्रे वरुण भगे मधेोः पवन्त ऊर्मयः । विदाना अस्य शक्मभिः । अस्मभ्यं
3 २उ
१ २
9 २
१२
रोदसी यि मध्वो वाजस्य सातये । श्रवो वसूनि सञ्जितम् । आते दक्षं मयोभुवं वह्निमा वृणीमहे । पतिमापुरुस्पृहम् ॥ श्रमन्द्रमावरेण्यमाविप्रमाम
३२३१२३१ २
२३१२३ १२
२ ३१र
२२ ३२ ३१२
3.9 2
२३१२३१ २
२३१र २२ ३२३ १२
३२
२ 3 १
नीषिणम् | पतिमापुरुस्पृहम् || आरयिमासुचेतुनमासुक्रतो तनूष्वा । पतिमा
२३ १२
३ १२
२३१ 3 9
२३ १ २
३२३२ज
323
२
पुरुस्पृहम् || २ || मूर्धानं दिवो रतिं पृथिव्या वैश्वानरमृत या जातमग्निम् । af संम्राजमतिथिं जनानामासन्नः पात्रं जनयन्त देवाः ॥ त्वां विश्व अमृत
३ २
२
3 2 3 १ २
3 2
१र
२२
3
१ २ 3 २ ३ २ ३२ 3 १र
२र
२३ १२
3 9 2 3 १२ २ 3
जायमानं शिशुं न देवां अभि सं नवन्ते । तव क्रतुभिरमृतत्वमायन् वैश्वानर
२ ३१र २२
१ २ 32 3 १२.
३ २ ३१२३२३१र
२र
3
यत्पित्रोतदीदे ॥ नाभि यज्ञानां सदनं रयीणां महामाहावमभि सं नवन्त । वैश्वा
२ क २२ 3 9 २ ३१ २ ३१ २
3 2
9 २ उ १२
३१ २
नरं रथ्यमध्वराणां यज्ञस्य केतुं जनयन्त देवाः ॥ ३ ॥ प्र वो मित्राय गायत वरु
3 २ 3 2
१ २
३२ ३२
3 2 3 २ ३१ २
३२ ३ १२ २२
गाय विपा गिरा । महिक्षत्रावृतं बृहत् || सम्राजा या घृतयोनी मित्रवोभा वरु
३ २३१.२ 3 २
9 ૨
3 १२
3 3 3 9 ૩ १२
श्च । देवा देवेषु प्रशस्ता ।। ता नः शक्तं पार्थिवस्य महो रायो दिव्यस्य । महि
३२ ३१२
१ २ ३ १ २
१२. २र
३ २ ३२ 3१२
वां क्षत्रं देवेषु ॥ ४ ॥ इन्द्रा याहि चित्रभानो सुता इमे त्वायवः । अण्वीभिस्तना
For Private And Personal
३ १२
२र
३ १२
२ 3
२
37 3
१२
पूतासः । इन्द्रायाहि धियेषितो विप्रजूतः सुतावतः । उप ब्रह्माणि वाघतः ॥ इन्द्रा